BhG 11.6

paśyādityān vasūn rudrān aśvinau marutas tathā
bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
[mama dehe] (in my body) [tvam] (you) ādityān (the descendants of Aditi) vasūn (the Vasus) rudrān (the Rudras) aśvinau (the two Aśvinīs) marutaḥ (the Maruts) paśya (you must see),
tathā (as well) adṛṣṭa-pūrvāṇi (not seen before) bahūni āścaryāṇi (many wonders) paśya (you must see).

 

grammar

paśya dṛś (to see) Imperat. P 2v.1you must see;
ādityān āditya 2n.3 m.the descendants of Aditi (from: a-diti – boundless, free, abundance, perfection; daughter of Dakṣa, wife of Kaśyapa; twelve sons of Aditi: Dhātṛ, Mitra, Aryaman, Rudra, Varuṇa, Sūrya, Bhaga, Vivasvant, Pūṣan, Savitṛ, Tvaṣṭṛ, Viṣṇu);
vasūn vasu 2n.3 m.the Vasus (vas – to dwell, vasun. wealth, m. Vasu (one of eight), Kuvera, Śiva, Sun, fire; one of the lists of eight Vasus: bhava, dhruva, soma, viṣṇu, anila, anala, pratyuṣa, vibhava);
rudrān rudra 2n.3 m.the Rudras (from: ru – to roar, rudra – roaring, terrible; one of the lists of eleven Rudras: aja, ekapāda, ahirbradhna, pinākin, aparājita, tryambaka, maheśvara, vṛṣākapi, śambhu, hara, īśvara);
aśvinau aśvin 2n.2 m.the two Aśvinīs (from: aśva – horse; -in, -min, -vin – sufixes meaning one who possesses; aśvin – who has horses; phisicians of the divinities);
marutaḥ mārut 2n.3 m.the winds, the Maruts (marut – god of the wind; seven winds: āvaha, pravaha, vivaha, parāvaha, udvaha, saṁvaha, parivaha);
tathā av.in that manner, so, in like manner;
bahūni bahu 2n.3 m.many, great;
adṛṣṭa-pūrvāṇi adṛṣṭa-pūrva 2n.3 m.; BV: yeṣāṁ pūrvaṁ dṛṣṭaṁ nāstīti tāninot seen before (from: dṛś – to see, PP dṛṣṭa – seen, a-dṛṣṭa – not seen; pūrva – previous, ancient);
paśya dṛś (to see) Imperat. P 2v.1you must see;
āścaryāṇi āścarya (ā-car – to approach) PF 2n.3 m.hard to find, curious, marvellous, amazing, wonders;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


āścaryāṇi → puṇyāṇi / rūpāṇi / pūrvāṇi (pious / forms / earlier);
bhārata → pāṁḍava (O son of Pāṇḍu!);
 
 



Śāṃkara


paśyādityān dvādaśa | vasūn aṣṭau | rudrān ekādaśa | aśvinau dvau | marutaḥ sapta-sapta-gaṇā ye tān | tathā ca bahūny anyāny apy adṛṣṭa-pūrvāṇi manuṣya-loke tvayā tvatto’nyena vā kenacit | paśyāścaryāṇy adbhutāni bhārata
 

Rāmānuja


mamaikasmin rūpe paśya ādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś caikonapañcāśatam / pradarśanārtham idam, iha jagati pratyakṣadṛṣṭāni śāstradṛṣṭāni ca yāni vastūni, tāni sarvāṇi, anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭapūrvāṇi bahūny āścaryāṇi paśya
 

Śrīdhara


tāny eva paśyeti | ādityādīn mama dehe paśya | maruta ekonapañcāśad-devatā-viśeṣān | adṛṣṭa-pūrvāṇi tvayā vānyena vā pūrvam adṛṣṭāni rūpāṇi | āścaryāṇy adbhutāni
 

Madhusūdana


divyāni rūpāṇi paśyety uktvā tāny eva leśato ‚nukrāmati dvābhyām paśyeti | paśyādityān dvādaśa vasūn aṣṭau rudrān ekādaśa aśvinau dvau marutaḥ sapta-saptakān ekonapañcāśat | tathānyān api devān ity arthaḥ | bahūny anyāny adṛṣṭa-pūrvāṇi pūrvam adṛṣṭāni manuṣya-loke tvayā tvatto ‚nyena vā kenacit | paśyāścaryāṇy adbhutāni he bhārata ! atra śataśo ‚tha sahasraśaḥ nānā-vidhānīty asya vivaraṇaṃ bahūnīti ādityany ity ādi ca | adṛṣṭa-pūrvāṇīti divyānīty asya āścaryāṇīti nānā-varṇākṛtīnīty asyeti draṣṭavyam
 

Viśvanātha


no commentary up to the verse BhG 11.7
 

Baladeva


kiṃ cedha mama dehe ekastham eka-deśa-sthitaṃ sa-carācaraṃ kṛtsnaṃ jagattvam adyādhunaiva paśya | yat tatra tatra paribhramatā tvayā varṣāyutair api draṣṭum aśakyam | tadaikadaivaikatraiva mad-anugrahād avalokasvety arthaḥ | yac ca jagad-āśraya-bhūtaṃ pradhāna-mahad-ādi-kāraṇa-svarūpaṃ sva-jaya-parājayādikaṃ cānyad draṣṭum icchāmi tad api paśya
 
 



Both comments and pings are currently closed.