BhG 10.35

bṛhat-sāma tathā sāmnāṃ gāyatrī chandasām aham
māsānāṃ mārgaśīrṣo ham ṛtūnāṃ kusumākaraḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sāmnām (among sāmans) [aham] (I) bṛhat-sāma [asmi] (I am the great sāman),
tathā chandasām (and among hymns) aham (I) gāyatrī [asmi] (I am the gāyatrī),
māsānām (among months) aham (I) mārgaśīrṣaḥ [asmi] (I am Mārgaśīrṣa),
ṛtūnām (among seasons) [aham] (I) kusumākaraḥ [asmi] (I am the abounding in flowers spring).

 

grammar

bṛhat-sāma bṛhat-sāman 1n.1 n.the great sāman (from: bṛh – to increase, bṛhat – great; so – to destroy [sin] or – to give [a blessing], sāman – one of the four Vedas or its hymn; Bṛhad-sāma according to Śridhara: Sāmaveda 1.235 identical with: RV 6.46.1);
tathā av.in that manner, so, in like manner;
sāmnām sāman 6n.3 n.among sāmans (from: so – to destroy [sin] or – to give [a blessing], sāman – one of the four Vedas or its hymn);
gāyatrī gāyatrī 1n.1 f.gāyatrī (from: gai – to sing, to praise, gāyatrī – the hymn RV 3.62.10 or 24-syllable metre [3×8]);
chandasām chandas 6n.3 n.among Vedic hymns (from: chandas – desire, will);
aham asmat sn. 1n.1I;
māsānām māsa 6n.3 m.among months (from: – to measure, mās – Moon, month);
mārgaśīrṣaḥ mārga-śīrṣa 1n.1 m.Mārgaśīrṣa (from: mṛg – to chase, mṛga – animal; śiras – head; mṛga-śiras – three stars in Orion constellation, resembling the head of an antelope, mārgaśīrṣa – relaated to Mṛgaśiras constellation, one of the months in winter season, in which the full moon falls in Mṛgaśiras constellation);
aham asmat sn. 1n.1I;
ṛtūnām ṛtu 6n.3 m.among seasons (from: ṛtu – fixed time, right time; six seasons of the year: vasanta, grīṣma, varṣa, śarat, hemanta, śiśira);
kusumā-karaḥ kusuma-ākara 1n.1 m.; TP: kusumāni ākara itiabounding with flowers, spring (from: kuś – to embrace, kusuma – flower; ā-kṛ – to drive near, ā-kara – one who distributes, multitude);

 

textual variants


bṛhat-sāma → bṛhat-sāmas (great sāman);
tathākathā (in what manner?);
mārgaśīrṣo ham mārgaśīrṣo smi (I am Mārgaśīrṣa);

… → one and a half of verse, not found in critical edition, after verse 10.35:
oṣadhīnāṁ yavaś cāsmi dhātūnām asmi kāñcanam
saurabheyo gavām asmi snehānāṁ sarpir apy aham
sarvāsāṁ tṛṇajātīnāṁ darbho ‚haṁ pāṇḍunandana

Among mdicinal plants I am barley, ana among minerals – gold,
among cows I am the offspring of Surabhi, among fats the clarified butter.
O son of Pāṇḍu, among all types of grass I am darbha grass.

 
 



Śāṃkara


bṛhat-sāma tathā sāmnāṃ pradhānam asmi | gāyatrī cchandasām ahaṃ gāyatry-ādi-cchando-viśiṣṭānām ṛcāṃ gāyatrī ṛg aham asmīty arthaḥ | māsānāṃ mārgaśīrṣo’ham, ṛtūnāṃ kusumākaro vasantaḥ

 

Rāmānuja


sāmnāṃ bṛhatsāma aham / chandasāṃ gāyatry aham / kusumākaraḥ vasantaḥ

 

Śrīdhara


bṛhat-sāmeti | tvām iddhi havāmahe [Rv 6.46.1] ity asyām ṛci gīyamānaṃ bṛhat-sāma | tena cendraṃ sarveśvaratvena sthūyata iti śraiṣṭhyam | chanda-viśiṣṭānāṃ mantrāṇāṃ madhye gāyatrī mantro ‚ham | dvijatvāpādakatvena somāharaṇe ca śreṣṭhatvāt | kusumākaro vasantaḥ

 

Madhusūdana


vedānāṃ sāmavedo ‚smīty uktaṃ tatrāyam anyo viśeṣaḥ sāmnām ṛg-akṣarārūḍhānāṃ gīti-viśeṣāṇāṃ madhye tvām iddhi havāmaha [Rv 6.46.1] ity asyām ṛci gīti-viśeṣo bṛhat-sāma | tac cātirātre pṛṣṭha-stotraṃ sarveśvaratvenendra-stuti-rūpam anyataḥ śreṣṭhatvād aham | chandasāṃ niyatākṣara-pādatva-rūpa-cchando-viśiṣṭānām ṛcāṃ madhye dvijāter dvitīya-janma-hetutvena prātaḥ-savanādi-savana-traya-vyāpitvena tirṣṭubh-jagatībhyāṃ somāharaṇārthaṃ gatābhyāṃ somo na labdho ‚kṣarāṇi ca hāritāni jagatyā trīṇi triṣṭubhaikam iti catvāri tair akṣaraiḥ saha somasyāharaṇena ca sarva-śreṣṭhā gāyatry-ṛg aham | catur-akṣarāṇi ha vā agre chandāṃsy āsutato jagatī somam acchātpat sā trīṇy akṣarāṇi hitvā jagām tatas triṣṭup somam acchāpatat saikam akṣaraṃ hitvāpatat tato gāyatrī somam acchāpatat sā tāni cākṣarāṇi haranty āgacchat somaṃ ca tasmād aṣṭākṣarā gāyatrī ity upakramya tadāhur gāyatrāṇi vai sarvāṇi savanāni gāyatrī hy evaitad upasṛjamānaiḥ iti śatapatha-śruteḥ | gāyatrī vā idaṃ sarvaṃ bhūtam ity-ādi-chāndogya-śruteś ca |

māsānāṃ dvādaśānāṃ madhye ‚bhinivaśāli-vāstūka-śākādi-śālī śīrtātapa-śūnyatvena ca sukha-hetur mārgaśīrṣo ‚ham | ṛtūnāṃ ṣaṇṇāṃ madhye kusumākaraḥ sarva-sugandhi-kusumānām ākaro ‚tiramaṇīyo vasantaḥ | vasante brāhmaṇam upanayīta | vasante brāhmaṇo ‚gnīnād adhīta | vasante vasante jyotiṣā yajeta | tad vai vasanta evābhyārabheta | vasanto vai brāhamasya rtuḥ | ity ādi-śāstra-prasiddho ‚ham asmi

 

Viśvanātha


vedānāṃ sāmavedo ‚smīty uktam | tatra sāmnām api madhye bṛhat-sāma tvām iddhi havāmahe [Rv 6.46.1] ity asyām ṛci vigīyamānaṃ bṛhat-sāma | chandasāṃ madhye gāyatrī nāma chandaḥ | kusumākaro vasantaḥ

 

Baladeva


vedānāṃ sāmavedo ‚smīty uktaṃ prāk | tatrānyaṃ viśeṣam āha bṛhad iti | sāmnām ṛg-akṣara-rūḍhānāṃ gīti-viśeṣāṇāṃ madhye tvām iddhi havāmahe [Rv 6.46.1] ity asyām ṛci gītiṃ viśeṣo bṛhat-sāma tac cātirātre pṛṣṭha-stotraṃ sarveśvaratvendra-stuti-rūpam anya-sāmotkṛṣṭatvād aham | chandasāṃ niyatākṣara-pādatva-rūpa-cchando-viśiṣṭānām ṛcāṃ madhye gāyatrī ṛg ahaṃ dvijāter dvitīya-janma-hetutvena tasyāḥ śraiṣṭhyāt | gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃ ca iti brahmāvatāratva-śravaṇāc ca | mārgaśīrṣo ‚ham ity abhinava-dhānāydi-sampattyā tasyānyebhyaḥ śraiṣṭhyāt | kusumākaro vasanto ‚ham iti śītātapābhāvena vividha-sugandhi-puṣpamayatvena mad-utsava-hetutvena ca tasyānyebhyaḥ śraiṣṭhyāt
 
 



Both comments and pings are currently closed.