BhG 11.36

arjuna uvāca
sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṃghāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjunaḥ (Arjuna) uvāca (he spoke),
he hṛṣīkeśa (O Hṛṣīkeśa!),
tava prakīrtyā (by your fame) jagat (the world) prahṛṣyati (it rejoices) anurajyate ca (and it is attracted),
rakṣāṁsi bhītāni (afraid evils) diśaḥ (into directions) dravanti (they run),
sarve ca siddha-saṁghāḥ (and all hosts of perfected beings) namasyanti (they bow down),
[tat] sthāne (it is beffiting).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
sthāne av.in place, it is beffiting (from: sthā – to stand, sthāna – state, place, position);
hṛṣīkeśa hṛṣīkeśa 8n.1 m.O one with erect hair, O Hṛṣīkeśa (from: hṛṣ – to be excited; hṛṣī – erect; keśa – hair);
or TP: hṛṣīkāṇām / indriyāṇām īśa itiO lord of the senses (from: hṛṣīka – an organ of senses; xīś – to own, to reign, īśa – ruler, lord);
tava yuṣmat sn. 6n.1your;
prakīrtyā prakīrti 3n.1 f.by fame, by glory (from: kīrt – to praise, kīrti – fame, glory);
jagat jagat 1n.1 n.world, moving, mankind (from: gam – to go);
prahṛṣyati pra-hṛṣ (to be excited) Praes. P 1v.1it rejoices;
anurajyate anu-rañj (to be attached) Praes. Ā 1v.1it is attracted;
ca av.and;
rakṣāṁsi rakṣas 1n.3 n. evils, harms, damages (from: rakṣ – to protect);
bhītāni bhīta (bhī – to scare) PP 1n.3 n. afraid;
diśaḥ dik 2n.3 f.directions (from: diś – to show);
dravanti dru (to run, to hasten) Praes. P 1v.3they run;
sarve sarva sn. 1n.3 m.all;
namasyanti namasya (to bow down) Praes. P 1v.3 they bow down (from: nam – to bend, to bow);
ca av.and;
siddha-saṁghāḥ siddha-saṁgha 1n.3 m.; TP: siddhānāṁ saṁghā iti hosts of perfected beings (from: sidh – to succeed, to become perfect PP siddha – accomplished, perfected; sam-xhan – to strike together, to join, saṁ-gha – collection, assemblage, crowd);

 

textual variants


bhītāni → bhūtāni (beings);
 
 



Śāṃkara


sthāne yuktam | kiṃ tat ? tava prakītryā tvan-māhātmya-kīrtanena śrutena | he hṛṣīkeśa ! yat jagat prahṛṣyati praharṣam upaiti, tat sthāne yuktam ity arthaḥ | athavā viṣaya-viśeṣaṇaṃ sthāna iti | yukto harṣādi-viṣayo bhagavān, yata īśvaraḥ sarvātmā sarva-bhūta-suhṛc ceti | tathānurajyate’nurāgaṃ copaiti | tac ca viṣaya iti vyākhyeyam | kiṃ ca, rakṣāṃsi bhītāni bhayāviṣṭani diśo dravanti gacchanti | tac ca sthāne viṣaye | sarve namasyanti namaskurvanti ca siddha-saṃghāḥ siddhānāṃ samudāyāḥ kapilādīnām, tac ca sthāne
 

Rāmānuja


sthāne yuktam / yad etad yuddhadidṛkṣayāgatam aśeṣadevagandharvasiddhayakṣavidyādharakinnarakiṃpuruṣādikaṃ jagat, tvatprasādāt tvāṃ sarveśvaram avalokya tava prakīrtyā sarvaṃ prahṛṣyati, anurajyate ca, yac ca tvām avalokya rakṣāṃsi bhītāni sarvā diśaḥ pradravanti, sarve siddhasaṃghāḥ siddhādyanukūlasaṃghāḥ namasyanti ca tad etat sarvaṃ yuktam iti pūrveṇa saṃbandhaḥ
 

Śrīdhara


sthāne ity ekādaśabhir arjunasyoktiḥ | sthāne ity avyayaṃ yuktam ity asminn arthe | he hṛṣīkeśa yata evaṃ tvam adbhuta-prabhāvo bhakta-vatsalaś ca | atas tava prakīrtyā māhātmya-saṅkīrtanena na kevalam aham eva prahṛṣyāmīti, kintu jagat sarvaṃ prahṛṣyaty prakarṣeṇa harṣaṃ prāpnoti | etat tu sthāne yuktam ity arthaḥ | tathā jagad anurajyate cānurāgam upaitīti yat | tathā rakṣāṃsi bhītāni santi | diśaḥ prati dravanti palāyante iti yat | sarve yoga-tapo-mantrādi-siddhānāṃ saṅghā namasyanti praṇamanti iti yat | etac ca sthāne yuktam eva | na citram ity arthaḥ
 

Madhusūdana


ekādaśabhir arjuna uvāca sthāna iti | sthāna ity avyayaṃ yuktam ity arthe | he hṛṣīkeśa ! sarvendriya-pravartaka yatas tvam evam atyantādbhuta-prabhāvo bhakta-vatsalaś ca tatas tava prakīrtyā prakṛṣṭayā kīrtyā niratiśaya-prāśastyasya kīrtanena śravaṇena ca na kevalam aham eva prahṛṣyāmi kintu sarvam eva jagac cetana-mātraṃ rakṣo-virodhi prahṛṣyati prakṛṣṭaṃ harṣam āpnotīti yat tat sthāne yuktam evety arthaḥ | tathā sarvaṃ jagad anurajyate ca tad-viṣayam anurāgam upaitīti ca yat tad api yuktam eva | tathā rakṣāṃsi bhītāni bhayāviṣṭāni santi diśo dravanti gacchanti sarvāsu dikṣu palāyanta iti yat tad api yuktam eva | tathā sarve siddhānāṃ kapilādīnāṃ saṃghā namasyanti ceti yat tad api yuktam eva | sarvatra tava prakīrtyety asyānvayaḥ sthāna ity asya ca | ayaṃ śloko rakṣoghna-mantratvena mantra-śāstre prasiddhaḥ | sa ca nārāyaṇāṣṭākṣara-sudarśanāstra-mantrābhyāṃ sampuṭito jñeya iti rahasyam
 

Viśvanātha


bhagavad-vigrahasyātiprasannatvam atighoratvaṃ cedam unmukha-vimukha-viṣayakam iti sahaseva jñātvā tad eva tattvaṃ vyācakṣaṇaḥ stauti sthāna iti | sthāna ity avyayaṃ yuktam ity arthaḥ | he hṛṣīkeśa ! sva-bhaktendriyānāṃ ca svābhimukhye sva-mukhye ca pravartaka ! tava prakīrtyā prakṛṣṭayā tvan-māhātmya-saṅkīrtanena jagad idaṃ prahṛṣyay anurajyate anuraktam bhavatīti yuktam eva jagato ‚sya tvad-aunmukhyād iti bhāvaḥ | tathā rakṣāṃsi rakṣo ‚sura-dānava-piśācādīni bhītāni bhūtvā diśo dravanti diśaḥ prati palāyanta ity etad api sthāne yuktam eva | teṣāṃ tvad-vaimukhyād iti bhāvaḥ | tathā tvad-bhaktyā ye siddhās teṣāṃ saṅghāḥ sarve namasyanti cety api yuktam eva | teṣāṃ tvad-bhaktatvād iti bhāvaḥ | śloko ‚yaṃ rakṣoghna-mantratvena mantra-śāstre prasiddhaḥ
 

Baladeva


pareśasya sakhyuḥ kṛṣṇasyātiramyatvam atyugratvaṃ ca tatra raṅgavad yugapad eva vīkṣya tad-ubhayaṃ sva-saṃmukha-sva-vimukha-viṣayam iti vidvān arjunas tad-anurūpaṃ stauti sthāna ity ekādaśabhiḥ | yuktam ity arthakaṃ sthāna ity ed-antam avyayam | he hṛṣīkeśeti saṃmukha-vimukhendriyāṇāṃ sāṃmukhye vaimukhye capravarakety arthaḥ | yuddha-darśanāyāgataṃ deva-gandharva-siddha-vidyādhara-pramukhaṃ tvat-saṃmukhaṃ jagat tava duṣṭa-saṃhartatva-rūpayā prakīrtyā prahṛṣyaty anurajyate ceti yuktam etat | duṣṭa-svabhāvāni tvad-vimukhāni rakṣāṃsi rākṣasāsura-dānavādīni devādy-udgītayā tat-prakīrtyā bhītāni bhūtvā diśaḥ prati dravanti palāyanta iti ca yuktam | tava prāṇi-bhāvānusāri-rūpa-prakāśitvād iti bhāvaḥ | tad itthaṃ śiṣṭāśiṣṭānugraha-kāritāṃ tava vīkṣya tvad-bhaktāḥ siddha-saṅghāḥ sarve sanakādayo namasyanti jaya jaya bhagavān ity udīrayantaḥ praṇamanti ca yuktaṃ tava bhakta-mano-hāritvāt
 
 



Both comments and pings are currently closed.