BhG 11.8

na tu māṃ śakyase draṣṭum anenaiva sva-cakṣuṣā
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


anena tu (but by this) sva-cakṣuṣā eva (with just your own eyes) draṣṭum (to see) na śakyase (you are not able),
[aham] (I) te (to you) divyam cakṣuḥ (divine sight) dadāmi (I give),
[tvam] (you) me (my) aiśvaram yogam (yogic power) paśya (you must see).

 

grammar

na av.not;
tu av.but, then, or, and;
mām asmat sn. 2n.1me;
śakyase śak (to be able to) Praes. Ā 2v.1 you are able to;
draṣṭum dṛś (to see) inf.to see;
anena idam sn. 3n.1 n.by this;
eva av.certainly, just, merely;
sva-cakṣuṣā sva-cakṣuḥ 3n.1 n.with the own eyes (from: sva – own; cakṣ – to see, to look at, cakṣuḥ – sight, look, eye);
divyam divya 2n.1 n.divine (from: div – to shine, diva – heaven);
dadāmi (to give) Praes. P 3v.1I give;
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
cakṣuḥ cakṣuḥ 2n.1 n.sight, look, eye (from: cakṣ – to see, to look at);
paśya dṛś (to see) Imperat. P 2v.1you must see;
me asmat sn. 6n.1my (shortened form of: mama);
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
aiśvaram aiśvara 2n.1 m.majesty, supremacy, might (from: xīś – to own, to reign, īśa / īśvara – ruler, lord);

 

textual variants


na tu → na ca / na nu / na tvaṁ (and not / indeed not / not you);
śakyase → śakyasi / śakṣyasi / śakyate / śakṣyase / drakṣyase (you can / you will be able to / it is possible / it will be possible / you will see);
anenaiva → etenaiva / manonaiva (ineed by this /);
sva-cakṣuṣāsu-cakṣuṣā (with a perfect sight);
dadāmidadāni;
cakṣuḥ → rūpaṁ (form);
yogam → rūpam (form);

The fourth pada of verse 11.8 is the same as the second pada of verse BhG 9.5;

 
 



Śāṃkara


na tu māṃ viśva-rūpa-dharaṃ śakyase draṣṭum anenaiva prākṛtena sva-cakṣuṣā svakīyena cakṣuṣā | yena tu śakyase draṣṭuṃ divyena, tad divyaṃ dadāmi te tubhyaṃ cakṣuḥ | tena paśya me yogam aiśvaram īśvarasya mama aiśvaraṃ yogaṃ yoga-śakty-atiśayam ity arthaḥ
 

Rāmānuja


ahaṃ mama dehaikadeśe sarvaṃ jagad darśayiṣyāmi; tvaṃ tv anena niyataparimitavastugrāhiṇā prākṛtena svacakṣuṣā, māṃ tathābhūtaṃ sakaletaravisajātīyam aparimeyaṃ draṣṭuṃ na śakṣyase / tava divyam aprākṛtaṃ maddarśanasādhanaṃ cakṣur dadāmi / paśya me yogam aiśvaram madasādhāraṇaṃ yogaṃ paśya; mamānantajñānādiyogam anantavibhūtiyogaṃ ca paśyetyarthaḥ
 

Śrīdhara


yad uktam arjunena manyase yadi tac chakyam iti tatrāha na tu mām iti | anenaiva tu svīyena carma-cakṣuṣā māṃ draṣṭum na śakyase śakto na bhaviṣyasi | ato ‚haṃ divyam alaukikaṃ jñānātmakaṃ cakṣus tubhyaṃ dadāmi | mama aiśvaram asādhāraṇaṃ yogam yuktim aghaṭana-ghaṭanā-sāmarthyaṃ paśya
 

Madhusūdana


yat tūktaṃ manyase yadi tac chakyaṃ mayā draṣṭum iti viśeṣaṇam āha na tu mām iti | anenaiva prākṛtena sva-cakṣuṣā svabhāva-siddhena cakṣuṣā māṃ divya-rūpaṃ draṣṭum na tu śakyase na śaknoṣi tu eva | śakyasa iti pāṭhe śakto na bhaviṣyasīty arthaḥ | sauvādikasyāpi śaknoter daivādikaḥ śyaṃś chāndas iti vā | divādau pāṭho vety eva sāpradāyikam |
tarhi tvāṃ draṣṭuṃ kathaṃ śaknuyām ata āha divyam aprākṛtaṃ mama divya-rūpa-darśana-kṣamaṃ dadāmi te tubhyaṃ cakṣus tena divyena cakṣuṣā paśya me yogam aghaṭana-ghaṭanā-sāmarthyātiśayam aiśvaram īśvarasya mamāsādharaṇam
 

Viśvanātha


indram indrajālaṃ māyā-mayaṃ vā rūpam ity arjuna mā manyatāṃ, kintu sac-cid-ānanda-mayam eva svarūpam antarbhūta-sarva-jagatkam atīndriyatvenaiva viśvasitum ity etad artham āha na tv iti | anenaiva prākṛtena sva-cakṣuṣā māṃ cid-ghanākāraṃ draṣṭuṃ na śakyase na śaknoṣīty atas tubhyaṃ divyam aprākṛtaṃ cakṣur dadāmi | tenaiva paśyete prākṛta-nara-māninam arjunaṃ kam api camatkāraṃ prāpayitum eva | yato hy arjuno bhagavat-pārṣada-mukhyatvān narāvatāratvāc ca prākṛta-nara iva na carma-cakṣukaḥ | kiṃ ca sākṣād-bhagavan-mādhuryam eva sa sva-cakṣuṣā sākṣād anubhavati so ‚rjuno bhagavad-aṃśaṃ draṣṭuṃ tena aśaknuvan divyaṃ cakṣur gṛhṇīyād iti kaḥ khalu nyāyaḥ ? eke tv evam ācakṣate bhagavato nara-līlātva-mahāmādhuryaika-grāhi sarvotkṛṣṭaṃ yad bhavati | tac cakṣur ananya-bhakta iva bhagavato deva-līlātva-sampadaṃ naiva gṛhṇāti na hi sitopala-rasāsvādinī rasanā khaṇḍaṃ guḍaṃ vā svādayituṃ śaknoti | tasmād arjunāya tat prārthita-camatkāra-viśeṣaṃ dātuṃ deva-līlatvam aiśvaryaṃ jigrāhayiṣur bhagavān prema-rasān anukūlaṃ divyam amānuṣam eva cakṣur dadāv iti | tathā divya-cakṣur dānābhiprāyo ‚dhyāyānte vyaktībhaviṣyatīti
 

Baladeva


manyase yadi tac chakyam ity arjuna-prārthitaṃ sampādayan nirataṃ, vismitaṃ kartuṃ tasmai sva-devākāra-grāhi divyaṃ cakṣur bhagavān dadāv ity āha na tu mām iti | anenaiva man-mādhuryaikāntena sva-cakṣuṣā yugapad-vibhāta-sahasra-sūrya-prakhyaṃ sahasra-śiraskaṃ māṃ draṣṭuṃ na śakyase na śaknoṣi | atas te divyaṃ cakṣur dadāmi | yathāham ātmānam atipravāhākrāntaṃ vyanadmi tathā tvac-cakṣuś ceti bhāvaḥ | tena mamaiśvaraṃ yogaṃ rūpaṃ paśya yujyate ‚nena iti vyutpatter yogo rūpaṃ paramaṃ rūpam aiśvaram ity agrimāc ca | atra divyaṃ cakṣur eva dattaṃ na tu divyaṃ mano ‚pīti bodhyam | tādṛśe manasi datte, tasya tad-rūpe ruci-prasaṅgād iha divya-dṛṣṭi-dānena liṅgena pārtha-sārathi-rūpāt sahasra-śiraso viśva-rūpasyādhikyam iti yad vadanti tat tv agre nirasyam
 
 



Both comments and pings are currently closed.