BhG 18.31

yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca
ayathāvat prajānāti buddhiḥ sā pārtha rājasī

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
yayā [buddhyā] (that intelligence by which) [puruṣaḥ] (a person) dharmam adharmam ca (the law and lawlessness) kāryam akāryam eva ca (duty and improper activity) ayathāvat (improperly) prajānāti (he understands),
sā buddhiḥ (that intelligence) rājasī [asti] (is rajasic).

 

grammar

yayā yat sn. 3n.1 f.that by which;
dharmam dharma 2n.1 m.the law (from: dhṛ – to hold);
adharmam adharma 2n.1 m.lawlessness (from: dhṛ – to hold);
ca av.and;
kāryam kārya (kṛ to do) PF 2n.1 n.to be done, work, duty, especially religious one;
ca av.and;
akāryam akārya (kṛ to do) PF 2n.1 n.not to be done, improper activity;
eva av.certainly, just, merely;
ca av.and;
ayathāvat av.improperly, incorrectly (do: yathā – as; -vat – suffix: as, like);
prajānāti pra-jñā (to understand) Praes. P 1v.1he understands;
buddhiḥ buddhi 1n.1 f.intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
tat sn. 1n.1 f.that;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
rājasī rājasī 1n.1 f. pertaining to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);

 

textual variants


yayā → yathā (as);
cākāryam → vākāryam (or improper activity);
ayathāvat → atha yāvat (thus as);
ayathāvat prajānāti → yathā-van nābhijānāti (he does not understand properly);
 
 



Śāṃkara


yayā dharmaṃ śāstra-coditam adharmaṃ ca tat-pratiṣiddhaṃ kāryaṃ cākāryam eva ca pūrvokte eva kāryākārye ayathāvan na yathāvat sarvato nirṇayena na prajānāti, buddhiḥ sā pārtha rājasī
 

Rāmānuja


yathā pūrvoktaṃ dvividhaṃ dharmaṃ tadviparītaṃ ca tanniṣṭhānāṃ deśakālāvasthādiṣu kāryaṃ cākāryaṃ ca yathāvan na jānāti, sā rājasī buddhiḥ
 

Śrīdhara


rājasīṃ buddhim āha yayeti | ayathāvat sandehāspadatvenety arthaḥ | spaṣṭam anyat
 

Viśvanātha


ayathāvat asmayaktayety arthaḥ
 

Baladeva


rājasīṃ buddhim āha yayeti | ayathāvad asamyatvena
 
 



Both comments and pings are currently closed.