BhG 6.18

yadā viniyataṃ cittam ātmany evāvatiṣṭhate
niḥspṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadā (when) viniyatam (regulated) cittam (the mind) ātmani eva (only in the self) avatiṣṭhate (it stays),
tadā (then) sarva-kāmebhyaḥ (from all desires) nispṛhaḥ (abstaining from) yukta iti (engaged) ucyate (it is called).

 

grammar

yadā av.when (correlative of: tadā – at that time, then);
viniyatam vi-ni-yata (ni-yam – to hold back, to regulate) PP 1n.1 n.regulated, restrained;
cittam citta (cit – to perceive, to think) PP 1n.1 n.thought; mind, consciousness;
ātmani ātman 7n.1 m.in the self;
eva av.certainly, just, merely;
avatiṣṭhate ava-sthā (to go down, to stay) Praes. Ā 1v.1it stays;
niḥspṛhaḥ nir-spṛha 1n.1 m.without hankering, abstaining from (from: niḥ – out of, away from, without; spṛh – to desire to obtain, to long for, spṛhā – eager desire, longing, envy; niḥspṛha – abstaining from, requires ablative);
sarva-kāmebhyaḥ sarva-kāma 5n.3 n.; sarvebhyaḥ kāmebhya itifrom all desires (from: sarva – all, whole; kam – to wish, to love, to long for, kāma – wish, desire);
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
iti av.thus (used to close the quotation);
ucyate vac (to speak) Praes. pass. 1v.1it is said;
tadā av.at that time, then;

 

textual variants


avatiṣṭhate → avatiṣṭhati (it stays);

 
 



Śāṃkara


athādhunā kadā yukto bhavati ? ity ucyate—

yadā viniyataṃ viśeṣeṇa niyataṃ saṃyatam ekāgratām āpannaṃ cittaṃ hitvā bāhyārtha-cintām ātmany eva kevale’vatiṣṭhate, svātmani sthitiṃ labhate ity arthaḥ | niḥspṛhaḥ sarva-kāmebhyo nirgatā dṛṣṭādṛṣṭa-viṣayebhyaḥ spṛhā tṛṣṇā yasya yoginaḥ sa yuktaḥ samāhita ity ucyate tadā tasmin kāle

 

Rāmānuja


yadā prayojanaviṣayaṃ cittam ātmany eva viniyatam viśeṣeṇa niyataṃ niratiśayaprayojanatayā tatraiva niyataṃ niścalam avatiṣṭhate, tadā sarvakāmebhyo nisspṛhas san yukta ity ucyate yogārha ity ucyate

 

Śrīdhara


kadā niṣpanna-yogaḥ puruṣo bhavatīty apekṣāyām āha yadeti | viniyataṃ viśeṣeṇa niruddhaṃ sac-cittam ātmany eva yadā niścalaṃ tiṣṭhati | kiṃ ca sarva-kāmebhya aihikāmuṣmika-bhogebhyo niḥspṛho vigata-tṛṣṇo bhavati | tadā muktaḥ prāpta-yoga ity ucyate

 

Madhusūdana


evam ekāgra-bhūmau samprajñātaṃ samādhim abhidhāya nirodha-bhūmāv asamprajñātaṃ samādhiṃ vaktum upakramate yadeti | yadā yasmin kāle para-vairāgya-vaśād viniyataṃ viśeṣeṇa niyataṃ sarva-vṛtti-śūnyatām āpāditaṃ cittaṃ vigata-rajas-tamaskam antaḥkaraṇa-sattvaṃ svacchatvāt sarva-viṣayākāra-grahaṇa-samartham api sarvato-niruddha-vṛttikatvād ātmany eva pratyak citi anātmānuparakte vṛtti-rāhitye ‚pi svataḥ-siddhasyātmākārasya vārayitum aśakyatvāc citer eva prādhānyān nyag-bhūtaṃ sad avatiṣṭhate niścalaṃ bhavati | tadā tasmin sarva-vṛtti-nirodha-kāle yuktaḥ samāhita ity ucyate | kaḥ ? yaḥ sarva-kāmebhyo niḥspṛhaḥ | nirgatā doṣa-darśanena sarvebhyo dṛṣṭādṛṣṭa-viṣayebhyaḥ kāmebhyaḥ spṛhā tṛṣṇā yasyeti paraṃ vairāgyam asamprajñāta-samādher antaraṅgaṃ sādhanam uktam | tathā ca vyākhyātaṃ prāk

 

Viśvanātha


yogī niṣpanna-yogaḥ kadā bhaved ity ākāṅkṣāyām āha yadeti | viniyataṃ niruddhaṃ cittam ātmani svasminn evāvatiṣṭhate niścalī-bhavatīty arthaḥ

 

Baladeva


yogī niṣpanna-yogaḥ kadā syād ity apekṣāyām āha yadeti | yogam abhyasyato yoginaś cittam yadā viniyataṃ niruddhaṃ sadātmany eva svasminn evāvasthitaṃ sthiraṃ bhavati, tad-ātmetara-sarva-spṛhā-śūnyo yukto niṣpanna-yogaḥ kathyate

 
 



Both comments and pings are currently closed.