BhG 18.68

ya idaṃ paramaṃ guhyaṃ mad-bhakteṣv abhidhāsyati
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) idam paramam guhyam (this supreme secret) mad-bhakteṣu (among my devotees) abhidhāsyati (he will explain),
[saḥ] (he) mayi (in me) parām bhaktim (the supreme love) kṛtvā (after doing)
mām eva (just to me) eṣyati (he will come),
asaṁśayaḥ (without doubt) [asti] (it is).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
idam idam 2n.1 n.this;
paramam parama 2n.1 n.supreme, the highest (superlative of: para – beyond, ancient, final, the best, the supreme);
guhyam guhya (xguh – to cover, to hide) PF 2n.1 n. to be hidden, secret;
mad-bhakteṣu mad-bhakta 7n.3 m.; TP: mama bhakteṣv itiamong my devotees (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
abhidhāsyati abhi-dhā (to explain, to speak) Fut. P 1v.1he will explain;
bhaktim bhakti 2n.1 f. devotion, love, fondness (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving);
mayi asmat sn. 7n.1in me;
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
kṛtvā kṛ (to do) absol.after doing;
mām asmat sn. 2n.1me;
eva av.certainly, just, merely;
eṣyati i (to go) Fut. P 1v.1he will go;
asaṁśayaḥ a-saṁśaya 1n.1 m.without doubt (from: sam-śī – to waver);

 

textual variants


ya idaṁ → ya imaṁ / idaṁ yaḥ (he who this / this he who);
abhidhāsyatiabhidhāsyate (he will explain);
bhaktiṁ mayi mayi bhaktiṁ (love to me);
mām evaiṣyaty mām eveṣyaty / sa māmeṣyaty (just to me he will come / he will come to me);
evaiṣyaty asaṁśayaḥbhaviṣyati na saṁśayaḥ (he will become without doubt);
asaṁśayaḥ → asaṁśayaṁ (without doubt);

The fourth pada of verse 18.68 is similar to the fourth pada of verse BhG 8.7;

 
 



Śāṃkara


sampradāyasya kartuḥ phalam idānīm āha—
ya imaṃ yathoktaṃ paramaṃ parama-niḥśreyasārthaṃ keśavārjunayoḥ saṃvāda-rūpaṃ granthaṃ guhyaṃ gopyatamaṃ mad-bhakteṣu mayi bhaktimatsv abhidhāsyati vakṣyati, granthato’rthataś ca sthāpayiṣyatīty arthaḥ, yathā tvayi mayā | bhakteḥ punar grahaṇāt bhakti-mātreṇa kevalena śāstra-sampradāne pātraṃ bhavatīti gamyate | katham abhidhāsyatīti, ucyate—bhaktiṃ mayi parāṃ kṛtvā bhagavataḥ parama-guror acyutasya śuśrūṣā mayā kriyate ity evaṃ kṛtvety arthaḥ | tasyedaṃ phalaṃ—mām evaiṣyati mucyata eva | asaṃśayo’tra saṃśayo na kartavyaḥ
 

Rāmānuja


idaṃ paramaṃ guhyaṃ madbhakteṣu yaḥ abhidhāsyati vyākhyāsyati, saḥ mayi paramāṃ bhaktiṃ kṛtvā mām evaiṣyati; na tatra saṃśayaḥ
 

Śrīdhara


etair doṣair virahitebhyo gītā-śāstropadeṣṭuḥ phalam āha ya iti | mad-bhakteṣv abhidhāsyati mad-bhaktebhyo ya vakṣyati | sa mayi parāṃ bhaktiṃ karoti tato niḥsaṃśayaḥ san mām eva prāpnotīty arthaḥ
 

Viśvanātha


etad upadeṣṭuḥ phalam āha ya iti dvābhyām | parāṃ bhaktiṃ kṛtveti prathamaṃ parama-bhakti-prāptiḥ | tato mat-prāptiḥ | etad upadeṣṭur bhavati
 

Baladeva


śāstropadeṣṭuḥ phalam āha ya iti | etad upadeṣṭur ādau mat-para-bhakti-lābhas tato mat-pada-lābho bhavati
 
 



Both comments and pings are currently closed.