BhG 3.23

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
yadi (if) aham (I) jātu (once) atandritaḥ [san] (being free from laziness) karmaṇi (in activity) na varteyam (I would not engage).
manuṣyāḥ hi (indeed people) sarvaśaḥ (completely) mama (my) vartma (path) anuvartante (they follow).

 

grammar

yadi av. if (correlative of: tarhi);
hi av.because, just, indeed, surely;
aham asmat sn. 1n.1I;
na av.not;
varteyam vṛt (to move, to happen, to act) Pot. Ā 3v.1I would engage;
jātu av.at all, ever, once, some day;
karmaṇi karman 7n.1 n.in activity (from: kṛ – to do);
atandritaḥ a-tandrita 1n.1 m.free from laziness (tandrā – exhaustion, laziness);
mama asmat sn. 6n.1my;
vartma vartman 2n.1 n.track of a wheel, path, way, course (from: vṛt – to move, to happen, to act);
anuvartante anu-vṛt (to follow, to obey) Praes. Ā 1v.3they follow;
manuṣyāḥ manuṣya 1n.3 m.people (from: man – to think, manu – a man, a person);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
sarvaśaḥ av.completely, entirely, altogether, on all sides (from: sarva – all, whole);

 

textual variants


yadi hy ahaṃ na varteyaṃyadi hy ahaṃ na varteya / yady ahaṃ na pravarteyaṃ / yady ahaṃ na pravarteya / yad ahaṃ na ca varteyaṃ (indeed if I would not engage);
vartmānuvartante → vartmānuvarteran (they would follow the path);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

For, should I not ever engage in action, unwearied,
men would in all matters follow My path, O son of Pritha.

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3.23||

My: I being the chief among men.

yadi hi punar ahaṃ na varteyaṁ jātu kadācit karmaṇy atandrito ’nalasaḥ san mama śreṣṭhasya sato vatrma mārgam anuvartante manuṣyāḥ | he pārtha! sarvaśaḥ sarva-prakāraiḥ ||3.23||

 

Rāmānuja


commentary under the verse BhG 3.24

 

Śrīdhara


akaraṇe lokasya nāśaṃ darśayati yadi hy aham iti | jātu kadācit | atandrito ‚nalasaḥ san yadi karmaṇi na varteya karma nānutiṣṭheyam, tarhi mamaiva vartma mārgaṃ manuṣyā anuvartante anuverterann ity arthaḥ

 

Madhusūdana


loka-saṅgraho ‚pi na te kartavyo viphalatvād ity āśaṅkyāha yadi hy aham iti | yadi punar aham atandrito ‚nalasaḥ san karmaṇi jātu kadācin na varteya nānutiṣṭheyaṃ karmāṇi tadā mama śreṣṭhasya sato vartma mārgaṃ he pārtha manuṣyāḥ karmādhikāriṇaḥ santo ‚nuvartante ‚nuvarteran sarvaśaḥ sarva-prakāraiḥ

 

Viśvanātha


anuvartate ‚nuvarterann ity arthaḥ

 

Baladeva


yadīti | ahaṃ sarveśvaraḥ siddha-sarvārtho ‚pi yadu-kulāvatīrṇo jātu kadācit tat-kulocite śāstrokte karmaṇi na varteya tan na kuryām atandritaḥ sāvadhānaḥ san tarhi māṃ dṛṣṭāntaṃ kṛtvā manuṣyāḥ śreṣṭhasya mama vartma kula-vihitācāra-tyāga-rūpam anuvarteran tato bhraṃśerann ity arthaḥ

 
 



Both comments and pings are currently closed.