BhG 18.59

yad ahaṃ-kāram āśritya na yotsya iti manyase
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) ahaṁ-kāram (of egotism) āśritya (after taking shelter)
[aham] (I) na yotsye iti (I will not fight) yat (if) manyase (you think),
[tarhi] (then) te (your) eṣaḥ vyavasāyaḥ (this resolve) mithyā (false).
prakṛtiḥ (nature) tvām (you) niyokṣyati (it will engage).

 

grammar

yat av.if (from: yat sn. – that which);
ahaṁ-kāram ahaṁ-kāra 2n.1 m. ego, egotism, pride (from: aham – I; kṛ – to do, kāra – a doer);
āśritya ā-śri (to  adhere, to lean on, to rest on, to depend on) absol.after taking shelter (of whom? – requires accusative);
na av.not;
yotsye yudh (to fight) Fut. Ā 3v.1I will fight;
iti av.thus (used to close the quotation);
manyase man (to think) Praes. Ā 2v.1you think;
mithyā av.incorrectly, falsely, deceitfully;
eṣaḥ etad sn. 1n.1 m.ten;
vyavasāyaḥ vyavasāya 1n.1 m.strenuous effort, determination, resolve (from: vi-ava-so – to settle down, to determine);
te yuṣmat sn. 6n.1your (shortened form of: tava);
prakṛtiḥ prakṛti 1n.1 f.nature, primary substance, original cause (from: pra-kṛ – to produce);
tvām yuṣmat sn. 2n.1you;
niyokṣyati ni-yuj (to join, to engage) Fut. P 1v.1it will engage;

 

textual variants


yad ahaṁ-kāram āśritya → yo ‘haṁ-kāram upāśritya / yady ahaṁ-kāram āśritya (he who has taken shelter of egotism / if taken shelter of egotism);
na yotsya iti → na yotsyāmīti (I will not fight);
mithyaiṣa → mithyaiva / mayyeva (indeed false /);
vyavasāyas te vyavasāyās te (resolve your);
mithyaiṣa vyavasāyas te mithyaivādhyavasāyas te (falsely, your resolve);
prakṛtis tvāṁ prakṛtis tvā / prakṛtiṁ tvā (nature, you / nature and you);
niyokṣyati → niyokṣyate / niyokṣyasi / nirakṣyati (it will engage / you will engage / it will pervade);
 
 



Śāṃkara


idaṃ ca tvayā na mantavyaṃ svatantro’ham, kim-arthaṃ paroktaṃ kariṣyāmi ? iti—
yadi cet tvam ahaṃkāram āśritya na yotsye iti na yuddhaṃ kariṣyāmīti manyase cintayasi niścayaṃ karoṣi, mithyaiṣa vyavasāyo niścayas te tava | yasmāt prakṛtiḥ kṣatriya-svabhāvas tvāṃ niyokṣyati
 

Rāmānuja


yadi ahaṃkāram ātmani hitāhitajñāne svātantryābhimānam āśritya manniyogam anādṛtya na yotsya iti manyase, eṣa te svātantryavyavasāyo mithyā bhaviṣyati; yataḥ prakṛtis tvāṃ yuddhe niyokṣyati matsvātantryodvignaṃ tvām ajñaṃ prakṛtir niyokṣati
 

Śrīdhara


kāmaṃ vinaṅkṣyasi na tu bandhubhir yuddhaṃ kariṣyāmīti cet tatrāha
yad ahaṃkāram iti | mad-uktam anādṛtya kevalam ahaṅkāram avalambya yuddhaṃ na kariṣyāmīti yan manyase tvam adhyavasyasi eṣa tava vyavasāyo mithyaiva asvatantratvāt tava | tad evāha prakṛtis tvāṃ rajo-guṇa-rūpeṇa pariṇatā satī niyokṣyati pravartayiṣyatīti
 

Viśvanātha


nanu kṣatriyasya mama[lub necchasīti] yuddham eva paro dharmas tatra bandhu-vadha-pāpād bhīta eva pravartituṃ necchāmīti tatra sa-tarjanam āha yad aham iti | prakṛtiḥ svabhāvaḥ | adhunā tvaṃ mad-vacanaṃ na mānayasi, yadā tu mahāvīrasya tava svābhāviko yuddhotsāho durvāra evodbhaviṣyati tadā yudhyamānaḥ svayam eva bhīṣmādīn gurūn haniṣyan mayā hasiṣyasa iti bhāvaḥ
 

Baladeva


yadyapi kṣatriyasya yuddham eva dharmas tathāpi guru-viprādi-vadha-hetukāt pāpād bhītasya me na tatra pravṛttir iti kṛtyākṛtya-vijñātṛtvābhimānam ahaṅkāram āśritya nāhaṃ yotsye iti yadi tvaṃ manyase, tarhi tavaiṣa vyavasāyo niścayo mithyā niṣphalo bhāvī, prakṛtir man-māyā rajo-guṇātmanā pariṇatā mad-vākyāvahelinaṃ tvāṃ gurv-ādi-vadhe nimitte yuddhe niyokṣyati pravartayiṣyaty eva
 
 



Both comments and pings are currently closed.