BhG 1.30

gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


hastāt (from the hand) gāṇḍīvaṁ (the Gāṇḍīva bow) sraṁsate (it falls down),
tvak ca (and the skin) paridahyate eva (is certainly burned),
[aham] ca (and I) avasthātuṁ (to stand) na śaknomi (I am not able),
me (my) manaḥ (mind) bhramati iva (as if it roams),

 

grammar

gāṇḍīvam gāṇḍīva 2n.1 n.a bow, a bow  of Arjuna (from: gaṇḍi – trunk of a tree);
sraṁsate sraṁs (to fall, to slip off) Praes. Ā 1v.1it falls down;
hastāt hasta 5n.1 m.from the hand;
tvak tvac 1n.1 f.the skin;
ca av.and;
eva av.certainly, just, merely;
paridahyate pari-dah (to burn) Praes. pass. 1v.1is burned;
na av.not;
ca av.and;
śaknomi śak (to be able to) Praes. P 3v.1I am able;
avasthātum ava-sthā (to stand) inf.to stand;
bhramati bhram (to roam) Praes. P 1v.1it roams;
iva av.like, in the same manner as, almost, exactly;
ca av.and;
me asmat sn. 6n.1my (shortened form of: mama);
manaḥ manas 1n.1 n.the mind (from: man – to think);

 

textual variants


gāṇḍīvaṃ  → gāṃḍivaṃ (a bow);
sraṁsate → śraṁsate (it falls down);
paridahyate → paridahyati (it burns);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.47

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

api ca na śaknomīty ādi | viparītāni nimittāni aniṣṭa-sūcakāni śakunāni paśyāmi

 

Viśvanātha

viparītāni nimittāni dhana-nimittako ‚yam atra me vāsa itivan nimitta-śabdo ‚yaṃ prayojana-vācī | tataś ca yuddhe vijayino mama rājya-lābhāt sukhaṃ na bhaviṣyati, kintu tad-viparītam anutāpa-duḥkham eva bhāvīty arthaḥ

 

Baladeva

api ceti avasthātuṃ sthiro bhavituṃ mano bhramtīva ceti daurbalya-mūrcchayor udayaḥ | nimittāni phalāny atra yuddhe viparītāni paśyāmi | vijayino me rājya-prāptir ānando na bhaviṣyati kintu tad-viparīto ‚nutāpa eva bhāvīti | nimitta-śabdaḥ phala-vācī kasmai nimittāyātra vasasi ity ādau tathā pratīteḥ

 
 



Both comments and pings are currently closed.