BhG 18.7

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


niyatasya tu (of the regulated) karmaṇaḥ (activity) sannyāsaḥ (renunciation) na upapadyate (it is not suitable),
mohāt (out of bewilderment) tasya (its) parityāgaḥ (abandonment) tāmasaḥ (as tamasic) parikīrtitaḥ [asti] (it is proclaimed).

 

grammar

niyatasya niyata (ni-yam – to hold back, to regulate) PP 6n.1 m.of the regulated, of restrained;
tu av.but, then, or, and;
saṁnyāsaḥ saṁnyāsa 1n.1 m. laying aside, resignation, renunciation (from: sam-ni-as – to lay aside, to renounce, to give up);
karmaṇaḥ karman 6n.1 n.in activity (from: kṛ – to do);
na av.not;
upapadyate upa-pad (to approach, to exist, to be suitable, to attain) Praes. Ā 1v.1 it is suitable, it exists;
mohāt moha 5n.1 m.out of bewilderment (from: muh – to become confused, bewildered, stupefied);
tasya tat sn. 6n.1 m.its;
parityāgaḥ pari-tyāga 1n.1 m. leaving, abandonment (from: pari-tyaj – to abandon, to give up);
tāmasaḥ tāmasa 1n.1 m. related to tamas, tamasic (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas);
parikīrtitaḥ pari-kīrtita (pari-kīrt – to praise, to glorify) PP 1n.1 m.praised, celebrated, proclaimed, known (from: kīrti – fame, glory);

 

textual variants


tu → ca (and);
mohāt tasya mohārtasya (suffering out of bewilderment);
parikīrtitaḥ → parikīrtyate (it is proclaimed);
 
 



Śāṃkara


tasmād ajñasyādhikṛtasya mumukṣoḥ—
niyatasya tu nityasya saṃnyāsaḥ parityāgaḥ karmaṇo nopapadyate, ajñasya pāvanatvasya iṣṭatvāt | mohād ajñānāt tasya niyatasya parityāgaḥ—niyataṃ cāvaśyaṃ kartavyaṃ tyajyate ceti vipratiṣiddham | ati moha-nimittaḥ parityāgas tāmasaḥ parikīrtitaḥ | mohaś ca tama iti
 

Rāmānuja


niyatasya nityanaimittikasya mahāyajñādeḥ karmaṇaḥ saṃnyāsaḥ tyāgo nopapadyate, „śarīrayātrāpi ca tena prasiddhyed akarmaṇaḥ” iti śarīrayātrāyā evāsiddheḥ, śarīrayātrā hi yajñaśiṣṭāśanena nirvartyamānā samyagjñānāya prabhavati; anyathā, „te tv aghaṃ bhuñjate pāpāḥ” ity ayajñaśiṣṭāgharūpāśanāpyāyanaṃ manaso viparītajñānāya bhavati / „annamayaṃ hi somya manaḥ” ity annena hi mana āpyāyate / „āhāraśuddhau sattvaśuddhis sattvaśuddhau dhruvā smṛtiḥ / smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ // BhGR_18.” iti brahmasākṣātkārarūpaṃ jñānam āhāraśuddhyāyattaṃ śrūyate / tasmān mahāyajñādinityanaimittikaṃ karma ā prayāṇād brahmajñānāyaivopādeyam iti tasya tyāgo nopapadyate / evaṃ jñānotpādinaḥ karmaṇo bandhakatvamohāt parityāgas tāmasaḥ parikīrtitaḥ / tamomūlas tyāgas tāmasaḥ / tamaḥkāryājñānamūlatvena tyāgasya tamomūlatvam / tamo hy ajñānasya mūlaṃ, „pramādamohau tamaso bhavato ‚jñānam eva ca” ity atroktam / ajñānaṃ tu jñānavirodhi viparītajñānam; tathā ca vakṣyate, „adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī” iti / ato nityanaimittikādeḥ karmaṇas tyāgo viparītajñānamūla evetyarthaḥ
 

Śrīdhara


pratijñātaṃ tyāgasya traividhyam idānīṃ darśayati niyatasyeti tribhiḥ | kāmyasya karmaṇo bandhakatvāt sannyāso yuktam | niyatasya tu nityasya punaḥ karmaṇaḥ sannyāsas tyāgo nopapadyate | sattva-śuddhi-dvārā mokṣa-hetutvāt | atas tasya parityāga upādeyatve ‚pi tyājyam ity evaṃ lakṣaṇān mohād eva bhavet | sa ca mohasya tāmasatvāt tāmasaḥ parikīrtitaḥ
 

Viśvanātha


prakrāntasya trividha-tyāgasya tāmasaṃ bhedam āha niyatasya nityasya | mohāt śāstra-tātparyājñānāt | sannyāsī kāmya-karmaṇy āvaśyakatvābhāvāt parityajatu nāma, nityasya tu karmaṇas tyāgo nopapadyate iti tu śabdārthaḥ | mohād ajñānāt | tāmasa iti tāmasa-tyāgasya phalam ajñāna-prāptir eva | na tv abhīpsita-jñāna-prāptir iti bhāvaḥ
 

Baladeva


pratijñātaṃ tyāga-traividhyam āha niyatasyeti tribhiḥ | kāmyasya karmaṇo bandhakatvāt tyāgo yuktaḥ | niyatasya nitya-naimittikasya mahā-yajñādeḥ karmaṇaḥ sannyāsas tyāgo nopapadyate | ātmoddeśād viśīrṇādivad antargata-jñānasya tasya mocakatvād dehayātrā-sādhakatvāc ca tat-tyāgo na yuktaḥ | tena hi devatā-bhagavad-vibhūtir arcatāṃ tac-cheṣaiḥ pūtaiḥ siddhā deha-yātrā tattva-jñānāya sampadyate | vaiparītye pūrvam abhihitaṃ nityataṃ kuru karma tvam ity ādibhis tṛtīyae tasyāpi mohād bandhakam idam ity ajñānāt paritaḥ svarūpeṇa tyāgas tāmaso bhavati – mohasya tamo-dharmatvāt
 
 



Both comments and pings are currently closed.