BhG 4.26

śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati
śabdādīn viṣayān anya indriyāgniṣu juhvati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


anye (others) saṁyamāgniṣu (in the fires of restraint) śrotrādīni (beginning with an ear) indriyāṇi (the senses) juhvati (they offer in sacrifice).
anye (others) indriyāgniṣu (in the fires of the senses) śabdādīn (beginning with sound) viṣayān (objects) juhvati (they offer in sacrifice).

 

grammar

śrotrādīni śrotra-ādi 2n.3 n.beginning with an ear (from: śru – to hear, to listen, śrotra – listening, ear; ādi – suffix: beginning with, etc.);
indriyāṇi indriya 2n.3 n.the senses (from: ind – to be powerful);
anye anya sn. 1n.3 m.others;
saṁyamāgniṣu saṁyama-agni 7n.3 m.; TP: saṁyamasyāgniṣv itiin the fires of restraint (from: sam-yam – to hold together, to restrain, saṁyama – restraint, control; agni – fire);
juhvati hu (to offer into fire) Praes. P 1v.3they offer in sacrifice;
śabdādīn śabda-ādi 2n.3 m.beginning with sound (from: śabda – sound; ādi – suffix: beginning with, etc.);
viṣayān viṣaya 2n.3 m. spheres, territories, scopes, sense objects, subjects (from: viṣ – to be active, to perform);
anye anya sn. 1n.3 m.others;
indriyāgniṣu indriya-agni 7n.3 m.; TP: indriyāṇām agniṣv itiin the fires of the senses (from: ind – to be powerful; indriya – the senses; agni – fire);
juhvati hu (to offer into fire) Praes. P 1v.3they offer in sacrifice;

 
 



Śāṃkara


śrotrādīnīndriyāṇy anye yoginaḥ saṃyamāgniṣu pratīndriyaṃ saṃyamo bhidyata iti bahu-vacanam | saṃyamā evāgnayas teṣu juhvati | indriya-saṃyamam eva kurvantīty arthaḥ | śabdādīn viṣayān anya indriyāgniṣu juhvati, indriyāṇy evāgnayas teṣv indriyāgniṣu juhvati śrotrādibhir aviruddha-viṣaya-grahaṇaṃ homaṃ manyante

 

Rāmānuja


anye śrotrādīnām indriyāṇāṃ saṃyamane prayatante / anye yoginaḥ indriyāṇāṃ śabdādipravaṇatānivāraṇe prayatante

 

Śrīdhara


śrotrādīnīti | anye naiṣṭhikī brahmacāriṇas tat-tad-indriya-saṃyama-rūpeṣv agniṣu śrotrādīni juhvati pravilāpayanti | indriyāṇi nirudhya saṃyama-pradhānās tiṣṭhantīty arthaḥ | indriyāṇy evāgnayaḥ | teṣu śabdādīn anye gṛhasthā juhvati | viṣaya-bhoga-samaye ‚py anāsaktāḥ santo ‚gnitvena bhāviteṣv indriyeṣu haviṣṭvena bhāvitān śabdādīn prakṣipantīty arthaḥ

 

Madhusūdana


śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati

 

Viśvanātha


anye naiṣṭhikāḥ śrotrādīnīndriyāṇi | saṃyamaḥ saṃyataṃ mana evāgnayas teṣu juhvati | śuddhe manasīndriyāṇi pravlāpayantīty arthaḥ | anye tato nyūnā brahmacāriṇaḥ śabdādīn viṣayāni indriyāgniṣv indriyāṇy evāgnayas teṣu juhvati śabdādīnīndriyeṣu pravilāpayantīty arthaḥ

 

Baladeva


śrotrādīnīty anye naiṣṭhika-brahmacāriṇaḥ saṃyamāgniṣu tat-tad-ndriya-saṃyama-rūpeṣv agniṣu śrotrādīni juhvati tāni nirudhya saṃyama-pradhānās tiṣṭhanti | anye gṛhiṇa indriyāgniṣv agnitvena bhāviteṣu śrotrādiṣu śabdādīn upajuhvati anāsaktyā tān bhuñjānās tāni tat-pravaṇāni kurvanti

 
 



Both comments and pings are currently closed.