BhG 10.36

dyūtaṃ chalayatām asmi tejas tejasvinām aham
jayo smi vyavasāyo smi sattvaṃ sattvavatām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


chalayatām (among cheaters) aham (I) dyūtam asmi (I am gambling),
tejasvīnām (among the strong) [aham] (I) tejaḥ [asmi] (I am the strength),
[aham] (I) jayaḥ asmi (I am victory),
[aham] (I) vyavasāyaḥ asmi (I am the certainty),
sattvavatāṁ (among those who have the essence) aham (I) sattvam [asmi] (I am the essence).

 

grammar

dyūtam dyūta (div – to play, to shine) PP 1n.1 n.game, gambling;
chalayatām chalayant (chal – to cheat) PPr 6n.3 m.among cheaters;
asmi as (to be) Praes. P 3v.1I am;
tejaḥ tejas 1n.1 n.sharpness, heat, splendour, prowess, semen (from: tij – to sharpen, to tolerate);
tejasvinām tejasvin 6n.3 m.of those undergoing austerity, of ascetics (from: tij – to sharpen, to tolerate, tejas – sharpness, heat, splendour, prowess, semen; -in, -min, -vin – sufixes meaning one who possesses);
aham asmat sn. 1n.1I;
jayaḥ jaya 1n.1 m.victory (from: ji – to conquer);
asmi as (to be) Praes. P 3v.1I am;
vyavasāyaḥ vyavasāya 1n.1 m.strenuous effort, determination, resolve (from: vi-ava-so – to settle down, to determine);
asmi as (to be) Praes. P 3v.1I am;
sattvam sattva (as – to be, PPr sant – being, existing, true, the essence) abst. 1n.1 n.being, essence, wisdom, spirit, one of the three guṇas;
sattvavatām sattva-vant 6n.3 m.among those who have the essence (as – to be, PPr sant – being, existing, true, the essence, abst. sattva – being, essence, wisdom, spirit, one of the three guṇas; -mant / -vant – suffix denoting one who possesses);
aham asmat sn. 1n.1I;

 

textual variants

chalayatāmcalayatām (among those causing shaking);

The second pada of verse 10.36 is the same as the fourth pada of verse BhG 7.10;

 
 



Śāṃkara


dyūtam akṣa-devanādi-lakṣaṇaṃ chalayatāṃ chalasya kartṝṇām asmi | tejasvināṃ tejo’ham | jayo’smi jetṝṇām | vyavasāyo’smi vyavasāyinām | sattvaṃ sattvavatāṃ sāttvikānām aham

 

Rāmānuja


chalaṃ kurvatāṃ chalāspadeṣv akṣādilakṣaṇaṃ dyutam aham / jetṝṇāṃ jayo ‚smi / vyavasāyināṃ vyavasāyo ‚smi / sattvavatāṃ sattvam aham / sattvam mahāmanastvam

 

Śrīdhara


dyūtam iti | chalayatāṃ anyonya-vañcana-parāṇāṃ sambandhi dyūtam asmi | tejasvinām prabhāvavatāṃ tejaḥ prabhāvo ‚smi | jetṝṇāṃ jayo ‚smi | vyavasāyinām udyamavatāṃ vyavasāya udyamo ‚smi | sattvavatāṃ sāttvikānāṃ sattvam aham

 

Madhusūdana


chalayatāṃ chalasya para-vañcanasya kartṝṇāṃ sambandhi dyūtam akṣa-devanādi-lakṣaṇaṃ sarvasvāpahārakāraṇam aham asmi | tejasvinām atyugra-prabhāvavatāṃ sambandhi tejo ‚pratihatājñatvam aham asmi | jetṝṇāṃ parājitāpekṣayotkarṣa-lakṣaṇo jayo ‚smi | vyavasāyināṃ vyavasāyaḥ phalāvyabhicāry-udyamo ‚ham asmi | sattvavatāṃ sāttvikānāṃ dharma-jñāna-vairāgyaiśvarya-lakṣaṇaṃ sattva-kāryam evātra sattvam aham

 

Viśvanātha


chalayatām anyo ‚nya-vañcana-parāṇāṃ sambandhi dyūtam asmi | jetṝṇāṃ jayo ‚smi | vyavasāyinām udyamavatāṃ vyavasāyo ‚smi | sattvavatām balavatāṃ sattvaṃ balam asmi

 

Baladeva


chalatāṃ mitho vañcanāṃ kurvatāṃ sambandhi dyūtaṃ sarvasva-haram akṣadevanādy aham | tejasvinām prabhāvatāṃ sambandhi tejaḥ prabhāvo ‚ham | asmi | jetṝṇāṃ parājitāpekṣayotkarṣa-lakṣaṇo jayo ‚smi | jetṝṇāṃ sambandhi jayo ‚ham | vyavasāyinām udyamināṃ sambandhī vyavasāyaḥ | phalavān udyamo ‚ham | sattvavatām balināṃ sambandhī sattvaṃ balam aham
 
 



Both comments and pings are currently closed.