BhG 12.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi catustriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation


Thus [ends] the thirty-fourth chapter in Bhīṣma-parvan in the venerable Mahābhārata.
 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde bhakti-saṃnyāsa-yogo / bhakti-yogo / bhakti-yogaḥ, jñāna-vijñāna-darśano / yoga-vittama-vivaraṇa-pūrvakaṃ karma-phala-tyāga-rūpa-dharmāmṛtopadeśo / bhakti-saṃjñā-yogo nāma dvādaśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the twelfth chapter entitled: The Yoga of Renunciation and Devotion / The Yoga of Devotion / The Yoga of Devotion, Showing the Knowledge and Wisdom / Teaching on Immortal Law as the Renunciation of the Fruit of Activities, Explained Earlier by the Best Knower of Yoga / The Yoga Called Devotion.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


duḥkham avyakta-vartmaiva tad-bahu-vighnam ato budhaḥ |
sukhaṃ kṛṣṇa-padāmbhojaṃ bhakti-sat-pathavān bhajet ||
iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
bhakti-yogo nāma dvādaśo ‚dhyāyaḥ ||
 

Madhusūdana


iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-
śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām bhakti-yogo nāma dvādaśo ‚dhyāyaḥ
 

Viśvanātha


sarva-śreṣṭhā sukha-mayī sarva-sādhya-susādhikā |
bhaktir evādbhuta-guṇety adhyāyārtho nirūpitaḥ ||
nimba-drākṣe iva jñāna-bhaktī yadyapi darśite |
ādīyete tad apy ete tat-tad-āsvāda-lobhibhiḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu dvādaśo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


vaśaḥ svaika-juṣāṃ kṛṣṇaḥ sva-bhakty-eka-juṣāṃ tu saḥ |
prītyaivātivaśaḥ śrīmān iti dvādaśa-nirṇayaḥ ||
 
 

Both comments and pings are currently closed.