BhG 14.19

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
guṇebhyaś ca paraṃ vetti mad-bhāvaṃ so dhigacchati

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadā (if) draṣṭā (observer) guṇebhyaḥ (than the guṇas) anyam kartāram (other doer) na anupaśyati (he does not see),
guṇebhyaḥ ca (and than the guṇas) param (higher) vetti (he knows),
tadā (then) saḥ (he) mad-bhāvam (my nature) adhigacchati (he obtains).

 

grammar

na av.not;
anyam anya sn. 2n.1 m.other;
guṇebhyaḥ guṇa 5n.3 m.than qualities, virtues, threads (from: grah – to take);
kartāram kartṛ 2n.1 m.doer (from: kṛ – to do);
yadā av.when (correlative of: tadā – at that time, then);
draṣṭā draṣṭṛ 1n.1 m. observer (from: dṛś – to see);
anupaśyati anu-dṛś (to see po kolei) Praes. P 1v.1he sees;
guṇebhyaḥ guṇa 5n.3 m. than qualities, virtues, threads (from: grah – to take);
ca av.and;
param para 2n.1 m.beyond, ancient, final, the best, the supreme;
vetti vid (to know, to understand) Praes. P 1v.1he knows;
mad-bhāvam mad-bhāva 2n.1 m.my nature (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhū – to be, bhāva – state, existence, nature, emotions);
saḥ tat sn. 1n.1 m.he;
adhigacchati adhi-gam (to cross over, to obtain) Praes. P 1v.1he obtains;

 

textual variants


draṣṭā → dṛṣṭvā (after seeing);
-nupaśyati → na paśyati (he does not see);
so ‘dhigacchatiso ‘pi gacchati (he just goes);
 
 



Śāṃkara


puruṣasya prakṛti-sthatva-rūpeṇa mithyā-jñānena yuktasya bhogyeṣu guṇeṣu sukha-duḥkha-mohātmakeṣu sukhī duḥkhī mūḍho’ham asmīty evaṃ-rūpo yaḥ saṅgas tat-kāraṇaṃ puruṣasya sad-asad-yoni-janma-prāpti-lakṣaṇasya saṃsārasyeti samāsena pūrvādhyāye yad uktam, tad iha sattvaṃ rajas tama iti guṇāḥ prakṛti-saṃbhavā ity ārabhya guṇa-svarūpam, guṇa-vṛttam, sva-vṛttena ca guṇānāṃ bandhakatvam, guṇa-vṛtta-nibaddhasya ca purūṣasya yā gatiḥ, ity etat sarvaṃ mithyā-jñāna-mūlaṃ bandha-kāraṇaṃ vistareṇoktvā, adhunā samyag-darśanān mokṣo vaktavya ity ata āha bhagavān—

nānyaṃ kārya-karaṇa-viṣayākāra-pariṇatebhyo guṇebhyaḥ kartāram anyaṃ yadā draṣṭā vidvān san nānupaśyati, guṇā eva sarvāvasthāḥ sarva-karmaṇāṃ kartāra ity evaṃ paśyati, guṇebhyaś ca paraṃ guṇa-vyāpāra-sākṣi-bhūtaṃ vetti, mad-bhāvaṃ mama bhāvaṃ sa draṣṭādhigacchati

 

Rāmānuja


āhāraviśeṣaiḥ phalābhisandhirahitasukṛtaviśeṣaiś ca paramparayā pravardhitasattvānāṃ guṇātyayadvāreṇa ūrdhvagamanaprakāram āha

evaṃ sāttvikāhārasevayā phalābhisandhirahitabhagavadārādhanarūpakarmānuṣṭhānaiś ca rajastamasī sarvātmanābhibhūya utkṛṣṭasattvaniṣṭho yadāyaṃ guṇebhyo ‚nyaṃ kartāraṃ nānupaśyati guṇā eva svānuguṇapravṛttiṣu kartāra iti paśyati; guṇebhyaś ca paraṃ vetti kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṃ vetti sa madbhāvam adhigacchati mama yo bhāvas tam adhigacchati / etad uktaṃ bhavati „ātmanaḥ svataḥ pariśuddhasvabhāvasya pūrvapūrvakarmamūlaguṇasaṅganimittaṃ vividhakarmasu kartṛtvam; ātmā svatas tv akartā aparicchinnajñānaikākāraḥ” ity evam ātmānaṃ yadā paśyati, tadā madbhāvam adhigacchatīti

 

Śrīdhara


tad evaṃ prakṛti-guṇa-saṅga-kṛtaṃ saṃsāra-prapañcam uktvā idānīṃ tad-vivekato mokṣaṃ darśayati nānyam iti | yadā tu draṣṭā vivekī bhūtvā buddhyādyākāra-pariṇatebhyo guṇebhyo ‚nyaṃ kartāraṃ nānupaśyati | api tu guṇa eva karmāṇi kurvantīti paśyati | guṇebhyaś ca paraṃ vyatiriktaṃ tat-sākṣiṇam ātmānaṃ vetti | sa tu mad-bhāvaṃ brahmatvam adhigacchati prāpnoti
 

Madhusūdana


asminn adhyāye vaktavyatvena prastutam artha-trayam | tatra kṣetra-kṣetrajña-saṃyogasyeśvarādhīnatvaṃ ke vā guṇāḥ kathaṃ vā te badhnantīty artha-dvayam uktam | adhunā tu guṇebhyaḥ kathaṃ mokṣaṇaṃ muktasya ca kiṃ lakṣaṇam iti vaktavyam avaśiṣyate | tatra mithyā-jñānātmakatvād guṇānāṃ samyag-jñānāt tebhyo mokṣaṇam ity āha nānyam iti | guṇebhyaḥ kārya-kāraṇa-viṣayākāra-pariṇatebhyo ‚nyaṃ kartāraṃ yadā draṣṭā vicāra-kuśalaḥ sann anupaśyati vicāram anu na paśyati guṇā evāntaḥ-karaṇa-bahiṣkaraṇa-śarīra-viṣaya-bhāvāpannāḥ sarva-karmaṇāṃ kartāra iti paśyati | guṇebhyaś ca tat-tad-avasthā-viśeṣeṇa pariṇatebhyaḥ paraṃ guṇa-tat-kāryāsaṃspṛṣṭaṃ tad-bhāsakam ādityam iva jala-tat-kampādy-asaṃspṛṣṭaṃ nirvikāraṃ sarva-sākṣiṇaṃ sarvatra samaṃ kṣetrajñam ekaṃ vetti | mad-bhāvaṃ mad-rūpatāṃ sa draṣṭādhigacchati
 

Viśvanātha


guṇa-kṛtaṃ saṃsāraṃ darśayitvā guṇātītaṃ mokṣaṃ darśayati nānyam iti dvābhyām | guṇebhyaḥ kartṛ-karaṇ-viṣayākāreṇa pariṇatebhyo ‚nyaṃ kartāraṃ draṣṭā jīvo yadā nānupaśyati, kintu guṇā eva sadaiva kartāra ity evam anupaśyati anubhavatīty arthaḥ | guṇebhyaḥ paraṃ vyatirikam evātmānaṃ vetti tadā sa draṣṭā mad-bhāvaṃ mayi sāyujyam adhigacchati prāpnoti | tatra tādṛśa-jñānānantaram api mayi parāṃ bhaktiṃ kṛtvaiva ity upānta-ślokārtha-dṛṣṭyā jñeyam
 

Baladeva


evaṃ guṇa-vivekāt saṃsāram uktvā tad-vivekān mokṣam āha nānyam iti dvābhyām | draṣṭā tattva-yāthātmya-darśī jīvo yadā dehendriyātmanā pariṇatebhyo guṇebhyo ‚nyaṃ kartāraṃ nānupaśyati guṇān kartĪn paśyaty ātmānaṃ guṇebhyaḥ parama-kartāraṃ vetti | tadā sa mad-bhāvam adhigacchati | ayam āśayaḥ — na khalu vijñānānando viśuddho jīvo yuddha-yajñādi-duḥkhamaya-karmaṇāṃ kartā, kintu guṇamaya-dehendriyavān eva saṃstatheti guṇa-hetukatvād guṇa-niṣṭhaṃ tat-karma-kartṛtvaṃ na tu viśuddhātma-niṣṭham iti yadānupaśyati, tadā mad-bhāvam asaṃsāritvaṃ mat-para-bhaktiṃ vā | labhata iti purāpy etad abhāṣi | iha guṇa-hetukaṃ kartṛtvaṃ śuddhasya niṣiddhaṃ, na tu śuddha-niṣṭham iti | tasya draṣṭā ity ādinoktam
 
 



Both comments and pings are currently closed.