BhG 18.67

idaṃ te nātapaskāya nābhaktāya kadā-cana
na cāśuśrūṣave vācyaṃ na ca māṃ yobhyasūyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


idam (this) te (your) atapaskāya (to one neglecting austerity) abhaktāya (to a non-devotee) aśuśrūṣave ca (and to one who is not desiring to listen) yaḥ ca (and which) mām (me) abhyasūyati (he envies) kadācana (never) na vācyam (not to be said).

 

grammar

idam idam 2n.1 n.this;
te yuṣmat sn. 6n.1your (shortened form of: tava);
na av.not;
atapaskāya a-tapaska 4n.1to one neglecting austerity (from: tap – to scorch, tapas – heat, austerity);
na av.not;
abhaktāya a-bhakta (bhaj – to share, to love, to rejoice, to worship) PP 4n.1 m. to a non-worshipper, to a non-devotee;
kadā-cana av.whenever, at any time (from: kadā – when? at what time? -cana – indefinitive particle);
na av.not;
ca av.and;
aśuśrūṣave a-śuśrūṣu (śru – to hear, to listen) des. 4n.1 m.; yaḥ śrotum icchati tasmai to one not desiring to listen, to one not submissive;
vācyam vācya (vac – to speak) PF 1n.1 n.to be said;
na av.not;
ca av.and;
mām asmat sn. 2n.1me;
yaḥ yat sn. 1n.1 m.he who;
abhyasūyati abhi-asūya Praes. Ā 1v.1 he envies, shows ill-will;

 
 



Śāṃkara


sarvaṃ gītā-śāstrārtham upasaṃhṛtyāsminn adhyāye, viśeṣataś cānte, iha śāstrārtha-dāḍhryāya saṃkṣepata upasaṃhāraṃ kṛtvā, athedānīṃ śāstra-sampradāya-vidhim āha—
idaṃ śāstraṃ te tava hitāya mayoktaṃ saṃsāra-vicchittaye’tapaskāya tapo-rahitāya na vācyam iti vyavahitena sambadhyate | tapasvine’py abhaktāya gurau deve ca bhakti-rahitāya kadācana kasyāṃcid apy avasthāyāṃ na vācyam | bhaktas tapasvy api san aśuśrūṣur yo bhavati tasmā api na vācyam | na ca yo māṃ vāsudevaṃ prākṛtaṃ manuṣyaṃ matvā abhyasūyati ātma-praśaṃsādi-doṣādhyāropaṇena īśvaratvaṃ mamājānan na sahate, asāv apy ayogyaḥ, tasmā api na vācyam | bhagavaty anasūyā-yuktāya tapasvine bhaktāya śuśrūṣave vācyaṃ śāstram iti sāmarthyād gamyate | tatra medhāvine tapasvine vā ity anayor vikalpa-darśanāt śuśrūṣā-bhakti-yuktāya tapasvine tad-yuktāya medhāvine vā vācyam | śuśrūṣā-bhakti-viyuktāya na tapasvine nāpi medhāvine vācyam | bhagavaty asūyā-yuktāya samasta-guṇavate’pi na vācyam | guru-śuśrūṣā-bhaktimate ca vācyam ity eṣa śāstra-sampradāya-vidhiḥ
 

Rāmānuja


idaṃ te paramaṃ guhyaṃ śāstraṃ mayākhyātam atapaskāya ataptatapase tvayā na vācyam; tvayi vaktari, mayi cābhaktāya kadācana na vācyam / taptatapase cābhaktāya na vācyam ityarthaḥ / na cāśuśrūṣave / bhaktāyāpy aśuśrūṣave na vācyam / na ca māṃ yo ‚bhyasūyati / matsvarūpe madaiśvarye madguṇeṣu ca kathiteṣu yo doṣam āviṣkaroti, na tasmai vācyam / asamānavibhaktinirdeśaḥ tasyātyantapariharaṇīyatājñāpanāya
 

Śrīdhara


evaṃ gītārtha-tattvam upadiśya tat-sampradāya-pravartane niyamam āha idam iti | idaṃ gītārtha-tattvaṃ te tvayā atapaskāya dharmānuṣṭhāna-hīnāya na vācyam | na ca abhaktāya gurāv īśvare ca bhakti-śūnyāya kadācid api na vācyaṃ na cāśuśrūṣave paricaryām akurvate vācyam | māṃ parameśvaraṃ yo ‚bhyasūyati manuṣya-dṛṣṭyā doṣāropeṇa nindati tasmai na ca vācyam
 

Viśvanātha


evaṃ gītā-śāstram upadiśya sampradāya-pravartane niyamam āha idam iti | atapaskāya asaṃyatendriyāya manaś cendriyāṇāṃ ca aikāgryaṃ paramaṃ tapaḥ iti smṛteḥ | saṃyatendriye saty api abhaktāya na vācyam | saṃyatendriyatvādi-dharma-traya-vattve ‚pi yo mām abhyasūyati mayi nirupādhi-pūrṇa-brahmaṇi māyā-sāvarṇya-doṣam āropayati tasmai sarvathaiva na vācyam
 

Baladeva


atha svopadiṣṭaṃ gītā-śāstraṃ pātrebhyaḥ eva na tv apātrebhyo deyam iti upadiśati idam iti | idaṃ śāstraṃ te tvayātapaskāya ajitendriyāya na vācyam | tapasvine ‚py abhaktāya śāstropadeṣṭari tvayi śāstra-pratipādye mayi ca sarveśa-bhakti-śūnyāya na vācyam | tapasvine ‚pi bhaktāyāśuśrūṣave śrotum anicchave na vācyam | yo māṃ sarveśvaraṃ nitya-guṇa-vigraham abhyasūyati mayi māyika-guṇa-vigrahatām āropayati, tasmai tu naiva vācyam ity ato bhinnayā vibhaktyā tasya nirdeśaḥ | evam āha sūtrakāraḥ anāviṣkurvann anvayāt iti (Vs 3.4.50)
 
 



Both comments and pings are currently closed.