BhG 9.29

samo haṃ sarva-bhūteṣu na me dveṣyo sti na priyaḥ
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


aham (I) sarva-bhūteṣu (for all beings) samaḥ (the same) [asmi] (I am),
me (for me) dveṣyaḥ priyo [] (enemy or dear) na asti (there is not).
ye tu (but those who) mām (me) bhaktyā (with devotion) bhajanti (they worship)
te (they) mayi [vartante] (they are in me),
aham api ca (and me, too) teṣu [varte] (I am in them).

 

grammar

samaḥ sama sn. 1n.1 n.the same, equal, equivalent;
aham asmat sn. 1n.1I;
sarva-bhūteṣu sarva-bhūta 7n.3 m.; sarveṣu bhūteṣu itiof all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
na av.not;
me asmat sn. 6n.1my (shortened form of: mama);
dveṣyaḥ dveṣya (dviṣ – to hate) PF 1n.1 m.hatred, enmity, foe;
asti as (to be) Praes. P 1v.1there is;
na av.not;
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);
ye yat sn. 1n.3 m.those who;
bhajanti bhaj (to share, to love, to rejoice, to worship) Praes. P 1v.3they worship;
tu av.but, then, or, and;
mām asmat sn. 2n.1me;
bhaktyā bhakti 3n.1 f.with devotion, with love, fondness (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving);
mayi asmat sn. 7n.1in me;
te tat sn. 1n.3 m.they;
teṣu tat sn. 7n.3 m.in them;
ca av.and;
api av.although, moreover, besides, even;
aham asmat sn. 1n.1I;

 

textual variants


samo ‘haṃ samūhaṃ (aggregate);
dveṣyo sti → dveṣo ‘sti (hatred is);
na priyaḥ → mat-priyaḥ (dear to me);
tu → ca (and);
 
 



Śāṃkara


rāga-dveṣavāṃs tarhi bhagavān, yato bhaktān anugṛhṇāti, netarān iti tan na—

samas tulyo’haṃ sarva-bhūteṣu | na me dveṣyo’sti na priyaḥ | agnivad ahaṃ—dūra-sthānāṃ yathāgniḥ śītaṃ nāpanayati, samīpam upasarpatām apanayati | tathāhaṃ bhaktān anugṛhṇāmi, netarān | ye bhajanti tu mām īśvaraṃ bhaktyā mayi te—svabhāvata eva, na mama rāga-nimittaṃ—vartante | teṣu cāpy ahaṃ svabhāvata eva varte, netareṣu | naitāvatā teṣu dveṣo mam

 

Rāmānuja


mamemaṃ paramam atilokaṃ svabhāvaṃ śṛṇu

devatiryaṅmanuṣyasthāvarātmanā+avasthiteṣu jātitaś cākārataḥ svabhāvato jñānataś cātyantotkṛṣṭāpakṛṣṭarūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatve samo ‚ham; ayaṃ jātyākārasvabhāvajñānādibhir nirkṛṣṭa iti samāśrayaṇe na me dveṣyo ‚sti udvejanīyatayā na tyājyo ‚sti / tathā samāśritatvātirekeṇa jātyādibhir atyantotkṛṣṭo ‚yam iti tadvyuktatayā samāśrayaṇe na kaścit priyo ‚sti na saṃgrāhyo ‚sti / api tu atyarthamatpriyatvena madbhajanena vinā+ātmadhāraṇālābhān madbhajanaikaprayojanā ye māṃ bhajante, te jātyādibhir utkṛṣṭā apakṛṣṭā vā matsamānaguṇavad yathāsukhaṃ mayy eva vartante / aham api teṣu madutkṛṣṭeṣv iva varte

 

Śrīdhara


yadi bhaktebhya eva mokṣaṃ dadāsi nābhaktebhyas tarhi tavāpi kiṃ rāda-dveṣādi-kṛtaṃ vaiṣamyam asti ? nety āha samo ‚ham iti | samo ‚haṃ sarveṣv api bhūteṣu | ato me mama priyaś ca dveṣyaś ca nāsty eva | evaṃ saty api ye māṃ bhajanti te bhaktā mayi vartante | aham api teṣv anugrāhakatayā varte | ayaṃ bhāvaḥ – yathā agneḥ svalevakeṣv eva tamaḥ-śītādi-duḥkham apākurvato ‚pi na vaiṣamyam | yathā vā kalpa-vṛkṣasya | tathaiva bhakta-pakṣa-pātino ‚pi mama vaiṣamyaṃ nāsty eva | kintu mad-bhakter evāyaṃ mahimeti

 

Madhusūdana


yadi bhaktān evānugṛhṇāsi nābhaktān | tato rāga-dveṣavattvena kathaṃ parameśvaraḥ syā iti nety āha samo ‚ham iti | sarveṣu prāṇiṣu samas tulyo ‚haṃ sad-rūpeṇa sphuraṇa-rūpeṇānanda-rūpeṇa ca svābhāvikenaupādhikena cāntaryāmitvena | ato namama dveṣa-viṣayaḥ prīti-viṣayo vā kaścid asti sāvitrasyeva gagana-maṇḍala-vyāpinaḥ prakāśāsya | tarhi kathaṃ bhaktābhaktayoḥ phala-vaiṣamyaṃ tatrāha ye bhajanti tu ye tu bhajanti sevante māṃ sarva-karma-samarpaṇa-rūpayā bhaktyā | abhaktāpekṣayā bhaktānāṃ viśeṣa-dyotanārthas tu-śabdaḥ | ko ‚sau ? mayi te ye mad-arpitair niṣkāmaiḥ karmabhiḥ śodhitāntaḥkaraṇās te nirasta-samasta-rajas-tamo-malasya sattvodrekeṇātisvacchasyāntaḥkaraṇasya sadā mad-ākārā vṛttim upainpan-mānenotpādayanto mayi vartante | aham apy atisvacchāyāṃ tadīya-citta-vṛttau pratibimbitas teṣu varte | ca-kāro ‚vadhāraṇārthas ta eva mayi teṣv evāham iti |

svacchasya hi dravyasyāyam eva svabhāvo yena sambadhyate tad-ākāraṃ gṛhṇātīti | svaccha-dravya-sambaddhasya ca vastuna eṣa eva svabhāvo yat tatra pratiphalatīti | tathāsvaccha-dravyasyāpy eṣa eva svabhāvo yat sva-sambaddhasyākāraṃ na gṛhṇātīti | asvaccha-dravya-sambaddhasya ca vastuna eṣa eva svabhāvo yat tatra na pratiphalatīti | yathā hi sarvatra vidyamāno ‚pi sāvitraḥ prakāśaḥ svacche darpaṇādāv evābhivyajyate na tv asvacche ghaṭādau | tāvatā na darpaṇe rajyati na vā dveṣṭi ghaṭam | evaṃ sarvatra samo ‚pi svacche bhakta-citte ‚bhivyajyamāno ‚svacche cābhakti-citte ‚nabhivyajya-māno ‚haṃ na rajyāmi kutracit | na vā dveṣmi kaṃcit | sāmagrī-maryādayā jāyamānasya kāraysāparyanuyojyatvāt | vahnivat kalpa-taruvac cāvaiṣamyaṃ vyākhyeyam

 

Viśvanātha


nanu bhaktān eva vimuktīkṛtya svaṃ prāpayasi | na tv abhaktān iti cet tarhi tavāpi kiṃ rāga-dveṣādi-kṛtaṃ vaiṣamyam asti ? nety āha samo ‚ham iti | te bhaktā mayi vartante ‚ham api teṣu varta iti vyākhyāne bhagavaty eva sarva-jagad vartata eva | bhagavān api sarva-jagatsu vartata eveti nāsti viśeṣaḥ | tasmāt ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham [Gītā 4.11] iti nyāyena | mayi te āsaktā bhaktā vartante yathā tathāhamapi teṣv āsakta iti vyākhyeyam | atra kalpa-vṛkṣādi-dṛṣṭāntas tv ekāṃśenaiva jñeyaḥ | na hi kalpa-vṛkṣa-phalākāṅkṣayā tad āśritā āsajjanti | nāpi kalpa-vṛkṣaḥ svāśriteṣv āsaktaḥ | nāpi sa āśritasya vairiṇo dveṣṭi | bhagavāṃs tu svabhakta-vairiṇaṃ svahastenaiva hinasti | yad uktaṃ prahrādāya yadā druhyed dhaniṣye ‚pi varorjitam [BhP 7.4.28] iti kecit tu tu-kārasya bhinnopakramārthatvam ākhyāya bhakta-vātsalya-lakṣaṇaṃ tu vaiṣamyaṃ mayi vidyata eveti tac ca bhagavato bhūṣaṇaṃ, na tu dūṣaṇam iti vyācakṣate | tathā hi bhagavato bhakta-vātsalyam eva prasiddham | na tu jñāni-vātsalyaṃ yogi-vātsalyaṃ vā, yathā hy anyo janaḥ sva-dāseṣv eva vatsalo nānya-dāseṣu, tathaiva bhagavān api sva-bhakteṣv eva vatsalo na rudra-bhakteṣu nāpi devī-bhakteṣv iti

 

Baladeva


nanu bhaktān eva vimocyāntikaṃ nayasi | nābhaktān iti tavāpi kiṃ sarveśvarasya rāga-dveṣa-kṛtaṃ vaiṣamyam asti ? tatrāha samo ‚ham iti | deva-manuṣya-tiryak-sthāvarādiṣu jātyākṛti-svabhāvair viṣameṣu sarveṣu bhūteṣu tat-tat-karmānuguṇyena sṛṣṭi-pālana-kṛt sarveśvaro ‚haṃsamaḥ parjanya iva nānā-vidheṣu tat-tad-bījeṣu, na teṣu me ko ‚pi dveṣyaḥ priyo vety arthaḥ | bhaktānām abhaktebhyo viśesaṃ bodhayitum iha tu-śabdaḥ | ye tu māṃ bhajanti śravaṇādi-bhaktibhir anukūlayanti, te bhaktyānuraktyā mayi vartante | teṣv ahaṃ ca sarveśvaro ‚pi bhaktyā varte, maṇi-suvarṇa-nyāyena bhagavato ‚pi bhakteṣu bhaktir asti | bahgavān bhakta-bhaktimān ity ādi śrī-śuka-vākyād iti premṇā mitho vartana-viśeṣo darśitaḥ | anyathā tv aviśeṣāpattiḥ | tasya pratijñā tv īdṛśy evāvagamyate ye yathā mām ity ādinā | kalpa-druma-dṛṣṭānto ‚py atrāṃśika eva | tatra mithaḥ prītya-apratīteḥ pakṣapātāpratīteś ca | tathā ca sarvatrāviṣame ‚pi mayi svāśrita-vātsalya-lakṣaṇaṃ vaiṣamyam astīty uktam | evam āha sūtrakāraḥ upapadyate cābhyupalabhyate ca [Vs 2.1.37] iti |

nanu bhakter api karmatvānusāreṇa teṣu tad-vātsalyān na tal-lakṣaṇe tad iti | cen maivam etat | svarūpa-śakti-vṛtter bhakteḥ karmānyatvāt | śrutiś ca sac-cid-ānandaika-rase bhakti-yoge tiṣṭhati [GTU 2.78] iti | na ca svarūpa-prayuktatvād dūṣaṇam etad iti vācyam | guṇa-śreṣṭhatvena stūyamānatvāt

 
 



Both comments and pings are currently closed.