BhG 1.3

paśyaitāṃ pāṇḍu-putrāṇām ācārya mahatīṃ camūm
vyūḍhāṃ drupada-putreṇa tava śiṣyeṇa dhīmatā

 

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax



he ācārya (O teacher!),
tava (your) dhī-matā (by the intelligent) śiṣyeṇa (by the disciple) drupada-putreṇa (by the son of Drupada) vyūḍhām (arrayed) pāṇḍu-putrāṇām (of the sons of Pāṇḍu) etām (this) mahatīm (great) camūm (army) paśya (you must see).

 

grammar

paśya dṛś (to see) Imperat. P 2v.1you must see;
etām etat sn. 2n.1 f.this;
pāṇḍu-putrāṇām pāṇḍu-putra 6n.3 m.; TP: pāṇḍoḥ putrāṇām itiof the sons of Pāṇḍu (from: pāṇḍu – white, pale; puṣ – to flourish, to thrive, putra – child, offspring; traditionally:pu-tra – one who saves from hell);
ācārya ācārya 8n.1 m.O teacher! (from: ācar – to come near to; ācāra – good conduct);
mahatīm mahatī 2n.1 f.great (from: mah – to magnify, mahant – great);
camūm camū 2n.1 f.army, troops (traditionally: 129 elephants, 129 chariots, 2187 horses, 3645 foot);
vyūḍhām vyūḍhā (vi-vah – to carry away) PP 2n.1 f.divided, arrayed;
drupada-putreṇa drupada-putra 3n.1 m.; TP: drupadasya putreṇeti by the son of Drupada (from: dru – to run, to hasten; pada – foot, dru-pada – pillar, column or a sudden step; puṣ – to flourish, to thrive, putra – child, offspring; traditionally:pu-tra – one who saves from hell);
tava yuṣmat sn. 6n.1your;
śiṣyeṇa śiṣya (śās – to teach) PF 3n.1 m.by the one to be taught, by a disciple;
dhīmatā dhīmant 3n.1 m.by the one having intellect (from: dhī – to think, to reflect; dhī – thought, intelligence; -mant / -vant – suffix denoting one who possesses);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 1.11

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tad eva vacanam āha paśyaitām ity ādibhiḥ navabhiḥ ślokaiḥ | paśyety ādi he ācārya | pāṇḍavānāṃ mahatīṃ vitatāṃ camūṃ senāṃ paśya | tava śiṣyeṇa drupada-putreṇa dhṛṣṭadyumnena vyūḍhāṃ vyūha-racanayādhiṣṭhitām

 

Viśvanātha

drupada-putreṇa dhṛṣṭadyumnena tava śiṣyeṇa sva-vadhārtham utpanna iti jānatāpi tvayāyam adhyāpita iti tava manda-buddhitvam | dhīmateti śatror api tvattaḥ sakāśāt tvad-vadhopāya-vidyā gṛhītety asya mahābuddhitvaṃ phal-kāle ‚pi paśyeti bhāvaḥ

 

Baladeva

tat tādṛśaṃ vacanam āha paśyaitām ity ādinā | priya-śiṣyeṣu yudhiṣṭhirādiṣu snehātiśayād ācāryo na yudhyed iti vibhāvya tat-kopotpādanāya tasmiṃs tad-avajñāṃ vyañjayann āha etām iti | etām atisannihitāṃ prāgalbhyenācāryam atiśūraṃ ca tvām avigaṇayya sthitāṃ dṛṣṭvā tad-avajñāṃ pratīhīti, vyūḍhāṃ vyūha-racanayā sthāpitāṃ | drupada-putreṇeti tvad-vairiṇā drupadena tvad-vadhāya dhṛṣṭadyumnaḥ putro yajñāgni-kuṇḍād utpādito ‚stīti | tava śiṣyeṇeti tvaṃ sva-śatruṃ jānann api dhanur-vidyām adhyāpitavān asīti tava manda-dhītvam | dhīmateti śatros tvattas tvad-vadhopāyo gṛhīta iti tasya sudhītvam | tvad-apekṣyakāritaivāsmākam anartha-hetur iti

 
 



Both comments and pings are currently closed.