BhG 15.8

śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


īśvaraḥ (lord) yat śarīram (that body which) avāpnoti (he obtains),
yat ca api (and that which) utkrāmati (he leaves),
vāyuḥ iva (as if the wind) āśayāt (from the restng place) gandhān (aroma) [gṛhītvā] (after taking),
[saḥ] (he) etāni [indriyāṇi] (these senses) gṛhītvā (after taking) saṁyāti (he goes along [with them]).

 

grammar

śarīram śarīra 2n.1 n. body (from: śri – to lean on, to rest on; or from: śṝ – to break, to crush, śarīra – easy to be destroyed, the body);
yat yat sn. 2n.1 n.that which;
or av.yat = yadāwhen;
avāpnoti ava-āp (to obtain) Praes. P 1v.1he obtains;
yat yat sn. 2n.1 n. that which;
ca av.and;
api av.although, moreover, besides, even;
utkrāmati ut-kram (to go out, to die, to cross over) Praes. P 1v.1he goes out, he leaves;
īśvaraḥ īśvara 1n.1 m.ruler, lord (from: xīś – to own, to reign, īśa – ruler, lord);
gṛhītvā grah (to take) absol.after taking;
etāni etat sn. 1n.3 n.these;
saṁyāti sam- (to meet, to attain) Praes. P 1v.1he attains;
vāyuḥ vāyu 1n.1 m.the wind (from: – to blow);
gandhān gandha 2n.3 m.aromas;
iva av.like, in the same manner as, almost, exactly;
āśayāt āśaya 5n.1 m. from resting place, abode, seat, heart, mind (from: ā-śī – to lie, to rest);

 

textual variants


utkrāmatīśvaraḥutkramateśvaraḥ / utkramatīśvaraḥ (the lord leaves);
gṛhītvaitāni → gṛhītvā tāni (after taking these);
gandhān → gandham (aroma);
 
 



Śāṃkara


kasmin kāle ?—
yac cāpi yadā cāpi utkrāmatīśvaro dehādi-saṃghāta-svāmī jīvaḥ, tadā karṣati [15.8] iti ślokasya dvitīya-pādo’rtha-vaśāt prāthamyena saṃbadhyate | yadā ca pūrvasmāt śarīrāt śarīrāntaram avāpnoti tadā gṛhītvaitāni manaḥ-ṣaṣṭhānīndriyāṇi saṃyāti samyak yāti gacchati | kim iva ? ity āha—vāyuḥ pavano gandhān iva āśayāt puṣpādeḥ
 

Rāmānuja


yac śarīram avāpnoti, yamāc charīrād utkrāmati, tatrāyam indriyāṇām īśvaraḥ etāni indriyāṇi bhūtasūkṣmais saha gṛhītvā saṃyāti vāyur gandhān ivāśayāt / yathā vāyuḥ srakcandanakastūrikādyāśayāt tatsthānāt sūkṣmāvayavais saha gandhān gṛhītvānyatra saṃyāti, tadvad ityarthaḥ
 

Śrīdhara


tāny ākṛṣya kiṃ karotīti | atrāha śarīram iti | yad yadā śarīrāntaraṃ karma-vaśād avāpnoti yataś ca śarīrād utkrāmatīśvaro dehādīnāṃ svāmī tadā pūrvasmāt śarīrād etāni gṛhītvā tac-charīrāntaraṃ samyag yāti | śarīre saty api indriya-grahaṇe dṛṣṭāntaḥ | āśayāt sva-sthānāt kusumādeḥ sakāśāt gandhān gandhavataḥ sūkṣmān aṃśān gṛhītvā vāyur yathā gacchati tadvat
 

Madhusūdana


asmin kāle karṣatīty ucyate śarīram iti | yad yadotkrāmati bahir nirgacchatīśvaro dehendriya-saṃghātasya svāmī jīvas tadā yato dehād utkrāmati tato manaḥ-ṣaṣṭhānīndriyāṇi karṣatīti dvitīya-pādasya prathamam anvaya utkramaṇottara-bhāvitvād gamanasya | na kevalaṃ karṣaty eva, kintu yad yadā ca pūrvasmāc charīrāntaram avāpnoti tadaitāni manaḥ-ṣaṣṭhāīndriyāṇi gṛhītvā saṃyāty api samyak punar āgamana-rāhityena gacchaty api | śarīre saty evendriya-grahaṇe dṛṣṭāntaḥ – āśayāt kusumādeḥ sthānād gandhān gandhātmakān sūkṣmān aṃśān gṛhītvā yathā vāyur vāti tadvat
 

Viśvanātha


tāny akṛṣya kiṃ karotīty apekṣāyām āha śarīram iti | yat sthūla-śarīraṃ karma-vaśād avāpnoti, yac ca yasmāc ca śarīrād utkrāmati niṣkrāmati, īśvaro dehendriyādi-svāmī jīvaḥ tasmāt tatra etānīndriyāṇi bhūta-sūkṣmaiḥ saha gṛhītvaiva saṃyāti vāyur gandhāni iveti vāyur yathāśayād gandhāśrayāt srak-candanādeḥ sakāśāt sūkṣmāvayavaiḥ saha gandhān gṛhītvānyatra yāti tadvad ity arthaḥ
 

Baladeva


jīva-loke sthita indriyāṇi karṣati ity uktam | tat pratipādayati śarīram iti | īśvaraḥ śarīrendriyāṇaṃ svāmī jīvo yad yadā pūrva-śarīrād anyac charīram avāpnoti, yadā cāptāc charīrād utkrāmati, tadaitānīndriyāṇi bhūta-sūkṣmaiḥ saha gṛhṭivā yāty āśayāt puṣpa-kośād gandhān gṛhītvā vāyur iva sa yathānyatra yāti tadvat
 
 



Both comments and pings are currently closed.