BhG 16.22

etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī!),
etaiḥ tribhiḥ tamo-dvāraiḥ (from these three gates of darkness) vimuktaḥ naraḥ (liberated person) ātmanaḥ (own) śreyaḥ (welfare) ācarati (he performs).
tataḥ (then) parām gatim (to the supreme abode) yāti (he goes).

 

grammar

etaiḥ etat sn. 3n.3 m.from these;
vimuktaḥ vimukta (vi-muc – to liberate, to release) PP 1n.1 m.liberated;
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
tamo-dvāraiḥ tamas-dvāra 3n.3 n.; TP: tamaso dvārair iti from gates of darkness (from: tam – to choke, to faint, to perish, to stop; tamas – darkness, gloom, dullness, passivity, one of the three guṇas; dvṛ – to obstruct, to cover, dvāra – gate, entrance, passage);
tribhiḥ tri 3n.3 m.from three;
naraḥ nara 1n.1 m. a person (from: nṛ man, mankind);
ācarati ā-car (to behave, to perform) Praes. P 1v.1he performs;
ātmanaḥ ātman 6n.1 m.of the self;
śreyaḥ śreyas 2n.1 n. better, higher, perfect, the auspiciousness, the welfare (comparative of: śrī – śreyas, śreṣṭha);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
yāti (to go, to attain) Praes. P 1v.1he goes, he attains;
parām para 2n.1 f.beyond, ancient, final, the best, the supreme;
gatim gati 2n.1 f.moving, way, passage, means, refuge, goal (from: gam – to go);

 

textual variants


vimuktaḥ → vimuktāḥ / viyuktaḥ (those liberated / not endowed);
yātiyāṁti (they go);

The third pada of verse 16.22 is similar to the third pada of verses: BhG 6.45; 8.13, 9.32, 13.28;

 
 



Śāṃkara


tyāga-stutir iyaṃ—
etaiḥ vimuktaḥ kaunteya tamo-dvārais tamaso narakasya duḥkha-mohātmakasya dvārāṇi kāmādayas taiḥ, etais tribhiḥ vimukto nara ācaraty anutiṣṭhati | kiṃ ? ātmanaḥ śreyaḥ | yat-pratibaddhaḥ pūrvaṃ nācacāra, tad-apagamād ācarati | tatas tad-ācaraṇāt yāti parāṃ gatiṃ mokṣam apīti
 

Rāmānuja


etaiḥ kāmakrodhalobhaiḥ tamodvāraiḥ madviparītajñānahetubhiḥ vimuko naraḥ ātmanaḥ śreya ācarati labdhamadviṣayajñāno madānukūlye prayatate / tato mām eva parāṃ gatiṃ yāti
 

Śrīdhara


tyāge ca viśiṣṭaṃ phalam āha etair iti | tamaso narakasya dvāra-bhūtair etais tribhiḥ kāmādibhir vimukto nara ātmanaḥ śreyaḥ sādhanaṃ tapo-yogādikam ācarati | tataś ca mokṣaṃ prāpnoti
 

Madhusūdana


etat trayaṃ tyajataḥ kiṃ syād iti tatrāha etair iti | etaiḥ kāma-krodha-lobhais tribhir tamo-dvārair naraka-sādhanair vimukto virahitaḥ puruṣa ācaraty ātmanaḥ śreyo yad dhitaṃ veda-bodhitaṃ he kaunteya pūrvaṃ hi kāmādi-pratibaddhaḥ śreyo nācarati yena puruṣārthaḥ sidhyet | aśreyaś cācarati yena nirapayātaḥ syāt | adhunā tat-pratibandha-rahitaḥ sann aśreyo nācarati śreyaś cācarati tata aihikaṃ sukham anubhūya samyag-dhī-dvārā yāti parāṃ gatiṃ mokṣam
 

Viśvanātha


brak komentarza do BhG 16.23
 

Baladeva


tat-tyāge phalam āha etair iti | śreyaḥ svāśrama-karmādi-śreyaḥ-sādhanam | parāṃ gatiṃ muktim
 
 



Both comments and pings are currently closed.