BhG 12.20

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate
śraddadhānā mat-paramā bhaktās te tīva me priyāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ye tu [janāḥ] (but those [people]) mat-paramāḥ (for whom I am the supreme) idam yathā uktam dharmyāmṛtam (this nectar of dharma, described in that way) paryupāsate (they worship),
te śraddadhānāḥ (those who have faith) bhaktāḥ (devotees) me (to me) atīva (exceedingly) priyāḥ [bhavanti] (are dear).

 

grammar

ye yat sn. 1n.3 m.those who;
tu av.but, then, or, and;
dharmyāmṛtam dharmya-amṛta 2n.1 n.; TP: dharmyasya amṛtam itinectar of dharma, immortal law (from: dhṛ – to hold, dharma – the law, lawfulness; dharmya – lawful, righteous; mṛ – to die; mṛta PP – dead, a-mṛta – not dead, eternal, nectar of immortality);
idam idam 2n.1 n.this;
yathā av.as (correlative of: tathā);
uktam ukta (vac – to speak) PP 2n.1 n.spoken, called;
paryupāsate pari-upa-ās (to worship, to attend upon) Praes. Ā 1v.3they worship, they attend;
śraddadhānāḥ śrad-dadhāna 1n.3 m.who have faith (from: śrat- – in compounds: faith; dhā – to put [faith], PPr dadhāna – who have);
mat-paramāḥ mat-parama 1n.3 m.; yeām ahaṁ paramaḥ ‘smi tethose for whom I am the supreme (from: mat – the basic form of a personal ponoun „I” singular used in compounds; para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest);
bhaktāḥ bhakta (bhaj – to share, to love, to rejoice, to worship) PP 1n.3 m.distributed, divided, loved; worshippers, devotees;
te tat sn. 1n.3 m.they;
atīva av.excessively, very, exceedingly;
me asmat sn. 6n.1my (shortened form of: mama);
priyāḥ priya 1n.3 m.dear ones (from: prī – to please);

 

textual variants


dharmyāmṛtam → dharmāmṛtam (immortal law);
me priyāḥ → mat-priyāḥ (my dear ones);
 
 



Śāṃkara


adveṣṭā sarva-bhūtānāṃ [gītā 12.13] ity ādinākṣaropāsakānāṃ nivṛtta-sarveṣaṇānāṃ saṃnyāsināṃ paramārtha-jñāna-niṣṭhānāṃ dharma-jātaṃ prakrāntam upasaṃhriyate—
ye tu saṃnyāsino dharmyāmṛtaṃ dharmād anapetaṃ dharmyaṃ ca tad amṛtaṃ ca tat, amṛtatva-hetutvāt, idaṃ yathoktam, adveṣṭā sarva-bhūtānām ity ādinā paryupāsate’nutiṣṭhanti śraddadhānāḥ santaḥ mat-paramāḥ yathokto’ham akṣarātmā paramo niratiśayā gatir yeṣāṃ te mat-paramāḥ, mad-bhaktāś cottamāṃ paramārtha-jñāna-lakṣaṇāṃ bhaktim āśritāḥ, te’tīva me priyāḥ | priyo hi jñānino’ty arthaṃ [gītā 7.18] iti yat sūcitaṃ tat vyākhyāyehopasaṃhṛtaṃ bhaktās te’tīva me priyā iti | yasmād dharmyāmṛtam idaṃ yathoktam anutiṣṭhan bhagavato viṣṇoḥ parameśvarasyātīva priyo bhavati, tasmād idaṃ dharmyāmṛtaṃ mumukṣuṇā yatnato’nuṣṭheyaṃ viṣṇoḥ priyaṃ paraṃ dhāma jigamiṣuṇeti vākyārthaḥ
 

Rāmānuja


asmād ātmaniṣṭhād bhaktiyoganiṣṭhasya śraiṣṭhyaṃ pratipādayan yathopakramam upasaṃharati
dharmyaṃ cāmṛtaṃ ceti dharmyāmṛtam, ye tu prāpyasamaṃ prāpakaṃ bhaktiyogam, yathoktam „mayy āveśya mano ye mām”ityādinoktena prakāreṇa upāsate; te bhaktāḥ atitarāṃ mama priyāḥ
 

Śrīdhara


uktaṃ dharma-jātaṃ sapahalam upasaṃharati ye tv iti | yathoktam ukta-prakāram | dharma evāmṛtam | amṛtatva-sādhanatvāt | dharmyāmṛtam iti kecit paṭhanti | ye tad upāsate ‚nutiṣṭhanti śraddhāṃ kurvantaḥ | mat-parāś ca santaḥ | mad-bhaktās te ‚tīva me priyā iti
 

Madhusūdana


adveṣṭety ādinākṣaropāsakādīnāṃ jīvanmuktānāṃ saṃnyāsināṃ lakṣaṇa-bhūtaṃ svabhāva-siddhaṃ dharma-jāta-muktam| yathoktaṃ vārtike –
utpannātmāvabodhasya hy adveṣṭṛtvādayo guṇāḥ |
ayatnato bhavanty eva na tu sādhana-rūpiṇaḥ || iti |
etad eva ca purā sthita-prajña-lakṣaṇa-rūpeṇābhihitam | tad idaṃ dharma-jātaṃ prayatnena sampādyamānaṃ mumukṣor mokṣa-sādhanaṃ bhavatīti pratipādayann upasaṃharati ye tv iti | ye tu saṃnyāsino mumukṣavo dharmāmṛtaṃ dharma-rūpam amṛta-sādhanatvād amṛtavad āsvādyatvād vedaṃ yathoktam adveṣṭā sarva-bhūtānām ity ādinā pratipāditaṃ paryupāsate ‚nutiṣṭhanti prayatnena śraddadhānāḥ santo mat-paramā ahaṃ bhagavān akṣarātmā vāsudeva eva paramaḥ prāptavyo niratiśayā gatir yeṣāṃ te mat-paramā bhaktā māṃ nirupādhikaṃ brahma bhajamānās te ‚tīva me priyāḥ | priyo hi jñānino ‚tyartham ahaṃ sa ca mama priyaḥ iti pūrva-sūcitasyāyam upasaṃhāraḥ |
yasmād dharmāmṛtam idaṃ śraddhayānutiṣṭhan bhagavato viṣṇoḥ parameśvarasyātīva priyo bhavati tasmād idaṃ jñānavataḥ svabhāva-siddhatayā lakṣaṇam api mumukṣuṇātma-tattva-jijñāsunātma-jñānopāyatvena yatnād anuṣṭheyaṃ viṣṇoḥ paramaṃ padaṃ jigamiṣuṇeti vākyārthaḥ | tad evaṃ sopādhika-brahmābhidhyāna-paripākān nirupādhikaṃ brahmānusandadhānasyādveṣṭṛtvādi-dharma-viśiṣṭasya mukhyasyādhikāriṇaḥ śravaṇa-manana-nididhyāsanāny āvartayato vedānta-vākyārtha-tattva-sākṣātkāra-sambhavāt tato mukty-upapater mukti-hetu-vedānta-mahāvākyārthānvaya-yogyas tat-padārtho ‚nusandheya iti madhyamena ṣaṭkena siddham
 

Viśvanātha


uktavān bahuvidha-svabhakta-niṣṭhān dharmān upasaṃharan kārtsnyenaital-lipsūnāṃ tac-chravaṇa-vicāraṇādi-phalam āha ye tv iti | ete bhakty-uttha-śānty-uttha-dharmā na prākṛtā guṇāḥ bhaktyā tuṣyati kṛṣṇo na guṇaiḥ ity ukta-koṭitaḥ | tu bhinnopakrame ukta-lakṣaṇā bhaktā ekaika-susvabhāva-niṣṭhāḥ | ete tu tat-tat-sarva-sal-lakṣaṇepsavaḥ sādhakā api tebhyaḥ siddhebhyo ‚pi śreṣṭhāḥ | ataevāteti padam
 

Baladeva


ukta-bhakti-yogam upasaṃharan tasmin niṣṭhā-phalam āha ye tv iti | ye bhaktā yathoktaṃ mayy āveśya mano ye mām ity ādibhir yathā-gatam idaṃ dharmāmṛtaṃ paryupāsate | prāpyaṃ mām iva prāpakaṃ tat samāśrayanti | śraddadhānā bhakti-śraddhā-lavo mat-paramā man-niratās te mamātīva priyā bhavanti
 
 



Both comments and pings are currently closed.