BhG 11.7

ihaika-sthaṃ jagat kṛtsnaṃ paśyādya sa-carācaram
mama dehe guḍākeśa yac cānyad draṣṭum icchasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he guḍākeśa (O Guḍākeśa!),
iha (here) mama dehe (in my body) adya (now) [tvam] (you) eka-stham (situated in one place) sa-carācaram (with the moving and non-moving [creatures]) kṛtsnam jagat (the whole world) paśya (you must see),
yat ca anyat (and that other which) draṣṭum (to see) icchasi (you desire).

 

grammar

iha av.here (often meaning: in this world);
eka-stham eka-stha 2n.1 n.; yad ekasmin sthāne tiṣthati tatwhich is situated in one place (from: eka – one; sthā – to stand, stha – suffix: being in);
jagat jagat 2n.1 n.world, moving, mankind (from: gam – to go);
kṛtsnam kṛtsna 2n.1 n.whole;
paśya dṛś (to see) Imperat. P 2v.1you must see;
a-dya av.today, now (from: div – to shine, dyu – day, heaven);
sa-carācaram sa-cara-acara 2n.1 n.; DV / BV: yat caraiś cācaraiś ca sahāsti tatwith the moving and non-moving [creatures]  (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; car –to move, to go, cara – moving, living; a-cara – non-moving, not living);
mama asmat sn. 6n.1my;
dehe deha 7n.1 m.in the body (from: dih – to anoint, to smear, deha – a form, shape, body);
guḍākeśa guḍākeśa 8n.1 m.O one with thick hair (from: guḍa – ball, molasses; keśa – hair);
or TP: guḍākāyā īśeti  O lord of laziness (from: guḍākā – laziness, idleness, sleep; xīś – to own, to reign, īśa – ruler, lord);
yat yat sn. 2n.1 n.that which;
ca av.and;
anyat anya sn. 2n.1 n.other;
draṣṭum dṛś (to see) inf.to see;
icchasi iṣ (to desire) Praes. P 2v.1you desire;

 

textual variants


kṛtsnaṁ → sarvaṁ (all);
cānyad → cānyaṁ (and the other);
 
 



Śāṃkara


na kevalam etāvad eva—
ihaika-stham ekasminn eva sthitaṃ jagat kṛtsnaṃ samastaṃ paśyādya idānīṃ sa-carācaraṃ saha careṇācareṇa ca vartate mama dehe guḍākeśa | yac cānyat jaya-parājayādi | yat śaṅkase, yad vā jayema yadi vā no jayeyur [gītā 2.6] iti yat avocaḥ, tad api draṣṭuṃ yadīcchasi
 

Rāmānuja


iha mamaikasmin dehe, tatrāpi ekastham ekadeśasthaṃ sacarācaraṃ kṛtsnaṃ jagat paśya; yac cānyad draṣṭum icchasi, tad apy ekadehaikadeśa eva paśya
 

Śrīdhara


kiṃ ca ihaikastham iti | tatra tatra paribhramatā varṣa-koṭibhir api draṣṭum aśakyaṃ kṛtsnam api carācara-sahitaṃ jagad ihāsmin mama dehe ‚vayava-rūpeṇaikatraiva svitamadyādhunaiva paśya | yac cānyaj jagad-āśraya-bhūtaṃ kāraṇa-svarūpaṃ jagataś cāvasthā-viśeṣādikaṃ jaya-parājayādikaṃ ca yad apy anyad draṣṭum icchasi tat sarvaṃ paśya
 

Madhusūdana


na kevalam etāvad eva | samastaṃ jagad api mad-deha-sthaṃ draṣṭum arhasīty āha ihaikastham iti | ihāsmin mama dehe eka-stham ekasminn evāvayava-rūpeṇa sthitaṃ jagat kṛtsnaṃ samastaṃ sa-carācaram jaṅgama-sthāvara-sahitaṃ tatra tatra pariśramatā varṣa-koṭi-sahasreṇāpi draṣṭum aśakyam adyādhunaiva paśya he guḍākeśa! yac cānyaj jaya-parājayādikaṃ draṣṭum icchasi tad api sandehocchedāya paśya
 

Viśvanātha


paribhramatā tvayā varṣa-koṭibhir api draṣṭum aśakyaṃ kṛtsnam api jagat | iha prastāva ekasminn api mad-dehāvayave tiṣṭhaty ekastham | yac cānyat sva-jaya-parājayādikaṃ ca mamāsmin dehe jagad-āśraya-bhūta-kāraṇa-rūpe
 

Baladeva


kiṃ ceha mama dehe eka-stham eka-deśa-sthitaṃ sa-carācaraṃ kṛtsnaṃ jagat tvam adyādhunaiva paśya | yat tatra tatra paribhramatā tvayā varṣāyutair api draṣṭum aśakyaṃ tadaikadaivaikatraiva mad-anugrahād avalokas tvety arthaḥ | yac ca jagad-āśraya-bhūtaṃ pradhāna-mahad-ādi-kāraṇa-svarūpaṃ sva-jaya-parājayādikaṃ cānyad draṣṭum icchasi tad api paśya
 
 



Both comments and pings are currently closed.