BhG 2.38

sukha-duḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tataḥ (then) [tvam] (you) sukha-duḥkhe (pleasure and distress), lābhālābhau (gain and loss), jayājayau [ca] (and victory and defeat) same (both the same) kṛtvā (after doing),
yuddhāya (for the fight) yujyasva (be engaged).
evam (thus) pāpam (sin) na avāpsyasi (you will not obtain).

 

grammar

sukha-duḥkhe sukha-duḥkha 2n.2 n.; DV: sukhaṁ ca duḥkhaṁ cetipleasure and distress (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: good or bad hole in the nave [of a wheel through which an axis runs] that makes the moving smooth or not; or from: su-sthā and duḥ-sthā);
same sama sn. 2n.2 n.both the same, equal;
kṛtvā kṛ (to do) absol.after doing;
lābhālābhau lābha-a-lābha 2n.2 m.; DV: lābhaṁ ca alābhaṁ cetigain and loss (from: labh – to obtain, to gain; lābha – gain, profit);
jayājayau jaya-a-jaya 2n.2 m.; DV: jayaṁ ca ajayaṁ cetivictory and defeat (from: ji – to conquer, jaya – victory);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
yuddhāya yuddha 4n.1 n.for the fight (from: yudh – to fight);
yujyasva yuj (to yoke, to join, to engage) Imperat. pass. 2v.1join, engage;
na av.not;
evam av.thus;
pāpam pāpa 2n.1 n. evil, sin;
avāpsyasi ava-āp (to obtain) Fut. P 2v.1you will obtain;

 

textual variants


yujyasva → yudhyasva (you must fight);
naivaṁ → nainaṁ (not that);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Now listen to the advice I offer to you, while you fight the battle regarding it as a duty:

tatra yuddhaṃ svadharma ity evaṃ yudhyamānasyopadeśam imaṃ sṛṇu

Then, treating alike pleasure and pain, gain and loss, success and defeat,
prepare for the battle, and thus wilt thou not incur sin.

sukha-duḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi ||2.38||

Treating alike pleasure and pain: i.e., without liking the one and disliking the other. Thus fighting, you will not incur sin. [This injunction as to fighting is only incidental.]

sukha-duḥkhe same tulye kṛtvā, rāga-dveṣāv apy akṛtvety etat | tathā lābhālābhau jayājayau ca samau kṛtvā tato yuddhāya yujyasva ghaṭāsva | na evaṃ yuddhaṃ kurvan pāpam avāpsyasi | ity eṣa upadeśaḥ prāsaṅgikaḥ ||2.38||

 

Rāmānuja

mumukṣor yuddhānuṣṭhana-prakāram āha—sukha iti | evaṃ dehātiriktam aspṛṣṭa-samasta-deha-svabhāvaṃ nityam ātmānaṃ jñātvā yuddhe cāvarjanīya-śastra-pātādi-nimitta-sukha-duḥkhārtha-lābhālābha-jaya-parajayeṣu avikṛta-buddhiḥ svargādi-phalābhisandhi-rahitaḥ kevala-kārya-buddhyā yuddham ārabhasva | evaṃ kurvāṇo na pāpam avāpsyasi pāpaṃ duḥkha-rūpaṃ saṃsāraṃ nāvāpsyasi | saṃsāra-bandhān mokṣyase ity arthaḥ

 

Śrīdhara

yad apy uktaṃ pāpam evāśrayed asmān [Gītā 1.36] iti tatrāha sukha-duḥkhe ity ādi | sukha-duḥkhe same kṛtvā | tathā tayoḥ kāraṇa-bhūtau lābhālābhāv api | tayor api kāraṇa-bhūtāu jayājayāv api samau kṛtvā | eteṣāṃ samatve kāraṇaṃ harṣa-viṣāda-rāhityam | yujyasva sannadho bhava | sukhādy-abhilāsaṃ hitvā svadharma-buddhyā yudhyamānaḥ pāpaṃ na prāpsyasīty arthaḥ

 

Madhusūdana

nanv evaṃ svargam uddiśya yuddha-karaṇe tasya nityatva-vyāghātaḥ | rājyam uddiśya yuddha-karaṇe tv artha-śāstratvād dharma-śāstrāpekṣayā daurbalyaṃ syāt | tataś ca kāmyasyākaraṇe kutaḥ pāpaṃ dṛṣṭārthasya guru-brāhmaṇādi-vadhasya kuto dharmatvaṃ, tathā cātha ced iti ślokārtho vyāhata iti cet tatrāha sukha-duḥkhe iti |
samatā-karaṇaṃ rāga-dveṣa-rāhityam | sukhe tat-kāraṇe lābhe tat-kāraṇe lābhe tat-kāraṇe jaye ca rāgam akṛtvā, evaṃ duḥkhe tad-dhetāv alābhe tad-dhetāv ajaye ca dveṣam akṛtvā tato yuddhāya yujyasva sannadhau bhava | evaṃ sukha-kāmanāṃ duḥkha-nivṛtti-kāmanāṃ vā vihāya svadharma-buddhyā yudhyamāno guru-brāhmaṇādi-vadha-nimittaṃ nitya-karmākaraṇa-nimittaṃ ca pāpaṃ na prāpsyasi | yas tu phala-kāmanayā karoti sa guru-brāhmaṇādi-vadha-nimittaṃ pāpaṃ prāpnoti yo vā na karoti sa nitya-karmākaraṇa-nimittam | ataḥ phala-kāmanām antareṇa kurvann ubhaya-vidham api pāpaṃ na prāpnotīti prāg eva vyākhyāto ‚bhiprāyaḥ | hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm [Gītā 2.37] iti svānuṣaṅgika-phala-kathanam iti na doṣaḥ | tathā ca āpastambaḥ smarati – tad yathāmre phalārthe nimitte chāyā-gandhāvanūtpadyete evaṃ dharmaṃ caryamāṇam arthā anūtpadyante no ced anūtpadyante na dharma-hānir bhavati iti | ato yuddha-śāstrasyārtha-śāstratvābhāvāt pāpam evāśrayed asmān [Gītā 1.36] ity ādi nirākṛtaṃ bhavati

 

Viśvanātha

tasmāt tava sarvathā yuddham eva dharmas tad api yad imaṃ pāpa-kāraṇam āśaṅkase, tarhi mattaḥ pāpānutpatti-prakāraṃ śikṣitvā yudhyasvety āha sukha-duḥkhe same kṛtvā | tad-dhetur lābhālābhau rājya-lābha-rāja-cyūtī api | tad-dhetur jayājayāv api samau kṛtvā vivekena tulyau vibhāvety arthaḥ | tataś caivaṃ-bhūta-sāmya-lakṣaṇe jñānavatas tava pāpaṃ naiva bhavet | yad vakṣyate lipyate na sa pāpena padma-patram ivāmbhasā [Gītā 5.10] iti

 

Baladeva

nanu atha cet tvam ity ādi-padyārtho vyāhṛtaḥ | rājyādy-uddeśena kṛtasya yuddhasya guru-viprādi-vināśa-hetutvena pāpotpādakatvād iti cen mumukṣu-vartmanā yuddhamānasya tava tad-vināśa-hetukaṃ pāpaṃ na syād ity āha sukheti | sāmya-karaṇam iha tatra tatra nirvikāratvaṃ bodhyam | sukhe tad-dhetau jaye ca rāgam akṛtvā duḥkhe tad-dhetāv alābhe tad-dhetau parājaye ca dveṣam akṛtvā tatra tatra nirvikāra-cittaḥ san tato yuddhāya yujyasva | kevala-svadharma-dhiyā yoddhum udyukto bhavety arthaḥ | evaṃ mumukṣu-rītyā yoddhā tvaṃ pāpaṃ tad-vināśa-hetukaṃ nāvāpsyasi | phalecchuḥ san yo yudhyate sa tat-pāpaṃ vindati | vijñānārthī tu purātanam ananta-pāpam apanudatīty arthaḥ |
nanu phala-rāgaṃ vinā duṣkare yuddha-dānādau kathaṃ pravṛttir iti ced anantātmānanda-rāgaṃ tatra pravartakaṃ gṛhāṇa rājyādy-anurāgam iva bhṛgu-pāte

 
 



Both comments and pings are currently closed.