BhG 15.9

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ayam [īśvaraḥ] (that lord) śrotram (ear) cakṣuḥ (eye) sparśanam ca (and touch) rasanam (and taste) ghrāṇam eva ca (and indeed smell) manaḥ ca (and the mind) adhiṣṭhāya (after presiding)
viṣayān (objects) upasevate (he visits).
 

grammar

śrotram śrotra 2n.1 n. ear, hearing (from: śru – to hear, to listen);
cakṣuḥ cakṣuḥ 2n.1 n.sight, look, eye (from: cakṣ – to see, to look at);
sparśanam sparśana 2n.1 n. touch, the sense of touch (from: spṛś – to touch);
ca av.and;
rasanam rasana 2n.1 n. taste, tongue (from: ras – to taste, to relish, to love);
ghrāṇam ghrāṇa 2n.1 n. smell, nose (from: ghā – to smell);
eva av.certainly, just, merely;
ca av.and;
adhiṣṭhāya adhi-sthā (to stand upon, to superintend) absol.after presiding;
manaḥ manas 1n.1 n.the mind (from: man – to think);
ca av.and;
ayam idam sn. 1n.1 m.he;
viṣayān viṣaya 2n.3 m. spheres, territories, scopes, sense objects, subjects (from: viṣ – to be active, to perform);
upasevate upa-sev (to visit, to serve) Praes. Ā 1v.1he visits, he serves;

 

textual variants


śrotraṁ and cakuḥ interchange the position;
sparśanaṁ ca sparśanaś ca (and touch);
rasanaṁ → rasanāṁ (sense of taste);
manaś cāyaṁ → manaś caiva / manaś cainyaṁ (and indeed the mind / and that mind);
 
 



Śāṃkara


kāni punas tāni—
śrotraṃ cakṣuḥ sparśanaṃ ca tvag-indriyaṃ rasanaṃ ghrāṇam eva ca manaś ca ṣaṣṭhaṃ pratyekam indriyeṇa saha, adhiṣṭhāya deha-stho viṣayān śabdādīn upasevate
 

Rāmānuja


kāni punas tānīndriyāṇīty atrāha
etāni manaṣṣaṣṭhānīndriyāṇi adhiṣṭhāya svasvaviṣayavṛttyanuguṇāni kṛtvā, tān śabdādīn viṣayān upasevate upabhuṅkte
 

Śrīdhara


tāny evendriyāṇi darśayan yad arthaṃ gṛhītvā gacchati tad āha śrotram iti | śrotrādīni bāhyendriyāṇi manaś cāntaḥkaraṇaṃ, tāny adhiṣṭāyāśritya śabdādīn viṣayān ayaṃ jīva upabhuṅkte
 

Madhusūdana


tāny evendriyāṇi darśayan yad arthaṃ gṛhītvā gacchati tad āha śrotram iti | śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca | ca-kārāt karmendriyāṇi prāṇaṃ ca manaś ca ṣaṣṭham adhiṣṭhāyaivāśrityaiva viṣayān śabdādīn ayaṃ jīva upasevate bhuṅkte
 

Viśvanātha


tatra gatvā kiṃ karotīty ata āha śrotram iti | śrotrādīnīndriyāṇi manaś cādhiṣṭhāyāśritya viṣayān śabdādīn upabhuṅkte
 

Baladeva


tāni gṛhītvā kim arthaṃ yāti | tatrāha śrotram iti | śrotrādīni samanaskāny adhiṣṭhāyāśrityāyaṃ jīvo viṣayān śabdādīn upabhuṅkte | tad arthaṃ tad-grahaṇam ity arthaḥ | ca-śabdāt karmendriyāṇi ca pañca prāṇāṃś cādhiṣṭhāye ty avagamyam
 
 



Both comments and pings are currently closed.