etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim
        
                
            
            
                Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.             
         
        
		
he kaunteya (O son of Kuntī!),
etaiḥ tribhiḥ tamo-dvāraiḥ (from these three gates of darkness) vimuktaḥ naraḥ (liberated person) ātmanaḥ (own) śreyaḥ (welfare) ācarati (he performs). 
tataḥ (then) parām gatim (to the supreme abode) yāti (he goes).
 
 
| etaiḥ | – | etat sn. 3n.3 m. – from these; | 
| vimuktaḥ | – | vimukta (vi-√muc – to liberate, to release) PP 1n.1 m. – liberated; | 
| kaunteya | – | kaunteya 8n.1 m. – O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu); | 
| tamo-dvāraiḥ | – | tamas-dvāra 3n.3 n.; TP: tamaso dvārair iti – from gates of darkness (from: √tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas; √dvṛ – to obstruct, to cover, dvāra – gate, entrance, passage); | 
| tribhiḥ | – | tri 3n.3 m. – from three; | 
| naraḥ | – | nara 1n.1 m. – a person (from: nṛ – man, mankind); | 
| ācarati | – | ā-√car (to behave, to perform) Praes. P 1v.1 – he performs; | 
| ātmanaḥ | – | ātman 6n.1 m. – of the self; | 
| śreyaḥ | – | śreyas 2n.1 n. – better, higher, perfect, the auspiciousness, the welfare (comparative of: śrī – śreyas, śreṣṭha); | 
| tataḥ | – | av. – then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas); | 
| yāti | – | √yā (to go, to attain) Praes. P 1v.1 – he goes, he attains; | 
| parām | – | para 2n.1 f. – beyond, ancient, final, the best, the supreme; | 
| gatim | – | gati 2n.1 f. – moving, way, passage, means, refuge, goal (from: √gam – to go); | 
 
 
vimuktaḥ → vimuktāḥ / viyuktaḥ (those liberated / not endowed);
yāti → yāṁti (they go);
The third pada of verse 16.22 is similar to the third pada of verses: BhG 6.45; 8.13, 9.32, 13.28;
 
  
 
		
tyāga-stutir iyaṃ—
etaiḥ vimuktaḥ kaunteya tamo-dvārais tamaso narakasya duḥkha-mohātmakasya dvārāṇi kāmādayas taiḥ, etais tribhiḥ vimukto nara ācaraty anutiṣṭhati | kiṃ ? ātmanaḥ śreyaḥ | yat-pratibaddhaḥ pūrvaṃ nācacāra, tad-apagamād ācarati | tatas tad-ācaraṇāt yāti parāṃ gatiṃ mokṣam apīti
 
etaiḥ kāmakrodhalobhaiḥ tamodvāraiḥ madviparītajñānahetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdhamadviṣayajñāno madānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti
 
tyāge ca viśiṣṭaṃ phalam āha etair iti | tamaso narakasya dvāra-bhūtair etais tribhiḥ kāmādibhir vimukto nara ātmanaḥ śreyaḥ sādhanaṃ tapo-yogādikam ācarati | tataś ca mokṣaṃ prāpnoti
 
etat trayaṃ tyajataḥ kiṃ syād iti tatrāha etair iti | etaiḥ kāma-krodha-lobhais tribhir tamo-dvārair naraka-sādhanair vimukto virahitaḥ puruṣa ācaraty ātmanaḥ śreyo yad dhitaṃ veda-bodhitaṃ he kaunteya pūrvaṃ hi kāmādi-pratibaddhaḥ śreyo nācarati yena puruṣārthaḥ sidhyet | aśreyaś cācarati yena nirapayātaḥ syāt | adhunā tat-pratibandha-rahitaḥ sann aśreyo nācarati śreyaś cācarati tata aihikaṃ sukham anubhūya samyag-dhī-dvārā yāti parāṃ gatiṃ mokṣam
 
brak komentarza do BhG 16.23
 
tat-tyāge phalam āha etair iti | śreyaḥ svāśrama-karmādi-śreyaḥ-sādhanam | parāṃ gatiṃ muktim