BhG 3.22

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ-cana
nānavāptam avāptavyaṃ varta eva ca karmaṇi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
me (for me) kartavyam (to be done) na asti (there is not),
triṣu (in three) lokeṣu (in the worlds) [mama] (my) anavāptam (unobtained) [va] avāptavyam (or to be obtained) kiṁ-cana (anything) na [asti] (there is not).
[tathā api aham] ca (and therefore I) karmaṇi eva (in work only) varte (I engage).

 

grammar

na av.not;
me asmat sn. 6n.1my (shortened form of: mama);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
asti as (to be) Praes. P 1v.1it is;
kartavyam kartavya (kṛ to do) PF 1n.1 n.to be done, work, duty;
triṣu tri 7n.3 m.in three;
lokeṣu loka 7n.3 m.in the worlds;
kiṁ-cana kim-cana sn. 1n.1 m.anything (from: kim – what?; -cana – indefinitive particle);
na av.not;
anavāptam an-avāpta (ava-āp – to obtain, to reach) PP 1n.1 n.unobtained;
avāptavyam avāptavya (ava-āp – to obtain, to reach) PF 1n.1 n.to be obtained;
varte vṛt (to move, to happen, to act) Praes. P 3v.1I engage;
eva av.certainly, just, merely;
ca av.and;
karmaṇi karman 7n.1 n.in activity (from: kṛ – to do);

 

textual variants


nānavāptam avāptavyaṁnānuvāptam avāptavyaṁ / nānāvāptam avāptavyaṁ / nānavāptam avāptaṁ(not obtained and to be obtained / various not obtained and to be obtained / not unobtained or obtained);
varta eva → pravarte ‘tha / kartur eva / vartāmy eva (moreover I act / indeed the doer / I just act);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

If you have a doubt even as regards the necessity there is for the protection of the masses, why do you not observe Me?

yady atra te loka-saṃgraha-kartavyatāyāṃ vipratipattis tarhi māṃ kiṃ na paśyasi?

I have nothing whatsoever to achieve in the three worlds, O son of Pritha,
nor is there anything unattained that should be attained; yet I engage in action.

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptam avāptavyaṃ vartaiva ca karmaṇi ||3.22||

I have nothing to achieve, for, there is nothing unattained.

na me mama pārtha nāsti na vidyate kartavyaṃ triṣv api lokeṣu kiṃcana kiṃcid api | kasmāt? nānavāptam aprāptam avāptavyaṃ prāpaṇīyam | tathāpi vartaiva ca karmaṇy aham ||3.22||

 

Rāmānuja


na me sarveśvarasyāptakāmasya sarvajñasya satyasaṅkalpasya triṣu lokeṣu devamanuṣyādirūpeṇa svacchandato vartamānasya kiṃcid api kartavyam asti, yato ‚navāptaṃ karmaṇāvāptavyaṃ na kiṃcid apy asti/ athāpi lokarakṣāyai karmaṇy eva varte

 

Śrīdhara


atra cāhameva dṛṣṭānta ity āha na ma iti tribhiḥ | he pārtha ! me kartavyaṃ nāsti | yatas triṣv api lokeṣu anavāptam aprāptaṃ sadāvaptavyaṃ prāpyaṃ nāsti | tathāpi karmaṇy ahaṃ varta eva karma karomy evety arthaḥ

 

Madhusūdana


atra cāham eva dṛṣṭānta ity āha na ma iti tribhiḥ | he pārtha na me mama triṣv api lokeṣu kim api kartavyaṃ nāsti | yato ‚navāptaṃ phalaṃ kiṃcin mamāvāptavyaṃ nāsti | tathāpi varta eva karmaṇy ahaṃ karma karomy evety arthaḥ | pārtheti sambodhayan viśuddha-kṣatriya-vaṃśodbhavas tvaṃ śūrāpatyāpatyatvena cātyantaṃ mat-samo ‚ham iva vartitum arhasīti darśayati

 

Viśvanātha


atrāham eva dṛṣṭānta ity āha tribhiḥ

 

Baladeva


śreṣṭhaḥ karma-phala-nirapekṣo ‚pi loka-saṅgrahāya śāstroditāni karmāṇy ācared ity arthe svaṃ dṛṣṭāntam āha na me pārtheti tribhiḥ | sarveśasya satya-saṅkalpasya satya-kāmasya me kartavyaṃ nāsti | phalārthinā khalu karmānuṣṭheyam | na ca nikhila-phalāśrayasya svayaṃ parama-phalātmano me karmāpekṣyam ity arthaḥ | etad darśayati triṣv iti | yataḥ sarveṣu lokeṣu karmaṇā yat phalam avāptavyaṃ tad-anavāptam alabdhaṃ mama nāsti sarvaṃ tan madīyam evety arthaḥ | tathāpi śāstroktaṃ karmāhaṃ karomy evety āha varta iti

 
 



Both comments and pings are currently closed.