yad yad ācarati śreṣṭhas tat tad evetaro janaḥ
sa yat pramāṇaṃ kurute lokas tad anuvartate
| yat yat | – | yat sn. 2n.1 n. – that which, something (distributive use); |
| ācarati | – | ā-√car (to behave, to perform) Praes. P 1v.1 – he performs; |
| śreṣṭhaḥ | – | śreṣṭha 1n.1 m. – the best, perfect (superlative of: śrī – śreyas, śreṣṭha); |
| tat tat | – | tat sn. 2n.1 n. – to and to, each respectively (distributive use); |
| eva | – | av. – certainly, just, merely; |
| itaraḥ | – | i-tara sn. 1n.1 m. – the other, the rest; |
| janaḥ | – | jana 1n.1 m. – man, people, creature, race (from: √jan – to be born, to produce); |
| saḥ | – | tat sn. 1n.1 m. – he; |
| yat | – | yat sn. 2n.1 n. – that which; |
| pramāṇam | – | pramāṇa 2n.1 n. – measure, standard, principle (from: pra-√mā – to measure, to make ready); |
| kurute | – | √kṛ (to do) Praes. Ā 1v.1 – he does; |
| lokaḥ | – | loka 1n.1 m. – world, people; |
| tat | – | tat sn. 2n.1 n. – that; |
| anuvartate | – | anu-√vṛt (to follow, to obey) Praes. Ā 1v.1 – it follows, it obeys; |
The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic
|
Who should secure the welfare of the world? And how? The answer follows: |
loka-saṃgrahaḥ kim arthaṃ kartavya ity ucyate — | |
|
Whatsoever a great man does, that alone the other men do; |
yad yad ācarati śreṣṭhas tat tad evetaro janaḥ | sa yat pramāṇaṃ kurute lokas tad anuvartate ||3.21|| |
|
|
Whatever authority the chief among men follows, whether in relation to the spiritual or temporal matters, the same is regarded as the authority by his followers. |
yad yat karma ācarati karoti śreṣṭhaḥ pradhānaḥ tat tad eva karma ācarati itaro ’nyaḥ janaḥ tad-anugataḥ | kiṃ ca saḥ śreṣṭhaḥ yat pramāṇaṃ kurute laukikaṃ vaidikaṃ vā lokas tat anuvartate tad eva pramāṇī karoti ity arthaḥ ||3.21|| |
lokasaṃgrahaṃ paśyann api karmaiva kartum arhasi / śreṣṭhaḥ kṛtsnaśāstrajñātayānuṣṭhātṛtayā ca prathito yad yad ācarati, tat tad evākṛtsnavij jano ‚py ācarati; anuṣṭhīyamānam api karma śreṣṭho yat pramāṇaṃ yadaṅgayuktam anutiṣṭhati tadaṅgayuktam evākṛtsnavilloko ‚py anutiṣṭhati /
ato lokarakṣārthaṃ śiṣṭatayā prathitena śreṣṭhena svavarṇāśramocitaṃ karma sakalaṃ sarvadā anuṣṭheyam; anyathā lokanāśajanitaṃ pāpaṃ jñānayogād apy enaṃ pracyāvayet
nanu śāstram avalokyāśāstrīyaṃ śreṣṭhācāraṃ parityajya śāstrīyam eva kuto nācarati loka ity āśaṅkyācāravat pratipattāv api śreṣṭhānusāritām itarasya darśayati sa yad iti | sa śreṣṭho yal laukikaṃ vaidikaṃ vā pramāṇaṃ kurute pramāṇatvena manyate tad eva loko ‚py anuvartate pramāṇaṃ kurute na tu svātantryeṇa kiṃcid ity arthaḥ | tathā ca pradhāna-bhūtena tvayā rājñā loka-saṃrakṣaṇārthaṃ karma kartavyam eva pradhānānuyāyino jana-vyavahārā bhavantīti nyāyād ity abhiprāyaḥ

