BhG 11.38

tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvam ananta-rūpa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tvam (you) ādi-devaḥ (primeval among divinities) purāṇaḥ (ancient) puruṣaḥ (Person) [asi] (you are),
tvam (you) asya viśvasya (of that all) param nidhānam (the supreme resting place) [asi] (you are),
[tvam] (you) vettā (knower) vedyam ca (and knowledge) paraṁ ca dhāma (and the supreme abode) asi (you are),
he ananta-rūpa (O you whose forms are unlimited),
tvayā (by you) idam viśvam (that all) tatam [asti] (is pervaded).

 

grammar

tvam yuṣmat sn. 1n.1you;
ādi-devaḥ ādi-deva 1n.1 m.; TP: devānām ādir itiprimeval among divinities (from: ādi – beginning, the first; div – to shine, to play, deva – god, divinity);
puruṣaḥ puruṣa 1n.1 m.a person (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
purāṇaḥ purāṇa 1n.1 m.ancient, belonging to old times (from: pur – to precede);
tvam yuṣmat sn. 1n.1you;
asya idam sn. 6n.1 n.of this;
viśvasya viśva 6n.1 m.of all, whole, world (from: viś – to enter);
param para 1n.1 n.beyond, ancient, final, the best, the supreme;
nidhānam nidhāna 1n.1 n.storage place, receptacle, treasure (from: ni-dhā – to put, to deposit);
vettā vettṛ 1n.1 m.knower (from: vid – to know, to understand);
asi as (to be) Praes. P 2v.1you are;
vedyam vedya (vid – to know, to understand) PF 1n.1 n.to be known, to be understood;
ca av.and;
param para 1n.1 n.beyond, ancient, final, the best, the supreme;
ca av.and;
dhāma dhāman 1n.1 n.abode, house, state, majesty, splendour (from: dhā – to put);
tvayā yuṣmat sn. 3n.1by you;
tatam tata (tan – to spread, to pervade) PP 1n.1 n.spread, pervaded, covered over;
viśvam viśva 1n.1 m.all, whole, world (from: viś – to enter);
ananta-rūpa ananta-rūpa 8n.1 m.; BV: yasyānantāni rūpāṇi santi tvamO you whose forms are unlimited (from: anta – the end, limit, boundary, death, an-anta – without end, endless; rūp – to form, rūpa – shape, figure, beauty);

 

textual variants


ca paraṁ → paramaṁ (supreme);
ananta-rūpa → idaṁ samastam / anaṁta-rūpam / anantam ādyam (that all / [world] whose forms are unlimited / endless and primeval);
 
 



Śāṃkara


punar api stauti—
tvam ādi-devo jagataḥ sraṣṭṛtvāt | puruṣaḥ, puri śayanāt purāṇaś cirantanas tvam evāsya viśvasya paraṃ prakṛṣṭaṃ nidhānaṃ nidhīyate’smin jagat sarvaṃ mahā-pralayādāv iti | kiṃ ca, vettāsi, veditāsi sarvasyaiva vedya-jātasya | yac ca vedyaṃ vedanārhaṃ tac cāsi paraṃ ca dhāma paramaṃ padaṃ vaiṣṇavam | tvayā tataṃ vyāptaṃ viśvaṃ samastam | he’nanta-rūpa ! anto na vidyate tava rūpāṇām
 

Rāmānuja


jagati sarvo veditā vedyaṃ ca sarvaṃ tvam eva / evaṃ sarvātmatayāvasthitas tvam eva paraṃ ca dhāma sthānam; prāpyasthānam ityarthaḥ / tvayā tataṃ viśvam anantarūpa / tvayātmatvena viśvaṃ cidacinmiśraṃ jagat tataṃ vyāptam
 

Śrīdhara


kiṃ ca tvam ādi-deva iti | tvam ādi-devo devānām ādiḥ | yataḥ purāṇo ‚nādiḥ puruṣas tvam | ataeva tvam asya paraṃ nidhānam laya-sthānam | tathā viśvasya jñātā tvam | yac ca vedyaṃ vastu-jātaṃ paraṃ ca dhāma vaiṣṇavaṃ padaṃ tad api tvam evāsi | ataeva he ananta-rūpa tvayaivedaṃ viśvaṃ tataṃ vyāptam | etaiś ca saptabhir hetubhis tvam eva namaskārya ity arthaḥ
 

Madhusūdana


bhakty-udrekāt punar api stauti tvam iti | tvam ādi-devo jagataḥ sarga-hetutvāt | puruṣaḥ pūrayitā | purāṇo ‚nādiḥ | tvam asya viśvasya paraṃ nidhānam laya-sthānatvān nidhīyate sarvam asminn iti | evaṃ sṛṣṭi-pralaya-sthānatvenopādānatvam uktvā sarvajñatvena pradhānaṃ vyāvartayan nimittatām āha vettā veditā sarvasyāsi | dvaitāpattiṃ vārayati yac ca vedyaṃ tad api tvam evāsi vedana-rūpe veditari paramārtha-sambandhābhāvena sarvasya vedyasya kalpitatvāt | ataeva paraṃ ca dhāma yat sac-cid-ānanda-ghanam avidyā-tat-kārya-nirmuktaṃ viṣṇoḥ paramaṃ padaṃ tad api tvam evāsi | tvayā sad-rūpeṇa sphūraṇa-rūpeṇa ca kāraṇena tataṃ vyāptam idaṃ svataḥ-sattā-sphūrti-śūnyaṃ viśvam kāryaṃ māyika-sambandhenaiva sthiti-kāla he ‚nantarūpāparicchinna-svarūpa
 

Viśvanātha


nidhānaṃ laya-sthānaṃ paraṃ dhāma guṇātītaṃ svarūpam
 

Baladeva


tvam iti | paraṃ nidhānam paramāśrayo nidhīyate ‚smin iti nirukteḥ | jagati yo vettā yac ca vedyaṃ tad ubhayaṃ tvam eva | kuta evam iti cet tatrāha yat tvayā viśvam idaṃ tataṃ tad-vyāpitvād ity arthaḥ | yac ca paraṃ dhāma parama-vyomākhyaṃ prāpya-sthānam tad api tvam eva parākhya-tvac-chakti-vaibhavatvāt tasya dhāmnaḥ
 
 



Both comments and pings are currently closed.