BhG 17.18

sat-kāra-māna-pūjārthaṃ tapo dambhena caiva yat
kriyate tad iha proktaṃ rājasaṃ calam adhruvam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sat-kāra-māna-pūjārtham (for the sake of respect,  honour and worship) dambhena ca eva (and indeed with pride) yat tapaḥ (which austerity) kriyate (it is done),
iha (here) tat calam adhruvam tapaḥ (that flickering adn unstable austerity) rājasam proktam (it is called rajasic).

 

grammar

sat-kāra-māna-pūjā-artham av. sat-kāryasya ca mānasya ca pūjāyāś cārtham itifor the sake of respect,  honour and worship (from: as – to be, PPr sant – being, existing, true, the essence; kṛ – to do, kāra – a doer; sat-kāra – favour, respect; man – to think, māna – respect, honour, pride; pūj – to honour, to worship, pūjā ritual of worship; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
tapaḥ tapas 1n.1 n.heat, austerity (from: tap – to scorch);
dambhena dambha 3n.1 m.with deceit, with hypocrisy, with pride (from: dabh – to deceive, to destroy);
ca av.and;
eva av.certainly, just, merely;
yat yat sn. 1n.1 n.which;
kriyate kṛ (to do) Praes. pass. 1v.1it is done;
tat tat sn. 1n.1 n.that;
iha av.here (often meaning: in this world);
proktam prokta (pra-vac – to declare, to speak) PP 1n.1 n.spoken, called;
rājasam rājasa 1n.1 n. related to rajas, rajasic (from: rañj – to be dyed, be excited, be delighted, rajas coloured, dust, passion, one of the three guṇas);
calam cala 1n.1 n.restless, flickering (from: cal – to move, to shake);
adhruvam adhruva 1n.1 n.uncertain, unstable (from: dhṛ – to hold or dhru – to be firm, dhruva – certain, fixed);

 

textual variants


tad iha → yad iha (which here);
 
 



Śāṃkara


satkāraḥ sādhu-kāraḥ sādhu ayaṃ tapasvī brāhmaṇa ity evam artham | māno mānanaṃ pratyutthānābhivādanādis tad-artham | pūjā pāda-prakṣālanārcanāśayitṛtvādis tad-arthaṃ ca tapaḥ satkāra-māna-pūjārtham | dambhena caiva yat kriyate tapas tad iha proktaṃ kathitaṃ rājasaṃ calaṃ kādācitka-phalatvena adhruvam
 

Rāmānuja


manasā ādaraḥ satkāraḥ, vācā praśaṃsā mānaḥ, śarīro namaskārādiḥ pūjā / phalābhisandhipūrvakaṃ satkārādyarthaṃ ca dambhena hetunā yat tapaḥ kriyate, tad iha rājasaṃ proktam; svargādiphalasādhanatvenāsthiratvāc calam adhruvam / calatvam pātabhayena calanahetutvam, adhruvatvam kṣayiṣṇutvam
 

Śrīdhara


rājasam āha sat-kāreti | sat-kāraḥ sādhur ayam iti tāpaso ‚yam ity ādi vāk-pūjā | mānaḥ pratutthānābhivādanādir daihikī pūjā | pūjārtha-lābhādiḥ | etad-arthaṃ dambhena ca yat tapaḥ kriyate | ataeva calam aniyatam | adhruvaṃ ca kṣaṇikam | yad evambhūtaṃ tapas tad iha rājasaṃ proktam
 

Madhusūdana


satkāraḥ sādhur ayaṃ tapasvī brāhmaṇa ity evam avivekibhiḥ kriyamāṇā stutiḥ | mānaḥ pratyutthānābhivādanādiḥ | pūjā pāda-prakṣālanārcana-dhana-dānādiḥ | tad-arthaṃ dambhenaiva ca kevalaṃ dharma-dhvajitvenaiva ca na tv āstikya-buddhyā yat tapaḥ kriyate tad rājasaṃ proktaṃ śiṣṭaiḥ | ihāsminn eva loke phaladaṃ na pāralaukikaṃ calam atyalpa-kāla-sthāyi-phalam | adhruvaṃ phala-janakatā-niyama-śūnyam
 

Viśvanātha


sat-kāraḥ sādhur ayam ity anyaḥ kartavyā vāk-pūjā | mānaḥ pratutthānābhivādanādibhir anyaiḥ kartavyā daihikī pūjā | pūjā anyair dīyamānair dhanādibhir bhāvinī vā mānasī pūjā tad artham | dambhena ca yat kriyate tad rājasaṃ tapaḥ | calam kiñcit-kālikam | adhruvam aniyata-satkārādi-phalakam
 

Baladeva


sat-kāraḥ sādhur ayaṃ tapasvīti stutiḥ | mānaḥ pratutthānādir ādaraḥ | pūjā caraṇa-prakṣālana-dhan-dānadis tad-arthaṃ yat tapo dambhena ca kriyate tad rājasaṃ proktam | calaṃ kiñcit-kālikam | adhruvam aniyata-satkārādi-phalakam
 
 



Both comments and pings are currently closed.