BhG 9.28

śubhāśubha-phalair evaṃ mokṣyase karma-bandhanaiḥ
saṃnyāsa-yoga-yuktātmā vimukto mām upaiṣyasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


evam [kurvan tvam] (if you will do like that) śubhāśubha-phalaiḥ (from good and bad results) karma-bandhanaiḥ (from the bondage of activities) mokṣyase (you will be liberated).
sannyāsa-yoga-yuktātmā (whose self is engaged in yoga of renunciation) vimuktaḥ [san] (being liberated) mām (me) upaiṣyasi (you will attain).

 

grammar

śubhāśubha-phalaiḥ śubha-aśubha 3n.3 n.; DV / KD: śubhair ca aśubhair ca phalair itifrom good and bad fruits (from: śubh – to shine, śubha – splendid, pleasant, auspicious, good; phal – to ripen, phala – fruit, result);
or DV / BV: yeṣāṁ śubhaṁ ca aśubhaṁ ca phale staḥ taiḥ from these that have good and bad fruit;
evam av.thus;
mokṣyase muc (to liberate) Fut. pass. 2v.1you will be liberated;
karma-bandhanaiḥ karma-bandhana 3n.3 m.; TP: karmaṇāṁ bandhanair itifrom the bondage of activities (from: kṛ – to do, karman – activity and its result; bandh – to bind, to fetter, bandhana – bondage, fetters);
saṁnyāsa-yoga-yuktātmā saṁnyāsa-yoga-yukta-ātman 1n.1 m.; BV: yasyātmā saṁnyāsya yoge yukto ’sti saḥwhose self is engaged in yoga of renunciation (from: sam-ni-as – to lay aside, to renounce, to give up, saṁnyāsa laying aside, resignation, renunciation; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with; ātman – self);
or: BV: yasyātmā saṁnyāse yogena yukto ‘sti saḥwhose self is joined with austerity by yoga;
vimuktaḥ vimukta (vi-muc – to liberate, to release) PP 1n.1 m.liberated;
mām asmat sn. 2n.1me;
upaiṣyasi upa-i (to go near, to attain) Fut. P 2v.1you will attain;

 

textual variants


-phalair evaṁ-phalair eva (just from fruits);
upaiṣyasi → upeṣyasi (you will act to attain);
 
 



Śāṃkara


evaṃ kurvatas tava yat bhavati, tat sṛṇu—

śubhāśubha-phalaiḥ śubhāśubhe iṣṭāniṣṭe phale yeṣāṃ tāni śubhāśubha-phalāni karmāṇi taiḥ śubhāśubha-phalaiḥ karma-bandhanaiḥ karmāṇy eva bandhanāni karma-bandhanāni taiḥ karma-bandhanair evaṃ mad-arpaṇaṃ kurvan mokṣyase | so’yaṃ saṃnyāsa-yogo nāma, saṃnyāsaś cāsau mat-samarpaṇatayā karmatvād yogaś cāsāv iti, tena saṃnyāsa-yogena yukta ātmāntaḥ-karaṇaṃ yasya tava sa tvaṃ saṃnyāsa-yoga-yuktātmā san vimuktaḥ karma-bandhanair jīvann eva patite cāsmin śarīre mām upaiṣyasi āgamiṣyasi

 

Rāmānuja


evaṃ saṃnyāsākhyayogayuktamanāḥ ātmānaṃ maccheṣatāmanniyāmyataikarasaṃ karma ca sarvaṃ madārādhanam anusaṃdadhāno laukikaṃ vaidikaṃ ca karma kurvan śubhāśubhaphalair anantaiḥ prācīnakarmākhyair bandhanair matprāptivirodhibhis sarvair mokṣyase; tair vimukto mām evopaiṣyasi

 

Śrīdhara


evaṃ ca yat phalaṃ prāpsyasi tat śṛṇu śubhāśubheti | evaṃ kurvan karma-bandhanaiḥ karma-nimittair iṣṭāniṣṭa-phalairmukto bhaviṣyasi karmaṇāṃ mayi samarpitatvena tava tat-phala-sambandhānupapatteḥ | taiś ca vimuktaḥ san | saṃnyāsa-yoga-yuktātmā saṃnyāsaḥ karmaṇāṃ mad-arpaṇam | sa eva yogaḥ | tena yukta ātmā cittaṃ yasya | tathābhūtas tvaṃ māṃ prāpsyasi

 

Madhusūdana


etādṛśasya bhajanasya phalam āha śubhāśubheti | evam anāyāsa-siddhe ‚pi sarva-karma-samarpaṇa-rūpe mad-bhajane sati śubhāśubhe iṣṭāniṣṭhe phale yeṣāṃ taiḥ karma-bandhanair bandha-rūpaiḥ karmabhir mokṣyase mayi samarpitaatvāt tava tat-sambandhānupapatteḥ karmabhis tat-phalaiś ca na saṃsrakṣyase | tataś ca saṃnyāsa-yoga-yuktātmā saṃnyāsaḥ sarva-karmaṇāṃ bhagavati samarpaṇaṃ sa eva yoga iva citta-śodhakatvād yogas tena yuktaḥ śodhita ātmāntaḥkaraṇaṃ yasya sa tvaṃ tyakta-sarva-karmā vā karma-bandhanair jīvann eva vimuktaḥ san samyag-darśanenājñānāvaraṇa-nivṛttyā mām upaiṣyasi sākṣāt-kariṣyasy ahaṃ brahmāsmīti | tataḥ prārabdha-karma-kṣayāt patite ‚smin śarīre videha-kaivalya-rūpaṃ mām upaiṣyasi | idānīm api mad-rūpaḥ san sarvopādhi-nivṛttyā māyika-bheda-vyavahāra-viṣayo na bhaviṣyasīty arthaḥ

 

Viśvanātha


śubhāśubha-phalair anantaiḥ karma-rūpair bandhanair vimokṣyase | bhaktir asya bhajanam | tad ihāmutropādhi-nairāsyenaivāmuṣmin manaḥ-kalpanam | etad eva ca naiṣkarmyam [GTU 1.14] iti śruteḥ | saṃnyāsaḥ karma-phala-tyāgaḥ sa eva yogas tena yukta ātmā mano yasya saḥ | na kevalaṃ mukta eva bhaviṣyasy api tu vimukto mukteṣv api viśiṣṭaḥ san mām upaiṣyasi sākṣāt paricarituṃ man-nikaṭam eṣyasi –

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ
sudurlabhaḥ praśāntātmā koṭiṣv api mahāmune || [BhP 6.14.5] iti smṛteḥ |
muktiṃ dadāti karhicit sma na bhakti-yogam [BhP 5.6.18] iti śukokteḥ |
mukteḥ sakāśād api sākṣān mat-prema-sevāyā utkarṣo ‚yam eveti bhāvaḥ

 

Baladeva


īdṛśa-bhakteḥ phalam āha śubheti | evaṃ man-nideśa-kṛtāyāṃ sarva-karmārpaṇa-lakṣaṇāyāṃ bhaktau satyāṃ karma-rūpair bandhanais tvaṃ mokṣyase | kīdṛśair ity āha śubhetīṣṭāniṣṭa-phalais tat-prāpti-pratīpaiḥ prācīnair ity arthaḥ | kīdṛśas tvam ity āha saṃnyāseti mayi karmārpaṇaṃ saṃnyāsaḥ | sa eva citta-viśodhakatvād yogas tad-yukta ātmā mano yasya saḥ | na kevalaṃ mukta eva karmabhir bhaviṣyasy api tu vimuktaḥ san mām upaiṣyasi | mukteṣu viśiṣṭaḥ san māṃ sākṣāt sevituṃ mad-antikaṃ prāpsyasi
 
 



Both comments and pings are currently closed.