BhG 11.37

kasmāc ca te na nameran mahātman garīyase brahmaṇo py ādikartre
ananta deveśa jagan-nivāsa tvam akṣaraṃ sad asat tat paraṃ yat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahātman (O you whose self is great!) he ananta (O endless one!) he deveśa (O lord of gods!) he jagan-nivāsa (O abode of the world!),
kasmāt ca (and why?) te (to you) brahmaṇaḥ api (even than brahman) garīyase (more important) ādi-kartre ca (and than the first creator) na nameran (they should not bow down).
yat sat (that which is existence) [yat] asat (that which is non-existence) [yat] tat-param (that which is higher than these two) [tat] akṣaram (that imperishable) tvam (you) [asi] (you are).

 

grammar

kasmāt av. (5n.1) – why? (from: kim – what?);
ca av.and;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
na av.not;
nameran nam (to bend, to bow) Pot. Ā 1v.3they should bow down;
mahātman mahā-ātman 8n.1 m.; BV: yasyātmā mahān asti tvamO you, whose self is great (from: mah – to magnify, mahant – great; ātman – self);
garīyase garīyas 4n.1 m. – heavier, better (comparative of: gurugarīyas, gariṣṭha);
brahmaṇaḥ brahman 5n.1 n.than the spirit, from the Veda (from: bṛh – to increase);
api av.although, moreover, besides, even;
ādi-kartre ādi-kartṛ 5n.1 n.; KD: ya ādiḥ karteti tasmai than one who is the first and is a creator (ādi – beginning, the first; kṛ – to do, kartṛ – a doer);
or TP: yaḥ kartṝṇām ādir iti tasmai than one who is the first among the creators;
ananta an-anta 8n.1 m.O endless one! (from: anta – the end, limit, boundary, death);
deveśa deva-īśa 8n.1 m.; TP: devānām īśetiO lord of gods! (from: div – to shine, to play, deva – god, divinity; xīś – to own, to reign, īśa – ruler, lord);
jagan-nivāsa jagan-nivāsa 8n.1 m.; jagato nivāsetiO abode of the world! (from: gam – to go, jagat – world, moving, mankind; ni-vas – to dwell, to spend time, nivāsa – house, abode);
tvam yuṣmat sn. 1n.1you;
akṣaram a-kṣara 1n.1 n. imperishable, a syllable (from: kṣar – to flow, to perish, kṣara – perishable);
sat sant (as – to be) PPr 1n.1 n.being, existing, true, the essence;
asat a-sant (as – to be) PPr 1n.1 n.untrue, non-existing (from: sant – being, existing, true, the essence);
tat-param tat-para 1n.1 n.; TP: tābhyāṁ param itihigher than these two (from: tat – that; para – beyond, ancient, final, the best, the supreme);
yat yat sn. 1n.1 n.that which;

 

textual variants


kasmāc ca te kasmāc caite (and why they);
nameran → namyur (they should bow down);
py ādikartrehy ādikartre (indeed than the first among creators);
sad asat tat paraṁ → sad-asattaḥ paraṁ / sad-asatoḥ paraṁ (highr than existence and non-existence);
 
 



Śāṃkara


bhagavato harṣādi-viṣayatve hetuṃ darśayati—
kasmāc ca hetos te tubhyaṃ na nameran namaskuryur he mahātman ! garīyase gurutarāya | yato brahmaṇo hiraṇyagarbhasyāpi ādi-kartā kāraṇam atas tasmād ādi-kartre | katham ete na namaskuryuḥ ? ato harṣādīnāṃ namaskārasya ca sthānaṃ tvam arho viṣaya ity arthaḥ | he’nanta deveśa he jagan-nivāsa tvam akṣaraṃ tat param, yad vedānteṣu śrūyate | kiṃ tat ? sad asad iti | sad vidyamānam, asac ca yatra nāstīti buddhiḥ | ta upadhāna-bhūte sad-asatī yasyākṣarasya, yad-dvāreṇa sad asad ity upacaryate | paramārthatas tu sad-asatoḥ paraṃ tat akṣaraṃ yad akṣaraṃ veda-vido vadanti [gītā 8.11] | tat tvam eva, nānyad ity abhiprāyaḥ
 

Rāmānuja


kasmāc ca te na nameran mahātman garīyase brahmaṇo ‚py ādikartre |
mahātman, te tubhyaṃ garīyase brahmaṇaḥ hiraṇyagarbhasyāpi ādibhūtāya kartre hiraṇyagarbhādayaḥ kasmād dhetor na namaskuryuḥ
ananta deveśa jagannivāsa tvam evākṣaram / na kṣaratīty akṣaraṃ jīvātmatattvam / „na jāyate mriyate vā vipaścit” ity ādiśrutisiddho jīvātmā hi na kṣarati / sad asac ca tvam eva sadasacchabdanirdiṣṭaṃ kāryakāraṇabhāvenāvasthitaṃ prakṛtitattvaṃ, nāmarūpavibhāgavattayā kāryāvasthaṃ sacchabdanirdiṣṭaṃ tadanarhatayā kāraṇāvastham asacchabdanirdiṣṭaṃ ca tvam eva / tat param yat tasmāt prakṛteḥ prakṛtisaṃbandhinaś ca jīvātmanaḥ param anyan muktātmatattvaṃ yat, tad api tvam eva
tvam ādidevaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṃ nidhānam |
atas tvam ādidevaḥ, puruṣaḥ purāṇaḥ, tvam asya viśvasya paraṃ nidhānam / nidhīyate tvayi viśvam iti tvam asya viśvasya paraṃ nidhānam; viśvasya śarīrabhūtasyātmatayā paramādhārabhūtas tvam evetyarthaḥ
 

Śrīdhara


tatra hetum āha kasmād iti | he mahātman ! he ananta ! he deveśa ! he jagannivāsa ! kasmād dhetos te tubhyaṃ na nameran na namaskāraṃ kuryuḥ ? kathambhūtāya brahmaṇo ‚py garīyase gurutarāya | ādi-kartre ca brahmaṇo ‚pi janakāya | kiṃ ca sad vyaktam asad-vyaktaṃ tābhyāṃ paraṃ mūla-kāraṇaṃ yad akṣaraṃ brahma | tac ca tvam eva | etair navabhir hetubhis tvāṃ sarve namasyantīti na citram ity arthaḥ
 

Madhusūdana


bhagavato harṣādi-viṣayatve hetum āha kasmāc ceti | kasmāc ca hetos te tubhyaṃ na nameran na namaskuryuḥ siddha-saṅghāḥ sarve ‚pi | he mahātman paramodāra-citta ! he ‚nanta sarva-pariccheda-śūnya ! he deveśa hiraṇyagarbhādīnām api devānāṃ niyantaḥ ! he jagan-nivāsa sarvāśraya ! tubhyaṃ kīdṛśāya brahmaṇo ‚pi garīyase gurutarāyādi-kartre tvam brahmaṇo ‚pi janakāya | niyantṛtvam upadeṣṭṛtvaṃ janakatvam ity ādir ekaiko ‚pi hetur namaskāryatā-prayojakaḥ kiṃ punar mahātmatvānantatva-jagan-nivāsatvādi-nānā-kalyāṇa-guṇa-samuccita ity anāścaryatā-sūcanārthaṃ namaskārasya kasmāc ceti vā-śabdārthaś ca-kāraḥ | kiṃ ca sat ? vidhi-mukhena pratīyamānam astīit | asan niṣedha-mukhena pratīyamānaṃ nāstīti | athavā sad-vyaktam asad-vyaktaṃ tvam eva | tathā tat-paraṃ tābhyāṃ sad-asadbhyāṃ paraṃ mūla-kāraṇaṃ yad akṣaraṃ brahma tad api tvam eva tvad-bhinnaṃ kim api nāstīty arthaḥ | tat-paraṃ yad ity atra yac-chabdāt prāk-ca-kāram api kecit paṭhanti | etair hetubhis tvāṃ sarve namasyantīti na kim api citram ity arthaḥ
 

Viśvanātha


te kasmān na nameran, api tu namerann eva | ātmanepadam ārṣam | sat-kāryam asat-kāraṇaṃ ca tābhyāṃ paraṃ yad akṣaraṃ brahma tat tvam
 

Baladeva


atha bhagavataḥ sarva-namasyatvam abhidadhat sarva-vyāpitvāt sarvātmakatāṃ pratipādayati kasmāc ceti caturbhiḥ | he mahātman udāra-mate ! he ananta sarva-vyāpin ! he deveśa sarva-deva-niyantaḥ ! he jagannivāsa sarvāśraya ! te siddha-saṅghās te tubhyaṃ kasmād dhetor na nameran ? ātmanepadaṃ chāndasam | api tu praṇameyur eva te | kīdṛśāyety āha | brahmaṇo ‚py garīyase gurutarāya yasmād ādi-kartre tattva-sṛṣṭi-karāyeti namasyatve ‚neke hetavaḥ santīti samuccayālaṅkāraḥ | kiṃ ca yad akṣaraṃ prakṛti-tattvaṃ tat-paraṃ yad iti | tasmāt prakṛti-saṃsṛṣṭāj jīvātma-tattvāt prakṛti-tattvāc cokta-rūpāt param utkṛṣṭaṃ bhinnaṃ ca yan-mukta-jīvātma-tattvaṃ tac ca tvam eva sarva-rūpa ity arthaḥ
 
 



Both comments and pings are currently closed.