BhG 16.23

yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) śāstra-vidhim (injuction of scriptures) utsṛjya (after discarding)
kāma-kārataḥ (prompted by desire) vartate (he exists),
saḥ (he) siddhim (perfection) na avāpnoti (he does not obtain),
sukham (happiness) parām gatim ca (and supreme abode) na [āpnoti] (he does not obtain).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
śāstra-vidhim śāstra-vidhi 2n.1 m.; TP: śāstrāṇāṁ vidhim itiinjunction of scriptures (from: śās – to teach, śāstra – order, precept, teaching, scripture; vidhi – a rule, formula, injunction);
utsṛjya ut-sṛj (to let go, to throw off) absol.after discarding;
vartate vṛt (to move, to happen, to act) Praes. Ā 1v.1he moves, he exists;
kāma-kārataḥ av.kāmasya kārata iti prompted by desire (from: kam – to wish, to love, to long for, kāma – desire, love, pleasure; kṛ – to do, kāra – suffix: making, doer, power);
na av.not;
saḥ tat sn. 1n.1 m.he;
siddhim siddhi 2n.1 f.accomplishment, fulfilment, perfection, success (from: sidh – to succeed, to become perfect);
avāpnoti ava-āp (to obtain) Praes. P 1v.1he obtains, he achieves;
na av.not;
sukham sukha 2n.1 n.pleasure, comfort (from: su – prefix: good, excellent, beautiful, virtuous; kha – cavity, hole, nave; su-kha – joy, happiness, literally: good hole in the nave [of a wheel through which an axis runs] that makes the moving smooth;
or from: su-sthā; opposite to: duḥkha – pain, difficulty);
na av.not;
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
gatim gati 2n.1 f.moving, way, passage, means, refuge, goal (from: gam – to go);

 

textual variants


kāma-kārataḥ kāma-cārataḥ / kāma-kātaraḥ / kāma-kārakaḥ / kāma-kārakam (who acts for pleasure / bewildered by desire / who acts for pleasure / activities for pleasure);
na parāṁ → paramāṁ (supreme);
 
 



Śāṃkara


sarvasya etasya āsurī-saṃpat-parivarjanasya śreya-ācaraṇasya ca śāstraṃ kāraṇam | śāstra-pramāṇād ubhayaṃ śakyaṃ kartum, nānyathā | ataḥ—
yaḥ śāstra-vidhiṃ śāstraṃ vedas tasya vidhiṃ kartavyākartavya-jñāna-kāraṇaṃ vidhi-pratiṣedhākhyam utsṛjya tyaktvā vartate kāma-kārataḥ kāma-prayuktaḥ san, na sa siddhiṃ puruṣārtha-yogyatām avāpnoti, nāpy asmin loke sukhaṃ nāpi parāṃ prakṛṣṭāṃ gatiṃ svargaṃ mokṣaṃ vā
 

Rāmānuja


śāstrānādaro ‚sya narakasya pradhānahetur ity āha
śāstraṃ vedāḥ; vidhiḥ anuśāsanam / vedākhyaṃ madanuśāsanam utsṛjya yaḥ kāmakārato vartate svacchandānuguṇamārgeṇa vartate, na sa siddhim avāpnoti na kām apy āmuṣmikīṃ siddhim avāpnoti; na sukhaṃ kiṃcid avāpnoti / na parāṃ gatim / kutaḥ parāṃ gatiṃ prāpnotītyarthaḥ
 

Śrīdhara


kāmādi-tyāgaś ca sva-dharmācaraṇaṃ vinā na sambhavatīty āha ya iti | śāstra-vidhiṃ veda-vihitaṃ dharmam utsṛjya yaḥ kāma-cārato yathecchaṃ vartate sa siddhiṃ tattva-jñānaṃ na prāpnoti | na ca parāṃ gatiṃ mokṣaṃ prāpnoti
 

Madhusūdana


yasmād aśreyo nācaraṇasya śreya-ācaraṇasya ca śāstram eva nimittaṃ tayoḥ śāstraika-gamyatvāt tasmāt ya iti | śiṣyate ‚nuśiṣyate ‚pūrvo ‚rtho bodhyate ‚neneti śāstraṃ vedas tad-upajīvi-smṛti-purāṇādi ca | tat-sambandhī vidhi-liṅ-ādi-śabdaḥ kuryān na kuryād ity evaṃ-pravartanānvartanātmakaḥ kartavyākartavya-jñāna-hetur vidhi-niṣedhākhyas taṃ śāstra-vidhim vidhi-niṣedhātiriktam api brahma-pratipādakaṃ śāstram astīti sūcayituṃ vidhi-śabdaḥ | utsṛjyāśraddhayā parityajya kāma-kārataḥ svecchā-mātreṇa vartate vihitam api nācarati niṣiddham apy ācarati yaḥ sa siddhim puruṣārtha-prāpti-yogyatām antaḥ-karaṇa-śuddhiṃ karmāṇi kurvann api nāpnoti, na sukham aihikaṃ, nāpi parāṃ gatim svargaṃ mokṣaṃ vā
 

Viśvanātha


āstikyavata eva śreya ity āha ya iti kāma-cārataḥ
 

Baladeva


kāmādi-tyāgaḥ sva-dharmād vinā na bhavet | sva-dharmaś ca śāstrād vinā na sidhyed ataḥ śāstram evāstheyaṃ sudhiyety āha ya iti | kāma-cārataḥ svācchandyena yo vartate vihitam api na karoti | niṣiddham api karotīty arthaḥ | sa siddhiṃ pumarthopāya-bhūtāṃ hṛd-viśuddhiṃ naivāpnoti | sukham upaśamātmakaṃ ca parāṃ gatiṃ muktiṃ kuto vāpnuyāt
 
 



Both comments and pings are currently closed.