BhG 11.39

vāyur yamo gnir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṃ prapitāmahaś ca
namo namas te stu sahasra-kṛtvaḥ punaś ca bhūyo pi namo namas te

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tvam (you) vāyuḥ (the wind) yamaḥ (death) agniḥ (fire) varuṇaḥ (Varuṇa) śaśāṅkaḥ (Moon) prajāpatiḥ (the lord of creatures) prapitāmahaḥ ca (and great grandfather) [asi] (you are).
sahasra-kṛtvaḥ (thousand times) punaḥ (again) te (to you) namaḥ namaḥ (obeisance and obeisance) astu (it must be),
bhūyaḥ api (and again) te (to you) namaḥ namaḥ (obeisance and obeisance) [astu] (it must be).

 

grammar

vāyuḥ vāyu 1n.1 m.the wind (from: – to blow);
yamaḥ yama 1n.1 m.restrain, control, rule; Yama – the god of death (from: yam – to restrain, to control);
agniḥ agni 1n.1 m.fire (from: ag – to move tortuously);
varuṇaḥ varuṇa 1n.1 m.enveloping sky, Varuṇa, god of waters;
śaśāṅkaḥ śaśa-aṅka 1n.1 m.; BV: yasyāṅkaḥ śaśo ‘sti saḥrabbit-marked, Moon (from: śaśa – rabbit, hare; aṅka – sign, line, mark);
prajāpatiḥ prajā-pati 1n.1 m.the lord of creatures (from: pra-jan – to be born, be produced, to bring forth, pra-jā – offspring, creatures, mankind; pati – husband, lord);
tvam yuṣmat sn. 1n.1you;
prapitāmahaḥ pra-pitā-maha 1n.1 m.great grandfaher (from: pra – before, in front; pitṛ – father; mah – to magnify, mahant – great);
ca av.and;
namaḥ namaḥ namaḥ 2n.1 n.obeisance and obeisance (from: nam – to bend, to bow; repetition gives intensification);
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
astu as (to be) Imperat. P 1v.1it must be;
sahasra-kṛtvaḥ av.thousand times(from: sahasra – a thousand; kṛ – to do, kṛtas / kṛt – at the end of compound: -fold, times);
punaḥ av.back, again;
ca av.and;
bhūyaḥ av.more, again, besides;
api av.although, moreover, besides, even;
namaḥ namaḥ namaḥ 2n.1 n.obeisance and obeisance (from: nam – to bend, to bow; repetition gives intensification);
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);

 

textual variants


… → after the second pada of verse BhG 11.39 there are two padas not found in critical edition:
anādimān apratima-prabhāvaḥ sarveśvaraḥ sarva-mahā-vibhūte
…O you who have all great powers, you have no beginning,
your might is without a match and you are the ruler of everything…
 
 



Śāṃkara


kiṃ ca—
vāyus tvaṃ yamaś cāgniḥ varuṇo’pāṃ patiḥ śaśāṅkaś candramāḥ prajāpatis tvaṃ kaśyapādiḥ prapitāmahaś ca pitāmahasyāpi pitā prapitāmahaḥ, brahmaṇo’pi pitā ity arthaḥ | namo namas te tubhyam astu sahasra-kṛtvaḥ | punaś ca bhūyo’pi namo namas te | bahuśo namaskāra-kriyābhyāsāvṛtti-gaṇanaṃ kṛtva-sucocyate | punaś ca bhūyo’pīti śraddhā-bhakta-yati-śayād aparitoṣam ātmano darśayati
 

Rāmānuja


atas tvam eva vāyvādiśabdavācya ity āha
sarveṣāṃ prapitāmahas tvam eva; pitāmahādayaś ca / sarvasāṃ prajānāṃ pitaraḥ prajāpatayaḥ, prajāpatīnāṃ pitā hiraṇyagarbhaḥ prajānāṃ pitāmahaḥ, hiraṇyagarbhasyāpi pitā tvaṃ prajānāṃ prapitāmahaḥ / pitāmahādīnām ātmatayā tattacchabdavācyas tvam evetyarthaḥ
 

Śrīdhara


itaś ca sarvais tvam eva namaskāryaḥ sarva-devātmakatvād iti stuvan svayam api namaskaroti vāyur iti | vāyv-ādi-rūpas tvam iti sarva-devātmakatvopalakṣaṇārtham uktam | prajāpatiḥ pitāmahaḥ | tasyāpi janakatvāt prapitāmahas tvam | atas te tubhyaṃ sahasraśo namo ‚stu | punaḥ sahasra-kṛtvo namo ‚stu | bhūyo ‚pi punar api sahasra-kṛtvo namo nama iti
 

Madhusūdana


vāyur yamo ‚gnir varuṇaḥ śaśāṅkaḥ sūryādīnām apy upalakṣaṇam etat | prajāpatir virāḍ hiraṇyagarbhaś ca | prapitāmahaś pitāmahasya hiraṇya-garbhasyāpi pitā ca tvam | yasmād evaṃ sarva-devātmakatvāt tvam eva sarvair namaskāryo ‚si tasmān mamāpi varākasya namo namo namas te tubhyam astu sahasrakṛtvaḥ | punaś ca bhūyo ‚pi punar api ca namo namas te | bhakti-śraddhātiśayena namaskāreṣv alaṃ-pratyayābhāvo ‚nayā namaskārāvṛttyā sūcyate
 

Viśvanātha


no commentary up to the verse BhG 11.40
 

Baladeva


ataḥ sarva-śabda-vācyas tvam ity āha vāyur iti | sarva-devopalakṣaṇaṃ vāyv-ādi-sarva-deva-rūpas tvaṃ prajāpatiś caturāsyaḥ pitāmahas tvaṃ tat-pitṛtvāt prapitāmahas tvaṃ bhavasi kaṅkaṇādiṣu kanakasyeva cid-acic-chaktimatas tava kāraṇasya vāyv-ādiṣu vyāptes tat tat sarva-rūpas tvam ataḥ sarva-namasyo ‚sīti mayā tvaṃ namasyase ity āha namo namaḥ
 
 



Both comments and pings are currently closed.