BhG 1.28-29

dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samupasthitān
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati
vepathuś ca śarīre me roma-harṣaś ca jāyate

 


syntax

he kṛṣṇa (O Kṛṣṇa!),
imān (these) samupasthitān (assembled) yuyutsūn (those desiring to fight) sva-janān (own people) dṛṣṭvā (after seeing),
mama (my) gātrāṇi (limbs of the body) sīdanti (they sink down),
mukhaṁ ca (and the mouth) pariśuṣyati (it is drying up),
me (my) śarīre (in the body) vepathuḥ (trembling) [asti] (is),
roma-harṣaḥ ca (and bristling of the hair) jāyate (it accurs),

 

grammar

dṛṣṭvā dṛś (to see) absol.after seeing;
imān idam sn. 2n.3 m.these;
sva-janān sva-jana 2n.3 m.; TP: svasya janān itiown people (from: sva – own; jan – to be born, to produce, jana – man, people, creature);
kṛṣṇa kṛṣṇa 8n.1 m.O dark one, O Kṛṣṇa;
yuyutsūn yuyutsu (yudh – to fight) des. 2n.3 m.; yoddhum icchataḥthose desiring to fight;
samupasthitān sam-upa-sthita (upa-sthā – to stand near) PP 2n.3 m.those assembled;

******

sīdanti sad (to sit down, to sink down) Praes. P 1v.3they sink down;
mama asmat sn. 6n.1my;
gātrāṇi gātra 1n.3 n.limbs, the body;
mukham mukha 1n.1 n.face, mouth;
ca av. and;
pariśuṣyati pari-śuṣ (to dry up) Praes. P 1v.1it s drying up;
vepathuḥ vepathu 1n.1 m.trembling (from: xvip – to tremble, to shiver);
ca av.and;
śarīre śarīra 7n.1 n.in the body (from: śri – to lean on, to rest on; or from: śṝ – to break, to crush, śarīra – easy to be destroyed, the body);
me asmat sn. 6n.1my (shortened form of: mama);
roma-harṣaḥ roma-harṣa 1n.1 m.; TP: romāṇām harṣa iti – bristling of the hair (from: ruh – to ascend, to rise, roma / roman – the hair on the body; hṛṣ – to be excited, to become erect, harṣa – bristling, erection, excitement);
ca           av.and;
jāyate jan (to be born, to produce) Praes. Ā 1v.1it occurs;

 

textual variants

In some editions before the third pada of the verse there is: arjuna uvāca (Arjuna spoke);
dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samupasthitān → dṛṣṭvemaṁ svajanaṁ kṛṣṇa yuyutsuṁ samupasthitam (O Kṛṣṇa, after seeing his own people, desiring to fight, assembled);
dṛṣṭvemān→ dṛṣṭvemaṁ / dṛṣtvaivaṁ
/ dṛṣṭvaitān / dṣṭvā saṁ- (after seeing this / thus after seeing / after seeing them);
svajanān→ sujanān / svajanaṁ (good people / own people);
mama → sarva (all);
pariśuṣyati → pariśuṣyate (it is drying up);
mukhaṁ ca pariśuṣyati → mukhaṁ cāpi viśuṣyati (and even the mouth is drying up);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse

BhG 2.11

 

Śrīdhara

kim abravīd ity apekṣāyām āha dṛṣṭvemān ity ādi yāvad adhyāya-samāpti | he kṛṣṇa yoddhum icchataḥ purataḥ samavasthitān svajanān bandhu-janān dṛṣṭvā madīyāni gātrāṇi karacaraṇādīni sīdanti viśīryante | kiṃ ca vepahtuś cetyādi | vepathuḥ kampaḥ | romaharṣaḥ romāñcaḥ | sraṃsate nipatati | paridahyate sarvataḥ santapyate

 

Viśvanātha

dṛṣṭvety atra sthitasyety adhyāhāryam

 

Baladeva

kaunteyaḥ śoka-vyākulaṃ yad āha tad anuvadati dṛṣṭvemam iti | svajanaṃ sva-bandhu-vargaṃ jātāv eka-vacanaṃ sa-gotra-bāndhava-jñāti-bandhu-sva-svajanāḥ samāḥ ity amaraḥ | dṛṣṭvāsavthitasya mama gātrāṇi kara-caraṇādīni sīdanti śīryante pariśuṣyatīti śramādi-hetukāc choṣād atiśayitvam asya śoṣasya vyajyate | vepathuḥ kampaḥ | romaharṣaḥ pulakaḥ | gāṇḍīva-bhraṃśenādhairyaṃ tvag-dāhnea hṛd-vidāho darśitaḥ

 
 



Both comments and pings are currently closed.