BhG 11.2

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kamala-patrākṣa (O you with eyes [like] lotus petals!),
tvattaḥ hi (indeed fromyou) mayā (by me) bhūtānām (of beings) bhavāpyayau (existence and destruction) vistaraśaḥ (extensively) śrutau (heard),
api ca (and also) avyayam māhātmyam (imperishable glory) [śrutam] (heard).

 

grammar

bhavāpyayau bhava-apyaya 1n.2 m.; DV: bhavaś cāpyayaś ca itiexistence and destruction (from: bhū – to be, bhava existence; apa-xi – to go away, to disappear, apy-aya – vanishing);
hi av.because, just, indeed, surely;
bhūtānām bhūta (bhū – to be) PP 6n.3 m. of beings, of creatures (from: bhūta – been, real, world);
śrutau śruta (śru – to hear, to listen) PP. 1n.2 m.which [two] are heard;
vistaraśaḥ av.extensively, fully (from: vi-stṛ – to spread out, to expand, vistara – extensive);
mayā asmat sn. 3n.1by me;
tvattaḥ av.from you (from: tvā / tvat – the basic form of a personal ponoun „you” singular used in compounds; indeclinable ablative with an ending: –tas);
kamala-patrākṣa kamala-patra-akṣa 8n.1 m.; BV: yasyākṣiṇī kamalasya patrāv iva staḥ saḥ whose eyes are like lotus petals (from: kamala – pink, lotus; patra / pattra – wing, leaf, petal, paper; xīkṣ – to see or xaś – to reach, to eat, to enjoy, akṣa = akṣi – oko);
māhātmyam māhā-ātmya 1n.1 n.greatness, magnanimity, majesty (from: mah – to magnify, mahant – great; ātman – self);
api av.although, moreover, besides, even;
ca av.and;
avyayam a-vyaya 1n.1 n.unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);

 

textual variants


bhavāpyayau bhavātyayau / bhavāvyayau / prabhavāpyayau (existence and departure / existence and indestructibility / creation and destruction);
vistaraśo → visarato (extensively);
 
 



Śāṃkara


kiṃ ca—
bhava utpattir apyayaḥ pralayas tau bhavāpyayau hi bhūtānāṃ śrutau vistaraśaḥ mayā, na saṃkṣepataḥ | tvattas tvat-sakāśāt | kamala-patrākṣa kamalasya patraṃ kamala-patraṃ tadvad akṣiṇī yasya tava sa tvaṃ kamala-patrākṣo, he kamalapatrākṣa ! mahātmano bhāvo māhātmyam api cāvyayam akṣayam | śrutam ity anuvartate
 

Rāmānuja


tathā ca
saptamaprabhṛti daśamaparyante tvadvyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ paramātmano bhavāpyayau utpattipralayau vistaraśo mayā śrutau hi / kamalapatrākṣa, tava avyayaṃ nityaṃ sarvacetanācetanavastuśeṣitvaṃ jñānabalādikalyāṇaguṇagaṇais tavaiva parataratvaṃ sarvādhāratvaṃ cintitanimiṣitādisarvapravṛttiṣu tavaiva pravartayitṛtvam ityādi aparimitaṃ māhātmyaṃ ca śrutam / hiśabdo vakṣyamāṇadidṛkṣādyotanārthaḥ
 

Śrīdhara


kiṃ ca bhavāpyayāv iti | bhūtānāṃ bhavāpyayau sṛṣṭi-pralayau tvattaḥ sakāśād eva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamala-patrākṣa ! māhātmyam api cāvyayam akṣayaṃ śrutam | viśva-sṛṣṭy-ādi-kartṛtve ‚pi sarva-niyantṛtve ‚pi śubhāśubha-karma-kārayitṛtve ‚pi bandha-mokṣādi-vicitra-phala-dātṛtve ‚pi avikārāvaidharmyāsaṅgaudāsīnyādi-lakṣaṇam aparimitaṃ mahattvaṃ ca śrutam – avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ iti | mayā tatam idaṃ sarvam iti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo ‚haṃ sarva-bhūteṣu ity ādinā | atas tvat-paratantratvād api jīvānām ahaṃ kartety ādir madīyo moho vigata iti bhāvaḥ
 

Madhusūdana


tathā saptamād ārabhya daśama-paryantaṃ tat-padārtha-nirṇaya-pradhānam api bhagavato vacanaṃ mayā śrutam ity āha bhavāpyayāv iti | bhūtānāṃ bhavāpyayāv utpatti-pralayau tvatta eva bhavantau tvatta eva vistaraśo mayā śrutau na tu saṃkṣepeṇāsakṛd ity arthaḥ | kamalasya patre iva dīrghe raktānte parama-manorame akṣiṇī yasya tava sa tvaṃ he kamala-patrākṣa ! atisaundaryātiśayollekho ‚yaṃ premātiśayāt | na kevalaṃ bhavāpyayau tvattaḥ śrutau mahātmanas tava bhāvo māhātmyam atiśayaiśvaryaṃ viśva-sṛṣṭy-ādi-kartṛtve ‚py avikāre tvaṃ śubhāśubha-karma-kārayitṛtve ‚py avaiṣamyaṃ bandha-mokṣādi-vicitra-phala-dātṛtve ‚py asaṅgaudāsīnyam anyad api sarvātmatvādi sopādhikaṃ nirupādhikam api cāvyayam akṣayaṃ mayā śrutam iti pariṇatam anuvartate ca-kārāt
 

Viśvanātha


asmin ṣaṭke tu bhavāpyayau sṛṣṭi-saṃhārau tvatta iti ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādināvyayaṃ māhātmyaṃ sṛṣṭy-ādi-kartṛtve ‚py adhikārāsaṅgādi-lakṣaṇaṃ mayā tatam idaṃ sarvam iti na ca māṃ tāni karmāṇi nibadhnanti ity ādinā
 

Baladeva


kiṃ ca bhaveti | he kamala-patrākṣa ! kamala-patre ivātiramye dīrgha-raktānte cākṣiṇī yasyeti premātiśayāt saundaryātiśayollekhaḥ | tvattas tvad-dhetukau bhūtānāṃ bhavāpyayau sarga-pralayau mayā tvattaḥ sakāśād vistaraśo ‚sakṛt śrutau ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādināvyayaṃ nityaṃ māhātmyam aiśvaryaṃ ca tava sarva-kartṛtve ‚pi nirvikāratvaṃ sarva-niyantṛte ‚py asaṅgatvam ity evam ādi tvatta eva mayā vistaraśaḥ śrutam mayā tatam idaṃ sarvam ity ādibhiḥ
 
 



Both comments and pings are currently closed.