atha ekādaśo ‘dhyāyaḥ – viśva-rūpa-darśana-yogaḥ

Now the eleventh chapter: “The Yoga  of Beholding the Form of All”


Śāṃkara


bhagavato vibhūtaya uktāḥ | tatra ca viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat [gītā 10.42] iti bhagavatābhihitaṃ śrutvā yat jagad-ātma-rūpam, ādyam aiśvaraṃ tat sākṣāt-kartum icchann arjuna uvāca
 

Rāmānuja


evaṃ bhaktiyoganiṣpattaye tadvivṛddhaye ca sakaletaravilakṣaṇena svābhāvikena bhagavadasādhāraṇena kalyāṇaguṇagaṇena saha bhagavataḥ sarvātmatvaṃ tata eva tadvyatiriktasya kṛtsnasya cidacidātmakasya vastujātasya taccharīratayā tadāyattasvarūpasthitipravṛttitvaṃ coktam / tam etaṃ bhagavadasādhāraṇaṃ svabhāvaṃ kṛtsnasya tadāyattasvarūpasthitipravṛttitāṃ ca bhagavatsakāśād upaśrutya evam eveti nityaś ca tathābhūtaṃ bhagavantaṃ sākṣātkartukāmo ‚rjuna uvāca / tathaiva bhagavatprasādād anantaraṃ drakṣyati / „sarvāścaryamayaṃ devam anantaṃ viśvatomukham … tatraikasthaṃ jagat kṛtsnaṃ pratibhaktam anekadhāḥ” iti hi vakṣyate /
 

Śrīdhara


vibhūti-vaibhavaṃ procya kṛpayā parayā hariḥ |
didṛkṣor arjunasyātha viśva-rūpam adarśayat ||
 

Viśvanātha


ekādaśe viśvarūpaṃ dṛṣṭvā sambhrānta-dhīḥ stuvan |
pārtha ānandito darśayitvā svaṃ hariṇā punaḥ ||
 

Baladeva


ekādaśe viśva-rūpaṃ vilokya trasta-dhīḥ stuvan |
darśayitvā svakaṃ rūpaṃ hariṇā harṣito ‚rjunaḥ ||
 
 

Both comments and pings are currently closed.