BhG 14.20

guṇān etān atītya trīn dehī deha-samudbhavān
janma-mṛtyu-jarā-duḥkhair vimukto ‘mṛtam aśnute

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


dehī (the embodied one) etān trīn (these three) deha-samudbhavān guṇān (guṇas from which the body is made) atītya (after surpassing),
janma-mṛtyu-jarā-duḥkhaiḥ (from the miseries of birth, death and old age) vimuktaḥ (liberated) amṛtam (immortality) aśnute (he obtains).

 

grammar

guṇān guṇa 2n.3 m.qualities, virtues, threads (from: grah – to take);
etān etat sn. 2n.3 m.te;
atītya ati-i (to pass over) absol.after surpassing;
trīn tri 2n.3 m. three;
dehī dehin 1n.1 m.the embodied one (from: dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);
deha-samudbhavān deha-samudbhava 2n.3 m.; BV: yebhyo dehasya samudbhavo ‘sti tān from which there is generation of the body (from: dih – to anoint, to smear, deha – a form, shape, body; sam-ud-bhū – to spring up from, to produce, samudbhava – springing from, production);
janma-mṛtyu-jarā-duḥkhaiḥ janma-mṛtyu-jarā-duḥkha 3n.3 n.; DV / TP: janmasya ca mṛtyoḥ ca jarāyāś ca duḥkhair iti from the miseries of birth, death and old age (from: jan – to be born, janman – birth; mṛ – to die, mṛtyu – death; jṝ to grow old, to decay, jarā – old age; kha – cavity, hole, nave; dur / dus – prefix: difficult, bad, hard; duḥ-kha – pain, difficulty; literally: bad hole in the nave [of a wheel through which an axis runs] that makes the moving not smooth);
vimuktaḥ vimukta (vi-muc – to liberate, to release) PP 1n.1 m.liberated;
amṛtam a-mṛta 2n.1 n.not dead, nectar, immortality (from: mṛ – to die; PP mṛta – dead);
aśnute (to reach, to eat, to enjoy) Praes. Ā 1v.1he obtains;

 

textual variants


dehī → dehe (in the body);
vimukto ‘mṛtamvimukto ‘mṛtyum (liberated [he obtains] immortality);

The third pada of verse 14.20 is similar to the third pada of verse BhG 13.8;

 
 



Śāṃkara


katham adhigacchati ? ity ucyate—
guṇān etān yathoktān atītya jīvann evātikramya māyopādhi-bhūtān trīn dehī deha-samudbhavān dehotpatti-bīja-bhūtān janma-mṛtyu-jarā-duḥkhair janma ca mṛtyuś ca jarā ca duḥkhāni ca janma-mṛtyu-jarā-duḥkhāni tair jīvann eva vimuktaḥ san vidvān amṛtam aśnute | evaṃ mad-bhāvam adhigacchatīty arthaḥ
 

Rāmānuja


kartṛbhyo guṇebhyo ‚nyam akartāram ātmānaṃ paśyan bhagavadbhāvam adhigacchatīty uktam; sa bhagavadbhāvaḥ kīdṛśa ity ata āha
ayaṃ dehī dehasamudbhavān dehākārapariṇataprakṛtisamudbhavān etān sattvādīn trīn guṇān atītya tebhyo ‚nyaṃ jñānaikākāram ātmānaṃ paśyan janmamṛtyujarāduhkhair vimuktaḥ amṛtam ātmānam anubhavati / eṣa madbhāva ityarthaḥ
 

Śrīdhara


tataś ca guṇa-kṛta-sarvānartha-nivṛttyā kṛtārtho bhavatīty āha guṇān iti | dehādyākāraḥ samudbhavaḥ pariṇāmo yeṣāṃ te deha-samudbhavāḥ | tān etāṃ trīn api guṇān atītyātikramya tat-kṛtair janmādibhir vimuktaḥ sann amṛtam aśnute paramānandaṃ prāpnoti
 

Madhusūdana


katham adhigacchatīty ucyate – guṇān iti | guṇān etān māyātmakās trīn sattva-rajas-tamo-nāmno deha-samudbhavān dehotpatti-bīja-bhūtān atītya jīvann eva tattva-jñānena bādhitvā janma-mṛtyu-jarā-duḥkhair janmanā mṛtyunā jarayā duḥkhaiś cādhyātmikādibhir māyā-mayair vimukto jīvann eva tat-sambandha-śūnyaḥ san vidvān amṛtaṃ mokṣam aśnute prāpnoti
 

Viśvanātha


tataś ca so ‚pi guṇātīta evocyata ity āha guṇān iti
 

Baladeva


mad-bhāva-padenoktam arthaṃ sphuṭayati guṇān iti | dehī deha-madhya-stho ‚pi jīvo guṇa-puruṣa-viveka-balenaitān deha-samudbhavān dehotpādaāṃs trīn guṇān atītyollaṅghya janmādibhir vimukto ‚mṛtam ātmānam aśnute ‚nubhavati | so ‚yam asaṃsāritva-lakṣaṇo mad-bhāvo mat-para-bhakti-pātratā-lakṣaṇo vā | evaṃ vakṣyati brahma-bhūtaḥ prasannātmā ity ādi
 
 



Both comments and pings are currently closed.