BhG 14.13

aprakāśo ‘pravṛttiś ca pramādo moha eva ca
tamasy etāni jāyante vivṛddhe kuru-nandana

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kuru-nandana (O delight of the Kurus!),
aprakāśaḥ (lack of clearness) apravṛttiḥ (inactivity) pramādaḥ (madness) mohaḥ eva ca [iti] (and indeed bewilderment).
etāni (they) tamasi vivṛddhe (when tamas is grown) jāyante (they are generated).

 

grammar

aprakāśaḥ a-prakāśa 1n.1 m.lack of light, lack of clearness (from: pra-kāś – to become visible, to shine, n. prakāśa – illuminated, light);
apravṛttiḥ a-pravṛtti 1n.1 f.inactivity (from: pra-vṛt – to start to act, to surpass);
ca av.and;
pramādaḥ pramāda 1n.1 m. madness (from: pra-mad – to enjoy, to delight, to delude);
mohaḥ moha 1n.1 m.bewilderment, confusion (from: muh – to become confused, bewildered, stupefied);
eva av.certainly, just, merely;
ca av.and;
tamasi tamas 7n.1 n. loc.abs.when darkness, gloom, dullness, passivity, one of the three guṇas (from: tam – to choke, to faint, to perish, to stop);
etāni etat sn. 1n.3 n.te;
jāyante jan (to be born, to arise) Praes. Ā 1v.3they are generated;
vivṛddhe vi-vṛddha (vṛdh – to grow) PP 7n.1 n. loc.abs.when it is grown, when it is powerful;
kuru-nandana kuru-nandana 8n.1 m.; TP: kurūṇāṁ nandanetiO delight of the Kurus (from: from: kuru – Kuru, the Kurus – the descendants of Kuru; nand – to delight, nandana – delight, gladness);

 

textual variants


aprakāśo pravṛttiś ca aprakāśo pravidyaś ca / aprakāśaṁ pravṛttiś ca (lack of clearness and lack of understanding / lack of clearness and activity);
moha → moham (bewilderment);
jāyantejāyaṁti (they are generated);
vivṛddhepravṛddhe (when it is grown);
kuru-naṁdana bharata-rṣabha (O best of the Bharatas);
 
 



Śāṃkara


aprakāśo’vivekaḥ | atyantam apravṛttiś ca pravṛtty-abhāvas tat-kāryaṃ pramādo moha eva ca | aviveko mūḍhatā ity arthaḥ | tamasi guṇe vivṛddha etāni liṅgāni jāyante he kuru-nandana !
 

Rāmānuja


aprakāśaḥ jñānānudayaḥ; apravṛttiś ca stabdhatā; pramādaḥ akāryapravṛttiphalam anavadhānam; mohaḥ viparītajñānam / etāni tamasi pravṛddhe jāyante / etais tamaḥ pravṛddham iti vidyāt
 

Śrīdhara


kiṃ ca aprakāśa iti | aprakāśo viveka-bhraṃśaḥ | apravṛttir anudyamaḥ | pramādaḥ kartavyārthānusandhāna-rāhityam | moho mithyābhiniveśaḥ | tamasi vivṛddhe saty etāni liṅgāni jāyante | etais tamaso vivṛddhiṃ jānīyād ity arthaḥ
 

Madhusūdana


aprakāśaḥ saty apy upadeśādau bodha-kāraṇe sarvathā bodhāyogyatvam | apravṛttiś ca saty apy agnihotraṃ juhuyād ity ādau pravṛtti-kāraṇaṃ janita-bodhe ‚pi śāstre sarvathā tat-pravṛtty-ayogyatvam | pramādas tat-kāla-kartavyatvena prāptasya arthasyānusandhānābhāvaḥ | moha eva ca moho nidrā viparyayo vā | cau samuccaye | eva-kāro vyabhicāra-vāraṇārthaḥ | tamasy eva vivṛddha etāni liṅgāni jāyante he kuru-nandana ! ata etair liṅgair avayabhicāribhir vivṛddhaṃ tamo jānīyād ity arthaḥ
 

Viśvanātha


aprakāśo vivekābhāvaḥ | śāstrāvihita-śabdādi-grahaṇam | apravṛttiḥ prayatna-mātra-rāhityam | pramādaḥ kaṇṭhādi-dhṛte ‚pi vastuni nāstīti pratyayaḥ | moho mithyābhiniveśaḥ
 

Baladeva


aprakāśo jñānābhāvaḥ | śāstrāvihita-viṣaya-graha-rūpo ‚pravṛttiḥ kriyā-vimukhatā | pramādaḥ karādisthe ‚py arthe nāstīti pratyayo moho mithyābhiniveśaḥ | etair liṅgais tamo vivṛdhaṃ vidyāt
 
 



Both comments and pings are currently closed.