BhG 18.39

yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ
nidrālasya-pramādotthaṃ tat tāmasam udāhṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


agre (at the beginning) anubandhe ca (and in consequence) yat sukham (that  happiness which) nidrālasya-pramādottham (what have risen from sleepiness, laziness and madness) ātmanaḥ mohana (bewilderment of the self),
tat [sukham] (that happiness) tāmasam (tamasic) udāhṛtam (declared).

 

grammar

yat yat sn. 1n.1 n.which;
agre av. (7n.1) – at the beginning (from: agra – foremost, first, summit, goal);
ca av.and;
anubandhe anu-bandha 7n.1 m.in bondage, in consequence, in result (from: anu-bandh – to bind, to fetter);
ca av.and;
sukham sukha 1n.1 n.pleasure, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
mohanam mohana 1n.1 n.bewildering, perplexing (from: muh – to become confused, bewildered, stupefied; moha – bewilderment, confusion);
ātmanaḥ ātman 6n.1 m.of the self;
nidrālasya-pramādottham nidrālasya-pramāda-uttha 1n.1 n.; DV / TP: yad nidrāyā ālasyāt pramādāc ca uttiṣṭati tatwhat have risen from sleepiness, laziness and madness (from: ni-√xdrā – to fall asleep, ni-drā – sleep, sloth; las – to shine, to glitter, to play, alasa – inactive, without energy, lazy, ālasya – inactivity, laziness, idleness; pra-mad – to enjoy, to delight, to delude, pramāda madness; ut-sthā – to rise, uttha – risen);
tat tat sn. 1n.1 n.that;
tāmasam tāmasa 1n.1 n. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
udāhṛtam ud-ā-hṛta (ud-ā-hṛ – to set up, to declare) PP 1n.1 n.set up, declared;

 

textual variants


sukhaṁ mohanamsukha-mohanam (bewilderment of happiness);
tat tāmasam udāhṛtamtat tāmasam iti smṛtaṁ / tat sukhaṁ tāmasam smṛtaṁ (that tamasis, thus it is known / that happiness is known as tamasic);

The fourth pada of verse 18.39 is similar to the fourth pada of verses: BhG 17.19, 17.22 and 18.22;

 
 



Śāṃkara


yad agre cānubandhe cāvasānottara-kāle ca sukhaṃ mohanaṃ moha-karam ātmano nidrālasya-pramādotthaṃ nidrā cālasyaṃ ca pramādaś ca tebhyaḥ samuttiṣṭhatīti nidrālasya-pramādottham, tat tāmasam udāhṛtam
 

Rāmānuja


yat sukham agre cānubandhe ca anubhavavelāyāṃ vipāke ca ātmano mohanaṃ mohahetur bhavati; moho ‚tra yathāvasthitavastvaprakāśo ‚bhipretaḥ; nidrālasyapramādottham nidrālasyapramādajanitam, nidrādayo hy anubhavavelāyām api mohahetavaḥ / nidrāyā mohahetutvaṃ spṛṣṭam / ālasyam indriyavyāpāram āndyam / indriyavyāpāram āndye ca jñānam āndyaṃ bhavaty eva / pramādaḥ kṛtyānavadhānarūpa iti tatrāpi jñānam āndyaṃ bhavati / tataś ca tayor api mohahetutvam / tat sukhaṃ tāmasam udāhṛtam / ato mumukṣuṇā rajastamasī abhibhūya sattvam evopādeyam ity uktaṃ bhavati
 

Śrīdhara


tāmasaṃ sukham āha yad iti | agre ca prathama-kṣaṇe ‚nubandhe ca paścād api yat sukham ātmano moha-karam | tad evāha nidrā ālasyaṃ ca pramādaś ca kartavyārthāvadhāraṇa-rāhityena mano-grāhyam etebhya uttiṣṭhati yat sukhaṃ tat tāmasam udāhṛtam
 

Viśvanātha


no commentary up to the verse BhG 18.40
 

Baladeva


yad-agre ‚nubhava-kāle anubandhe paścād vipāka-kāle cātmano mohanaṃ vastu-yāthātmyāvarakaṃ, yac ca nidrādibhya uttiṣṭhati jāyate tat tāmasaṃ sukham | ālasyam inidriya-vyāpāram āndyam | pramādaḥ kāryākāryāvadhānābhāvaḥ
 
 



Both comments and pings are currently closed.