BhG 6.17

yuktāhāra-vihārasya yukta-ceṣṭasya karmasu
yukta-svapnāvabodhasya yogo bhavati duḥkha-hā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yuktāhāra-vihārasya (whose eating and recreation are regulated) karmasu (in activities) yukta-ceṣṭasya (of one whose actions are regulated) yukta-svapnāvabodhasya (of one whose sleep and waking are regulated) yogaḥ (yoga) duḥkha-hā (destroing the distress) bhavati (it becomes).

 

grammar

yuktāhāra-vihārasya yukta-āhāra-vihāra 6n.1 m.; DV/BV: yasyāhāraś ca vihāraś ca yuktau staḥ tasyawhose eating and recreation are regulated (from: yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with; ā-hṛ – to fetch, to carry near, āhāra – carrying near, fetching, taking food; vi-hṛ – to put asunder, to spend [time], vihāra – walking, amusement, pleasure);
yukta-ceṣṭasya yukta-ceṣṭa 6n.1 m.; BV: yasya ceṣtā yuktāsti tasyaof one whose actions are regulated (from: yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with; ceṣṭ – to move, to endeavour, to act, ceṣṭā – gesture, activity, behaviour, endeavour);
karmasu karman 7n.3 n.in activities (from: kṛ – to do);
yukta-svapnāvabodhasya yukta-svapna-avabodha 6n.1 m.; DV/BV: yasya svapnaś cāvabodhaś ca yuktau staḥ tasyaof one whose sleep and waking are regulated (from: yuj – to yoke, to join, to engage, PP yukta – yoked, endowed with; svap – to sleep, svapna – sleep; ava-budh – to be awake, ava-bodha – being awake);
yogaḥ yoga 1n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
bhavati bhū (to be) Praes. P 1v.1it becomes;
duḥkha-hā duḥkha-han 1n.1 m.destroyer of distress (from: dur / dus – prefix: difficult, bad, hard; kha – cavity, hole, nave; duḥ-kha – pain, difficulty; literally:  bad hole in the nave [of a wheel through which an axis runs] that makes the moving not smooth; or from: duḥ-sthā; opposite to: sukha – joy, happiness; han – to kill, han – suffix: killer, destroyer);

 

textual variants


yukta-svapnāvabodhasyayuktaḥ svapnāvabodhasya / yukta-svapnāvaghorasya (it is yoga of one who sleeps and is awake / of one who has terrible regulated sleep);

 
 



Śāṃkara


kathaṃ punar yogo bhavatīty ucyate—

yuktāhāra-vihārasya āhriyata ity āhāro’nnam, viharaṇaṃ vihāraḥ pāda-kramaḥ, tau yuktau niyata-parimāṇau yasya sa yuktāhāra-vihāras tasya, tathā yukta-ceṣṭasya yuktā niyatā ceṣṭā yasya karmasu tasya | tathā yukta-svapnāvabodhasya yuktau svapnaś cāvabodhaś ca tau niyata-kālau yasya tasya, yuktāhāra-vihārasya yukta-ceṣṭasya karmasu yukta-svapnāvabodhasya yogino yogo bhavati duḥkhahā duḥkhāni sarvāṇi hantīti duḥkhahā, sarva-saṃsāra-duḥkha-kṣaya-kṛd yogo bhavatīty arthaḥ

 

Rāmānuja


atyaśanānaśane yogavirodhinī; ativihārāvihārau ca tathātimātrasvapnajāgarye; tathā cātyāyāsānāyāsau / mitāhāravihārasya mitāyāsasya mitasvapnāvabodhasya sakaladuḥkhahā bandhanāśanaḥ yogaḥ saṃpanno bhavati

 

Śrīdhara


tarhi kathambhūtasya yogo bhavatīti ? ata āha – yuktāhāreti | yukto niyata āhāro vihāraś ca gatir yasya | karmasu kāryeṣu yuktā niyatā ceṣṭā yasya | yuktau niyatau svapnāvabodhau nidrā-jāgarau yasya | tasya duḥkha-nivartako yogo bhavati sidhyati

 

Madhusūdana


evam āhārādi-niyama-virahiṇo yoga-vyatirekam uktvā tan-niyamavato yogānvayam āha yuktāhāra iti | āhriyata ity āhāro ‚nnam | viharaṇaṃ vihāraḥ pāda-kramaḥ | tau yuktau niyata-parimāṇau yasya | tathānyeṣv api praṇava-japopaniṣad-āvartanādiṣu karmasu yuktā niyata-kālā ceṣṭā yasya | tathā svapno nidrā avabodho jāgaraṇaṃ tau yuktau niyata-kālau yasya tasya yogo bhavati | sādhana-pāṭavād ātma-samādhiḥ sidhyati nānyasya | evaṃ prayanta-viśeṣeṇa sampādito yogaḥ kiṃ-phala iti tatrāha duḥkhaheti | sarva-saṃsāra-duḥkha-kāraṇāvidyonmūlana-hetu-brahma-vidyotpādakatvāt sa-mūla-sarva-duḥkha-nivṛtti-hetur ity arthaḥ | atrāhārasya niyatatvam |

ardham aśanasya sa-vyañjanasya tṛtīyam udakasya tu |
vāyoḥ saṃcāraṇārthaṃ tu caturtham avaśeṣayet ||

ity ādi prāg uktam | vihārasya niyatatvaṃ yoganān na paraṃ gacched ity ādi | karmasu ceṣṭāyā niyatatvaṃ vāg-ādi-cāpala-parityāgaḥ | rātrer vibhāga-trayaṃ kṛtvā prathamānyayor jāgaraṇaṃ madhye svapanam iti svapnāvabodhayor niyata-kālatvam | evam anye ‚pi yoga-śāstroktā niyamā draṣṭavyāḥ

 

Viśvanātha


yukto niyata evāhāro bhojanaṃ vihāro gamanaṃ ca yasya tasya karmasu vyavahārika-pāramārthika-kṛtyeṣu yuktā niyatā eva ceṣṭā vāg-vyāpārādyā yasya tasya

 

Baladeva


yukteti | mitāhāra-vihārasya karmasu laukika-pāramārthika-kṛtyeṣu mita-vāgādi-vyāpārasya mita-svāpa-jāgarasya ca sarva-duḥkha-nāśako yogo bhavati tasmād yogī tathā tathā vartate

 
 



Both comments and pings are currently closed.