BhG 4.27

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare
ātma-saṃyama-yogāgnau juhvati jñāna-dīpite

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


apare (others) jñāna-dīpite (in the inflamed by knowledge) ātma-saṁyama-yogāgnau (in the fire of yoga of self-restraint) sarvāṇi (all) indriya-karmāṇi (activities of the senses) prāṇa-karmāṇi ca (and activitis of the life airs) juhvati (they offer in sacrifice).

 

grammar

sarvāṇi sarva sn. 2n.3 n.all;
indriya-karmāṇi indriya-karman 2n.3 n.; TP: indriyānāṁ śrotrādīnāṁ śravaṇādīni karmāṇīti activities (beginning with hearing) of the senses (beginning with an ear) (from: ind – to be powerful, indriya – the senses; kṛ – to do, karman – activity and its result);
prāṇa-karmāṇi prāṇa-karman 2n.3 n.; TP: prāṇādīnāṁ daśānāṁ vāyūnāṁ bahir-gamanādīni karmāṇīti activities (beginning with going out) of the airs (ten in number beginning with prāṇa) (from: pra-an – to breath upwards prāṇ – to breath, to live, prāṇa – air, life; kṛ – to do, karman – activity and its result);
ca av.and;
apare a-para 1n.3 m.others, those later, different;
ātma-saṁyama-yogāgnau ātma-saṁyama-yoga-agni 7n.1 m.; TP: ātmanaḥ saṁyama-rūpe yoge ‘gnāv itiin the fire of yoga of self-restraint (from: ātman – self; sam-yam – to hold together, to restrain, saṁyama – restraint, control; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy agni – fire);
juhvati hu (to offer into fire) Praes. P 1v.3they offer in sacrifice;
jñāna-dīpite jñāna-dīpita 7n.1 m.; TP: jñānena dīpita itiin the inflamed by knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; dīp – to blaze, to shine, PP caus. dīpita – inflamed);

 

textual variants

jñāna-dīpite → jñāna-dīpike (in the lamp of knowledge);

 
 



Śāṃkara


kiṃ ca—

sarvāṇīndriya-karmāṇi indriyāṇāṃ karmāṇīndriya-karmāṇi | tathā prāṇa-karmāṇi prāṇo vāyur ādhyātmikas tat-karmāṇy ākuñcana-prasāraṇādīni tāni cāpara ātma-saṃyama-yogāgnau, ātmani saṃyama ātma-saṃyamaḥ | sa eva yogāgnis tasminn ātma-saṃyama-yogāgnau juhvati prakṣipanti | jñāna-dīpite sneheneva pradīpite viveka-vijñānenojjvala-bhāvam āpādite pravilāpayantīty arthaḥ

 

Rāmānuja


anye jñānadīpite manassaṃyanayogāgnau sarvāṇīndriyakarmāṇi prāṇakarmāṇi ca juhvati / manasa indriyaprāṇakarmaprvaṇatānivāraṇe prayatanta ityarthaḥ

 

Śrīdhara


kiṃ ca sarvāṇīti | apare dhyāna-niṣṭhāḥ | buddhīndriyāṇāṃ śrotrādīnāṃ karmāṇi śravaṇa-darśanādīni | karmendriyāṇāṃ vāk-pāṇy-ādīnāṃ karmāṇi vacanopādānādīni | prāṇānāṃ ca daśānāṃ karmāṇi | prāṇasya bahir gamanam | apānasyādho-nayanam | vyānasya vyānayanam ākuñcana-prasāraṇādi | samānasyāśitapītādīnāṃ samunnayanam | udānasyordhva-nayanam –

udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ |
kṛkaraḥ kṣut-karo jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ || [Gheraṇḍa-saṃhitā 5.64|

ity evaṃ rūpāṇi juhvati | ātmani saṃyamo dhyānaikāgryam | sa eva yogaḥ | sa evāgniḥ | tasmin jñānena dhyeya-viṣayeṇa dīpite prajvalite dhyeyaṃ samyag jñātvā tasmin manaḥ saṃyamya tāni sarvāṇi karmāṇy uparamayantīty arthaḥ

 

Madhusūdana


tad ananyatvam ārambhaṇa-śabdādibhyaḥ [Vs. 2.1.14] apare śuddha-tvaṃ-padārtha-vijñāḥ | sarvāṇīndriyāṇi tat-karmāṇi śravaṇa-darśanāni sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare ātma-saṃyama-yogāgnau juhvati jñāna-dīpite

 

Viśvanātha


apare śuddha-tvaṃ-padārtha-vijñāḥ | sarvāṇīndriyāṇi tat-karmāṇi śravaṇa-darśanādīni ca | prāṇa-karmāṇi daśa-prāṇās tat-karmāṇi ca | prāṇasya bahir gamanam | apānasyādho-nayanam | samānasya bhukta-pītādīnāṃ samīkaraṇam | udānasyoccair nayanam | vyānasya viṣvak-nayanam |

udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ |
kṛkaraḥ kṣut-karo jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ || [Gheraṇḍa-saṃhitā 5.64|

ity evaṃ daśa-prāṇās tat-karmāṇi | ātmanas tvaṃ-padārthasya saṃyamaḥ śuddhir evāgnis tasmin juhvati | mano-buddhy-ādīndriyāṇi daśa-prāṇāṃś ca pravilāpayanti | ekaḥ pratyag ātmaivāsti, nānye mana ādāya iti bhāvayantīty arthaḥ

 

Baladeva


sarvāṇīti | apare indriya-karmāṇi prāṇa-karmāṇi cātma-saṃyama-yogāgnau ca juhvati | ātmano manasaḥ saṃyamaḥ sa eva yogas tasminn agnitvena bhāvite juhvati | manasā indriyāṇāṃ prāṇānāṃ ca karma-pravaṇatāṃ nivārayituṃ prayatante | indriyāṇāṃ śrotrādīnāṃ karmāṇi śabda-grahaṇādīni prāṇa-karmāṇi prāṇasya bahir-gamanaṃ karma, apānasyādhogamanaṃ, vyānasya nikhila-deha-vyāpanam ākuñcana-prasāraṇādi, samānasyāśita-pītādi-samīkaraṇam, udānasyordhva-nayanaṃ cety evaṃ bodhyāni sarvāṇi sāmastyena jñāna-dīpite ātmānusandhānojjvalite

 
 



Both comments and pings are currently closed.