BhG 9.32

māṃ hi pārtha vyapāśritya ye pi syuḥ pāpa-yonayaḥ
striyo vaiśyās tathā śūdrās te pi yānti parāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
ye api pāpa-yonayaḥ (even those of low birth) striyaḥ (women) vaiśyāḥ (vaiśyas) tathā śūdrāḥ (and śūdras) syuḥ (they may be),
te api (they, too) mām hi (in me indeed) vyapāśritya (aftre taking shelter)
parām gatim (to the supreme goal) yānti (they go).

 

grammar

mām asmat sn. 2n.1me;
hi av.because, just, indeed, surely;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
vyapāśritya vi-apa-ā-śri (to go to for refuge, to have recourse to) absol.after taking shelter – of whom? – requires accusative);
ye yat sn. 1n.3 m.those who;
api av.although, moreover, besides, even;
syuḥ as (to be) Pot. P 1v.3they may be;
pāpa-yonayaḥ pāpa-yoni 1n.3 m.; BV: yeṣāṁ yoniḥ pāpā asti tewho are of sinful birth (from: pāpa – evil, sin; yoni – womb, source, origin);
striyaḥ strī 1n.3 f.women (from: – to beget, to produce);
vaiśyāḥ vaiśya 1n.3 m.producers, farmers, traders (viś – to enter);
tathā av.in that manner, so, in like manner;
śūdrāḥ śūdra 1n.3 m.servants;
te tat sn. 1n.3 m.they;
api av.although, moreover, besides, even;
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
gatim gati 2n.1 f.moving, way, passage, means, refuge, goal (from: gam – to go);

 

textual variants


vyapāśritya → vyupāśritya (after taking shelter);
te pi yānti te yāṁti (they go);

The third pada of verse 9.32 is similar to the third pada of verses: BhG 6.45, 13.28, 16.22;

 
 



Śāṃkara


kiṃ ca—

māṃ hi yasmāt pārtha vyapāśritya mām āśrayatvena gṛhītvā ye’pi syuḥ pāpa-yonayaḥ pāpā yonir yeṣāṃ te pāpa-yonayaḥ syur bhaveyuḥ | pāpa-yonayaḥ pāpā yonir yeṣāṃ te pāpa-yonayaḥ pāpa-janmānaḥ | ke te ? ity āha—striyo vaiśyās tathā śūdrās te’pi yānti gacchanti parāṃ prakṛṣṭāṃ gatim

 

Rāmānuja


commentary under the verse BhG 9.33
 

Śrīdhara


svācāra-bhraṣṭaṃ mad-bhaktiḥ pavitrīkarotīti kim atra citram ? yato mad-bhaktir duṣkulān apy anadhikāriṇo ‚pi saṃsārān mocayatīty āha māṃ hīti | ye ‚pi pāpa-yonayaḥ syur nikṛṣṭa-janmāno ‚ntyajādayo bhaveyuḥ | ye ‚pi vaiśyāḥ kevalaṃ kṛṣyādi-niratāḥ | striyaḥ śūdrāś cāpy adhyayanādi-rahitāḥ | te ‚pi māṃ vyāpāśritya saṃsevya parāṃ gatiṃ yānti | hi niścitam

 

Madhusūdana


evam āgantuka-doṣeṇa duṣṭānāṃ bhagavad-bhakti-prabhāvān nistāram uktvā svābhāvika-doṣeṇa duṣṭānām api tam āha māṃ hīti | hi niścitaṃ he pārtha māṃ vyapāścitya śaraṇam āgatya ye ‚pi syuḥ pāpa-yonayo ‚ntyajās tiryañco vā jāti-doṣeṇa duṣṭāḥ | tathī̀a vedādhyayanādi-śūnyatayā nikṛṣṭāḥ striyo vaiśyāḥ kṛṣyādi-mātra-ratāḥ | tathā śūdrā jātito ‚dhyayanādy-abhāvena ca parama-gaty-ayogyās te ‚pi yānti parāṃ gatim | api-śabdāt prāg-ukta-durācārā api

 

Viśvanātha


evaṃ karmaṇā durācārāṇām āgantukān doṣān mad-bhaktir na gaṇayati iti kiṃ citram ? yato jātyaiva durācārāṇāṃ svābhāvikān api doṣān mad-bhaktir na gaṇayatīty āha mām iti | pāpa-yonayo ‚ntyajā mlecchā api | yad uktam-

kirāta-hūṇāndhra-pulinda-pulkaśā
ābhīra-śumbhā yavanāḥ khasādayaḥ |
ye ‚nye ca pāpā yad-apāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ || [BhP 2.4.18] iti |

aho bata śva-paco ‚to garīyān
yaj-jihvāgre vartate nāma tubhyam |
tepus tapas te juhuvuḥ sasnur āryā
brahmānūcur nāma gṛṇanti ye te || [BhP 3.33.6-7]

kiṃ punaḥ strī-vaiśyādyā aśuddhy-alīkādimantaḥ

 

Baladeva


mahā-ghoṣa-pūrvakaṃ vivadamānānāṃ sabhāṃ gatvā bāhum utkṣipya niḥśaṅkaṃ pratijānīhi pratijñāṃ kuru sarveśvaro ‚haṃ mad-ekāntināṃ āgantuka-doṣān vidhunomīti kiṃ citram ? yad atipāpino ‚pi mad-bhakta-prasaṅgād vidhūtāvidyā vimucyanta ity āha māṃhīti | ye pāpa-yonayo ‚ntyajāḥ sahaja-durācārāḥ syus te ‚pi mad-bhakta-prasaṅgena māṃ sarveśaṃ vasudeva-sutaṃ vyapāśritya śaraṇam āgatya parāṃ yogi-durlabhāṃ gatiṃ mat-prāptiṃ yānti hi niścitam etat | evam āha śrīmān śukaḥ-

kirāta-hūṇāndhra-pulinda-pulkaśā
ābhīra-śumbhā yavanāḥ khasādayaḥ |
ye ‚nye ca pāpā yad-apāśrayāśrayāḥ
śudhyanti tasmai prabhaviṣṇave namaḥ || [BhP 2.4.18] iti |

atrāsya lokasyānityatvaṃ kaṇṭhato bruvan harir mithyātvaṃ tasya nirāsāt

 
 



Both comments and pings are currently closed.