BhG 9.31

kṣipraṃ bhavati dharmātmā śaśvac-chāntiṃ nigacchati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[sa] (he) kṣipram (quickly) dharmātmā (righteous) bhavati (he becomes),
[sa] (he) śaśvac-chāntim (eternal peace) nigacchati (he obtains).
he kaunteya (O son of Kuntī!),
me (my) bhaktaḥ (devotee) na praṇaśyati [iti] (he does not perish) [tat] pratijānīhi (that you must promise).

 

grammar

kṣipram av.quickly, immediately (from: kṣipra – quick);
bhavati bhū (to be) Praes. P 1v.1he becomes;
dharmātmā dharma-ātman 1n.1 m.; BV: yasyātmā dharme ‘sti saḥ whose self is in the law (from: dhṛ to hold, dharma – the law; ātman – self);
śaśvac-chāntim śaśvac-chānti 2n.1 f.eternal peace (from: śaśvat – eternal, perpetual, numerous; śam – to calm, to put to an end, to destroy, śānti – tranquility, peace, satisfaction, end, death);
nigacchati ni-gam (to obtain) Praes. P 1v.1he obtains;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
pratijānīhi prati-jñā (to promise) Imperat. P. 2v.1you must promise;
na av.not;
me asmat sn. 6n.1my (shortened form of: mama);
bhaktaḥ bhakta (bhaj – to share, to love, to rejoice, to worship) PP 1n.1 m.distributed, divided, loved; worshipper, devotee, loving;
praṇaśyati pranaś (to disappear, to be lost, to perish) Praes. P 1v.1he perishes;

 

textual variants


nigacchati → niyacchati (he stops);
pratijānīhi → pratijāne ‘haṁ (I promise);
me bhaktaḥ → mad-bhaktaḥ (my devotee);
 
 



Śāṃkara


utsṛjyaś ca bāhyāṃ durācāratām antaḥ samyag-vyavasāya-sāmarthyāt—

kṣipraṃ śīghraṃ bhavati dharmātmā dharma-citta eva | śaśvan nityaṃ śāntiṃ copaśamaṃ nigacchati prāpnoti | sṛṇu paramārtham, kaunteya pratijānīhi niścitāṃ pratijñāṃ kuru, na me mama bhakto mayi samarpitāntarātmā mad-bhakto na praṇaśyatīti

 

Rāmānuja


nanu „nāvirato duścaritān nāśānto nāsamāhitaḥ / nāśantamānaso vā+api prajñānenainam āpnuyāt // BhGR_1.” ityādiśruteḥ ācāravyatikrama uttarottarabhajanotpattipravāhaṃ niruṇaddhīty atra āha

matpriyatvakāritānanyaprayojanamadbhajanena vidhūtapāpatayaiva samūlonmūlitarajastamoguṇaḥ kṣipraṃ dharmātmā bhavati kṣipram eva virodhirahitasaparikaramadbhajanaikamanā bhavati / evaṃrūpabhajanam eva hi „dharmasyāsya parantapa” iti upakrame dharmaśabdoditam / śaśvacchāntiṃ nigacchati śaśvatīm apunarāvartinīṃ matprāptivirodhyācāranivṛttiṃ gacchati / kaunteya tvam evāsminn arthe pratijñāṃ kuru madbhaktāv upakrānto virodhyācāramiśro ‚pi na naśyati; api tu madbhaktimāhātmyena sarvaṃ virodhijātaṃ nāśayitvā śāśvatīṃ virodhinivṛttim adhigamya kṣipraṃ paripūrṇabhaktir bhavatīti

 

Śrīdhara


nanu kathaṃ samīcīnādhyavasāya-mātreṇa sādhur mantavyaḥ ? tatrāha kṣipram iti | sudurācāro ‚pi māṃ bhajan śīghraṃ dharma-citto bhavati | tataś ca śaśvac-chāntiṃ cittopaplavoparama-rūpāṃ parameśvara-niṣṭhāṃ nitarāṃ gacchati prāpnoti | kutarka-karkaśa-vādino naitātmanyerann iti śaṅkākulam arjunaṃ protsāhayati he kaunteya paṭahādi-mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru | katham ? me parameśvarasya bhaktaḥ sudurācāro ‚pi na praṇaśyati | api tu kṛtārtha eva bhavatīti | tataś ca te taṃ prauḍhi-vijṛmbha-vidhvaṃsita-kutarkāḥ santo niḥsaṃśayaṃ tvām eva gurutvenāśrayeran

 

Madhusūdana


asmād eva samyag-vyavasāyāt sa hitvā durācāratāṃ kṣipram iti | cira-kālam adharmātmāpi mad-bhajana-mahimnā kṣipraṃ śīghram eva bhavati dharmātmā dharmānugat-citto durācāratvaṃ jhaṭity eva tyaktvā sad-ācāro bhavatīty arthaḥ | kiṃ ca śaśvan nityaṃ śāntiṃ viṣaya-bhogaspṛhā-nivṛttiṃ nigacchati nitarāṃ prāpnoty atinirvedāt |

kaścit tvad-bhaktaḥ prāg abhyastaṃ durācāratvam atyajan na bhaved api dharmātmā | tathā ca sa naśyed eveti nety āha bhaktānukampāparavaśatayā kupita iva bhagavān | naitad āścaryaṃ manvīthā he kaunteya niścitam evedṛśaṃ mad-bhakter māhātmyam | ato vipratipannānāṃ purastād api tvaṃ pratijānīhi sāvajñaṃ sa-garvaṃ ca pratijñāṃ kuru | na me vāsudevasya bhatko ‚tidurācāro ‚pi prāṇa-saṅkaṭam āpanno ‚pi sudurlabham ayogyaḥ san prārtahaymāno ‚pi atimūḍho ‚śaraṇo ‚pi na praṇaśyati kiṃ tu kṛtārtha eva bhavatīti | dṛṣṭāntāś cājāmila-prahlāda-dhruva-gajendrādayaḥ prasiddhā eva | śāstraṃ ca na vāsudeva-bhaktānām aśubhaṃ vidyate kvacit iti

 

Viśvanātha


nanu tādṛśasyādharmiṇaḥ kathaṃ bhajanaṃ tvaṃ gṛhṇāsi ? kāma-krodhādi-dūṣitāntaḥkaraṇena niveditam anna-pānādikaṃ katham aśnāsīty ata āha kṣipraṃ śīghram eva sa dharmātmā bhavati | atra kṣipraṃ bhāvī sa dharmātmā śaśvac-chāntiṃ gamiṣyatīti aprayujya bhavati gacchatīti vartamāna-prayogāt adharma-karaṇānantaram eva mām anusmṛtya kṛtānutāpaḥ kṣipram eva dharmātmā bhavati | hanta hanta mat-tulyaḥ ko ‚pi bhakta-lokaṃ kalaṅkayann adhamo nāsti | tad vidyām iti śaśvat punaḥ punar api śāntiṃ nirvedaṃ nitarāṃ gacchati | yad vā kiyataḥ samayād anantaraṃ tasya bhāvi dharmātmatvaṃ tadānīm api sūkṣma-rūpeṇa vartata evaṃ tan manasi bhakteḥ preveśāt yathā pīte mahauṣadhi sati tadānīṃ kiya-kāla-paryantaṃ naśyad-avastho jvara-dāho viṣa-dāho vā vartamāno ‚pi na gaṇyata iti dhvaniḥ |

tataś ca tasya bhaktasya durācāratva-gamakāḥ kāma-krodhādyā utkhāta-daṃṣṭroraga-daṃśavad akiñcitkarā eva jñeyā iti anudhvaniḥ | ataeva śaśvat sarvadaiva śāntiṃ kāma-krodhādy-upaśamaṃ nitarāṃ gacchaty atiśayena prāpnotīti durācāratva-daśāyām api sa śuddhāntaḥkaraṇa eva ucyata iti bhāvaḥ |

nanu yadi sa dharmātmā syāt tadā nāsti ko ‚pi vivādaḥ | kintu kaścid durācāra-bhakto maraṇa-paryantam api durācāratvaṃ na jahāti, tasya kā vārtā ity ato bhakta-vatsalo bhagavān sa-prauḍhi sa-kopam ivāha kaunteyeti | mama bhakto na praṇaśyati | tad api prāṇa-nāśe adhaḥpātaṃ na yāti | kutarka-karkaśa-vādino naitan manyerann iti śoka-śaṅkā-vyākulam arjunaṃ protsāhayati he kaunteya paṭahakāhalādi-mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru | katham ? me mama parameśvarasya bhakto durācāro ‚pi na praṇeśyety api tu kṛtārtha eva bhavati | tataś ca te taṃ prauḍhi-vijṛmbhita-vidhvaṃsita-kutarkāḥ santo niḥsaṃśayaṃ tvām eva gurutvenāśrayeran iti svāmi-caraṇāḥ |

nanu kathaṃ bhagavān svayam apratijñāya pratijñātum arjunam evātidideśa | yathaivāgre mām evaiṣyasi satyaṃ te pratijāne priyo ‚si me iti vakṣyate | tathaivātrāpi kaunteya pratijāne ‚haṃ na me bhaktaḥ praṇaśyati iti kathaṃ noktam ? ucyate – bhagavatā tadānīm eva vicāritaṃ bhakta-vatsalena mayā sva-bhaktāpakarṣa-leśam apy asahiṣṇunā sva-pratijñāṃ khaṇḍayitvāpi svāpa-karṣam aṅgīkṛtyāpi bhakta-pratijñaiva rakṣitā bahutra | yathā tatraiva bhīṣma-yuddhe sva-pratijñām apy apākṛtya bhīṣma-pratijñaiva rakṣiṣyate, bahirmukhā vādino vaitaṇḍikā mat-pratijñāṃ śrutvā hasiṣyanti arjuna-pratijñā tu pāṣāṇa-rekhaiveti te pratiyanti | ato ‚rjunam eva pratijñāṃ kārayāmīti | atra etādṛśa-durācārasyāpi ananya-bhakti-śravaṇād ananya-bhaktābhidhāyaka-vākyeṣu sarvatra na vidyate ‚nyat-strī-putrādyāsakti-vidharma-śoka-moha-kāma-krodhādikaṃ yatreti kupaṇḍita-vyākhyā na grāhyeti

 

Baladeva


iti | sudurācāro ‚pi māṃ bhajan śīghraṃ dharma-citto bhavati | tataś ca śaśvac- chāntiṃ cittopaplavoparama-rūpāṃ parameśvara-niṣṭhāṃ nitarāṃ gacchati prāpnoti | kutarka-karkaśa-vādino naitātmanyerann iti śaṅkākulam arjunaṃ protsāhayati he kaunteya paṭahādi-mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru | katham ? me parameśvarasya bhaktaḥ sudurācāro ‚pi na praṇaśyati | api tu kṛtārtha eva bhavatīti | tataś ca te tvat prauḍhi-vijṛmbha-vidhvaṃsita-kutarkāḥ santo niḥsaṃśayaṃ tvām eva gurutvenāśrayeran
 
 



Both comments and pings are currently closed.