BhG 18.6

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca
kartavyānīti me pārtha niścitaṃ matam uttamam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!)
saṅgam (attachment) phalāni ca (and fruits) tyaktvā (after abandoning)
etāni api tu karmāṇi (but these activities) kartavyāni iti (they are to be done)
me niścitam (my settled) uttamam (highest) matam (opinion).

 

grammar

etāni etat sn. 1n.3 n.these;
api av.although, moreover, besides, even;
tu av.but, then, or, and;
karmāṇi karman 2n.3 n.activities (from: kṛ – to do);
saṅgam saṅga 2n.1 m.clinging, contact, relation, desire, attachment (from: sam-gam – come together or sañj – to attach, to stick, to embrace);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
phalāni phala 2n.3 n.fruits, results (from: phal – to ripen);
ca av.and;
kartavyāni kartavya (kṛ to do) PF 1n.3 n.to be done, duties;
iti av.thus (used to close the quotation);
me asmat sn. 6n.1my (shortened form of: mama);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
niścitam niścita (nir-ci – to ascertain, to resolve) PP 1n.1 n.ascertained, settled,
matam mata (man – to think) PP 1n.1 n.regarded, esteemed; thought, opinion, view;
uttamam uttama 1n.1 n.uppermost, highest, most elevated (superlative of: ud – upwards, above);

 

textual variants


tu → ca (and);
saṅgaṁ tyaktvā → tyaktvā saṅgaṁ (after abandoning attachment);
 
 



Śāṃkara


etāny api tu karmāṇi yajña-dāna-tapāṃsi pāvanāny uktāni | saṅgam āsaktiṃ teṣu tyaktvā phalāni ca teṣāṃ parityajya kartavyānīty anuṣṭheyānīti me mama niścitaṃ matam uttamam ||
niścayaṃ śṛṇu me tatra iti pratijñāya, pāvanatvaṃ ca hetum uktvā, etāny api karmāṇi kartavyāni ity etat niścitaṃ matam uttamam iti pratijñātārthopasaṃhāra eva, nāpūrvārthaṃ vacanam, etāny apīti prakṛta-saṃnikṛṣṭārthatvopapatteḥ | sāsaṅgasya phalārthino bandha-hetava etāny api karmāṇi mumukṣoḥ kartavyānīty api-śabdasyārthaḥ | na tv anyāni karmāṇy apekṣya etāny apīti ucyate ||

anye tu varṇayanti—nityānāṃ karmaṇāṃ phalābhāvāt saṅgaṃ tyaktvā phalāni ceti nopapadyate | ata etāny apīti yāni kāmyāni karmāṇi nityebhyo’nyāni, etāny api kartavyāni, kim uta yajña-dāna-tapāṃsi nityānīti | tad asat, nityānām api karmaṇām iha phalavattvasya upapāditatvād yajño dānaṃ tapaś caiva pāvanānīty ādinā vacanena | nityāny api karmāṇi bandha-hetutvāśaṅkayā jihāsor mumukṣoḥ kutaḥ kāmyeṣu prasaṅgaḥ ? dūreṇa hy avaraṃ karma [gītā 15.8] iti ca ninditatvāt, yajñārthāt karmaṇo’nyatra [gītā 3.9] iti ca kāmya-karmaṇāṃ bandha-hetutvasya niścitatvāt | traiguṇya-viṣayā vedāḥ [gītā 2.45] traividyā māṃ somapāḥ [gītā 9.20] kṣīṇe puṇye martya-lokaṃ viśantīti [gītā 9.21] ca, dūra-vyavahitatvāc ca, na kāmyeṣu etāny apīti vyapadeśaḥ

 

Rāmānuja


yasmān manīṣiṇāṃ yajñadānatapaḥprabhṛtīni pāvanāni, tasmād upāsanavad etāny api yajñādikarmāṇi madārādhanarūpāṇi, saṅgam karmaṇi mamatāṃ phalāni ca tyaktvā aharahar āprayāṇād upāsananivṛttaye mumukṣuṇā kartavyānīti mama niścitam uttamaṃ matam
 

Śrīdhara


yena prakāreṇa kṛtāny etāni pāvanāni bhavanti taṃ prakāraṃ darśayann āha etānīti | yāni yajñādīni karmāṇi mayā pāvanānīty uktam etāny apy eva kartavyāni | katham? saṅgaṃ kartṛtvābhiniveśaṃ tyaktvā kevalam īśvarārādhantayā kartavyānīti | phalāni ca tyaktvā kartavyāni iti ca me mataṃ niścitam | ata evottamam
 

Viśvanātha


yena prakāreṇa kṛtāny etāni pāvanāni bhavanti taṃ prakāraṃ darśayati etāny apīti | saṅgaṃ kartṛtvābhiniveśaṃ phalābhisandhiṃ ca | phalābhisandhi-kartṛtvābhiniveśayos tyāga eva tyāgaḥ sannyāsaś cocyata ity bhāvaḥ
 

Baladeva


yajñādīnāṃ pāvanatā-prakāram āha etāny apīti | saṅgaṃ kartṛtvābhiniveśaṃ phalāni ca pratipaoktāni pitṛ-lokādīni ca sarvāṇi tyaktvā kevalam īśvarārcana-dhiyā kartavyānīti me mayā niścitam ata uttamam idaṃ matam | kartṛtvābhiniveśa-tyāgasyāpi praveśāt pārtha-sārather mataṃ varīyaḥ
 
 



Both comments and pings are currently closed.