BhG 9.30

api cet sudurācāro bhajate mām ananya-bhāk
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


cet (if) su-durācāraḥ api (even a bad person) ananya-bhāk (who worships no one else) mām (me) bhajate (he worships)
saḥ (he) sādhuḥ eva (just saintly) mantavyaḥ (to be considered),
saḥ hi (he indeed) samyak (properly) vyavasitaḥ (resolved).

 

grammar

api av.although, moreover, besides, even;
cet av.if;
su-durācāraḥ su-dur-ācāra 1n.1 m.whose conduct is very bad (from: su – prefix: greatly; dur / dus – prefix: difficult, bad, hard; ā-car – to come near to; ācāra – good conduct);
bhajate bhaj (to share, to love, to rejoice, to worship) Praes. Ā 1v.1he worships;
mām asmat sn. 2n.1me;
ananya-bhāk an-anya-bhaj 1n.1 m.; yo ‘nyaṁ na bhajatīti saḥ who worships no one else (from: anya – other, ananya – no other, unique, undistracted, not devoted to anything else; bhaj – to share, to love, to rejoice, to worship);
sādhuḥ sādhu 1n.1 m.right; noble man, saint (from: sādh – to succeed);
eva av.certainly, just, merely;
saḥ tat sn. 1n.1 m.he;
mantavyaḥ mantavya (man – to think) PF 1n.1 m.to be thought, to be considered;
samyak av.properly, entirely, the same (from: añc – to bend, to move, to go, samy-añc – going along, united, whole, proper);
vyavasitaḥ vi-ava-sita (vi-ava-so – to settle down, to determine) PP 1n.1 m.resolved;
hi av.because, just, indeed, surely;
saḥ tat sn. 1n.1 m.he;

 

textual variants

vyavasito → vyavahito (separated);

 
 



Śāṃkara


sṛṇu mad-bhakter māhātmyaṃ—

api cet yady api sudurācāraḥ suṣṭhu durācāro’tīva kutsitācāro’pi bhajate mām ananya-bhāk ananya-bhaktiḥ san, sādhur eva samyag-vṛtta eva sa mantavyo jñātavyaḥ | samyag yathāvad vyavasito hi saḥ, yasmāt sādhu-niścayaḥ saḥ

 

Rāmānuja


tatrāpi

tatra tatra jātiviśeṣe jātānāṃ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto ‚py uktaprakāreṇa mām ananyabhāk bhajanaikaprayojano bhajate cet, sādhur eva saḥ vaiṣṇavāgresara eva saḥ / mantavyaḥ bahumantavyaḥ pūrvoktais sama ityarthaḥ / kuta etat? samyagvyavasito hi saḥ yato ‚sya vyavasāyaḥ susamīcīnaḥ bhagavān nikhilajagadekakāraṇabhūtaḥ paraṃ brahma nārāyaṇaś carācarapatir asmatsvāmī mama gurur mama suhṛn mama paramaṃ bhogyam iti sarvair duṣprāpo ‚yaṃ vyavasāyas tena kṛtaḥ; tatkāryaṃ cānanyaprayojanaṃ nirantaraṃ bhajanaṃ tasyāsti ataḥ sādhur eva; bahumantavyaḥ / asmin vyavasāye, tatkārye coktaprakārabhajane saṃpanne sati tasyācāravyatikramaḥ svalpavaikalyam iti na tāvatā+anādaraṇīyaḥ, api tu bahumantavya evetyarthaḥ

 

Śrīdhara


api ca mad-bhakter evāyam avitarkyaṃ prabhāva iti darśayann āha api ced iti | atyantaṃ durācāro ‚pi naro yadyap apṛthaktvena pṛthag-devatāpi vāsudeva eveti buddhyā devatāntara-bhaktim akurvan mām eva parameśvaraṃ bhajate tarhi sādhuḥ śreṣṭha eva sa mantavyaḥ | yato ‚sau samyag-vyavasitaḥ parameśvara-bhajanenaiva kṛtārtho bhaviṣyāmīti śobhanam adhyavasāyaṃ kṛtavān

 

Madhusūdana


kiṃ ca mad-bhakter evāyaṃ mahimā yat same ‚pi vaiṣamyam āpādayati śṛṇu tan-mahimānam api ced iti | yaḥ kaścit sudurācāro ‚pi ced ajāmilādir ivānanya-bhāk san māṃ bhajate kutaścid bhāgyodayāt sevate sa prāg asādhur api sādhur eva mantavyaḥ | hi yasmāt samyag-vyavasitaḥ sādhu-niścayavān saḥ

 

Viśvanātha


sva-bhakteṣv āsaktir mama svābhāviky eva bhavati, sā durācāre ‚pi bhakte nāpayāti | tam apy utkṛṣṭam eva karomīty āha api ced iti | sudurācāraḥ para-hiṃsā para-dāra-para-dravyādi-grahaṇa-parāyaṇe ‚pi māṃ bhajate cet, kīdṛg-bhajanavān ity ata āha, ananya-bhāk matto ‚nya-devatāntaram | mad-bhakter anyat karma-jñānādikam, mat-kāmanāto ‚nyāṃ rājyādi-kāmanāṃ na bhajate, sa sādhuḥ |

nanv etādṛśe kadācāre dṛṣṭe sati, kathaṃ sādhutvam ? tatrāha, mantavyo mananīyaḥ | sādhutvenaiva sa jñeya iti yāvat | mantavyam iti vidhi-vākyam anyathā pratyavāyaḥ syāt | atra mad-ājñaiva pramāṇam iti bhāvaḥ |

nanu tvāṃ bhajate ity etad-aṃśena sādhuḥ para-dārādi-grahaṇāṃśenāsādhuś ca sa mantavyas tatrāha eveti | sarveṇāpy aṃśena sādhur eva mantavyaḥ | kadāpi tasyāsādhutvaṃ na draṣṭavyam iti bhāvaḥ | samyag vyavasitaṃ niścayo yasya saḥ | dustyajena sva-pāpena narakaṃ tiryag-yonir vā yāmi aikāntikaṃ śrī-kṛṣṇa-bhajanaṃ tu naiva jihāsāmīti sa śobhanam adhyavasāyaṃ kṛtavān ity arthaḥ

 

Baladeva


mama śuddha-bhakti-vaśyatā-lakṣaṇaḥ svabhāvo dustyaja eva | yad ahaṃ jugupsita-karmaṇy api bhakte ‚nurajyaṃs tam utkarṣayāmīti pūrvārthaṃ puṣṇann āha api ced iti | ananya-bhāk janaś cet sudurācāro ‚tivigarhita-karmāpi san māṃ bhajate mat-kīrtanādibhir māṃ sevate tad api sa sādhur eva mantavyaḥ | matto ‚nyāṃ devatāṃ na bhajty āśrayatīti mad-ekāntī mām eva svāminaṃ parama-pumarthaṃ ca jānann ity arthaḥ | ubhayathā vartamāno ‚pi sādhutvena sa pūjya iti bodhayitum eva-kāraḥ | tasya tathātve manane mantavya iti sva-nideśa-rūpo vidhiś ca darśitaḥ | itarathā pratyavāyād iti bhāvaḥ | ubhayathāpi vartamānasya sādhutvam evety atroktaṃ hetuṃ puṣṇann āha samyag iti | yad asau samyag-vyavasito mad-ekānta-niṣṭhā-rūpa-śreṣṭha-niścayavān ity arthaḥ | evam uktaṃ nārasiṃhe-

bhagavati ca harāv ananya-cetā
bhṛśam alino ‚pi virājate manuṣyaḥ |
na hi śaśa-kaluṣa-cchaviḥ kadācit
timira-parābhavatām upaiti candraḥ || iti

 
 



Both comments and pings are currently closed.