BhG 11.1

arjuna uvāca
mad-anugrahāya paramaṃ guhyam adhyātma-saṃjñitam
yat tvayoktaṃ vacas tena moho yaṃ vigato mama

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjuna uvāca (Arjuna spoke):
mad-anugrahāya (for favouring me) tvayā (by you) yat paramam guhyam (which the most secret) adhyātma-saṁjñitam vacaḥ (word called the Supreme Spirit) uktam [asti] (is spoken),
tena (by that) mama (my) ayam mohaḥ (that bewilderment) vigataḥ [asti] (is gone away).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
mad-anugrahāya mad-anugraha 4n.1 m.for favouring me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; anu-grah – to receive, to treat with kindness, anugraha – favour, kindness);
paramam parama 1n.1 n.supreme, the highest (superlative of: para – beyond, ancient, final, the best, the supreme);
guhyam guhya (xguh – to cover, to hide) PF 1n.1 n. to be hidden, secret ;
adhyātma-saṁjñitam adhy-ātma-saṁjñita 1n.1 n.called the Supreme Spirit (from: adhi – over, above; ātman – self; adhy-ātma – governing the self, the Supreme Spirit; : sam-jñā – to be of one opinion, to understand, caus. PP saṁjñita – made known, called);
yat yat sn. 1n.1 n.that which;
tvayā yuṣmat sn. 3n.1by you;
uktam ukta (vac – to speak) PP 1n.1 n.spoken, called;
vacaḥ vacas 1n.1 n.word, the speech (from: vac – to speak);
tena tat sn. 3n.1 m.by that;
mohaḥ moha 1n.1 m.perplexity, confusion, bewilderment, error (from: muh – to become confused, bewildered, stupefied);
ayam idam sn. 1n.1 m.that;
vigataḥ vigata (vi-gam – to go away) PP 1n.1 m.gone away;
mama asmat sn. 6n.1my;

 

textual variants


adhyātma-saṁjñitamadhyātma-saṁjñikam (called the Supreme Spirit);
yat tvayoktaṁ → yas tvayoktaṁ (which by you spoken);
 
 



Śāṃkara


mad-anugrahāya mamānugrahārthaṃ paramaṃ niratiśayaṃ guhyaṃ gopyam adhyātma-saṃjñitam ātmānātma-viveka-viṣayaṃ yat tvayoktaṃ vaco vākyaṃ tena te vacasā moho’yaṃ vigato mama | aviveka-buddhir apagatety arthaḥ
 

Rāmānuja


dehātmābhimānarūpamohena mohitasya mamānugrahaikaprayojanāya paramaṃ guhyam paramaṃ rahasyam adhyātmasaṃjñitam ātmani vaktavyaṃ vacaḥ, „na tv evāhaṃ jātu nāsam” ityādi, „tasmād yogī bhavārjuna” ity etadantaṃ yat tvayoktam, tenāyam mamātmaviṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ
 

Śrīdhara


pūrvādhyāyānte viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti viśvātmakaṃ pārameśvaraṃ rūpam utkṣiptam | tad-didṛkṣuḥ pūrvoktam abhinandann arjuna uvāca mad-anugrahāyeti caturbhiḥ | mad-anugrahāya śoka-nivṛttaye | paramaṃ paramātma-niṣṭhaṃ guhyaṃ gopyam api adhyātma-saṃjñitam ātmānātma-viveka-viṣayam | yat tvayoktaṃ vacaḥ aśocyān anvaśocas tvam ity ādi ṣaṣṭhādhyāya-paryantaṃ yad vākyam | tena mamāyaṃ mohaḥ – ahaṃ hantā ete hanyante ity ādi lakṣaṇo bhramaḥ | vigato vinaṣṭaḥ | ātmanaḥ kartṛtvādy-abhāvokteḥ
 

Madhusūdana


pūrvādhyāye nānā-vibhūtīr uktvā viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti viśvātmakaṃ pārameśvaraṃ rūpaṃ bhagavatābhihitaṃ śrutvā paramotkaṇṭhitas tat-sākṣātkartum icchan pūrvoktam abhinandan mad iti | mad-anugrahāya śoka-nivṛtty-upakārāya paramaṃ niratiśaya-puruṣārtha-paryavasāyi guhyaṃ gopyaṃ yasmai kasmaicid vaktum anarham api | adhyātma-saṃjñitam adhyātmam iti śabditam ātmānātma-viveka-viṣayam aśocyān anvaśocas tvam ity ādi-ṣaṣṭhādhyāya-paryantaṃ tv apadārtha-pradhānaṃ yat tvayā parama-kāruṇikena sarvajñenoktaṃ vaco vākyaṃ tena vākyenāham eṣāṃ hantā mayaite hanyanta ity ādivividha-viparyāsa-lakṣaṇo moho ‚yam anubhava-sākṣiko vigato vinaṣṭo mama | tatrāsakṛd ātmanaḥ sarva-vikriyā-śūnyatvokteḥ
 

Viśvanātha


pūrvādhyāyānte viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti sarva-vibhūty-āśrayam ādi-puruṣaṃ sva-priya-sakhasyāṃśaṃ śrutvā paramānanda-nimagnas tad-rūpaṃ didṛkṣamāṇo bhagavad-uktam abhinandati mad-anugrahāyeti tribhiḥ | adhyātmaṃ iti saptamy-arthe avyayībhāvād ātmanīty arthaḥ | ātmani yā yā saṃjñā vibhūti-lakṣaṇā sā saṃjātā yasya tad-vacaḥ | mohas tad-aiśvaryājñānam
 

Baladeva


pūrvatra aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ iti vibhūti-kathanopakrame viṣṭabhyāham idaṃ kṛtsnam iti tad-upasaṃhāre ca nikhila-vibhūty-āśrayo mahat-sraṣṭā puruṣaḥ svasya kṛṣṇasyāvatāraḥ, sa tu mahat-sraṣṭādi-sarvāvatārīti tan-mukhāt pratītya sakhyānanda-sindhu-nimagno ‚rjunas tat-puruṣa-rūpaṃ didṛkṣuḥ kṛṣṇoktam anuvadati mad iti | mad-anugrahāyādhyātma-saṃjñitam vibhūti-viṣayakaṃ yad vacas tvayoktaṃ tena mama mohaḥ kathaṃ vidyām ity-ādy-ukto vigato naṣṭaḥ | adhyātmam ātmani paramātmani tvayi yā vibhūti-lakṣaṇā saṃjñā sā jātā | yasya tad-vacaḥ vibhakty-arthe ‚vyayībhāvaḥ | paramaṃ guhyam atirahasyaṃ tvad-anyāgamyam ity arthaḥ
 
 



Both comments and pings are currently closed.