BhG 1.4-6

atra śūrā maheṣv-āsā bhīmārjuna-samā yudhi
yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ

dhṛṣṭa-ketuś cekitānaḥ kāśi-rājaś ca vīryavān
purujit kunti-bhojaś
ca śaibyaś ca nara-puṃgavaḥ

yudhā-manyuś ca vikrānta uttamaujāś ca vīryavān
saubhadro draupadeyāś ca sarva eva mahā-rathāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


atra (here) yudhi (in battle) maheṣv-āsāḥ (great archers) śūrāḥ (the heroes) bhīmārjuna-samāḥ (equal to Bhīma and Arjuna) [santi] (are):
yuyudhānaḥ (Yuyudhāna), virāṭaḥ ca (and Virāṭa), mahā-rathaḥ drupadaḥ ca (and great warrior Drupada), dhṛṣṭa-ketuḥ (Dhṛṣṭaketu), cekitānaḥ (Cekitāna), vīrya-vān kaśī-rājah ca (and valorous king of Kaśi), purujit (Purujit), kunti-bhojaḥ ca (and Kuntibhoja), nara-puṁgavaḥ śaibyaḥ ca (and the best of men Śaibya), vikrāntaḥ yudhā-manyuh ca (and courageous Yudhāmanyu), vīrya-vān uttamaujāḥ ca (and valorous Uttamaujās), saubhadraḥ (the son of Subhadra), draupadeyāḥ ca (and the sons of Draupadī), sarve eva (certainly all) mahā-rathāḥ [santi] (are great warriors).

 

grammar

atra av.here;
śūrāḥ śūra 1n.3 m.the heroes;
maheṣv-āsāḥ mahā-iṣu-āsa 1n.3 m.; BV: yeṣaṁ mahāntaḥ iṣvāsāḥ santi tethose who have great bows (from: mah – to magnify, mahant – great; iṣu-āsa – arrow-throwing, bow; from: iṣu – arrow; as – to throw, to hurl; āsa – thrower, bow);
bhīmārjuna-samāḥ bhīma-arjuna-sama 1n.3 m.; TP: bhīmena ca arjunena ca samāḥ itiwho are equal to Bhīma and Arjuna (from: bhī – to scare, bhīma – terrible, frightful; arjuna – white, clear, Arjuna; sama – the same, equal, equivalent);
yudhi yudh 7n.1 f. – in battle (from: yudh – to fight);
yuyudhānaḥ yuyudhāna 1n.1 m.eager to fight, Yuyudhāna = Sātyaki (from: yudh – to fight, des. yuyutsu – desiring to fight);
virāṭaḥ virāṭa 1n.1 m.brilliant, reighning, Virāṭa (from: vi-rāj – to shine, to reign);
ca av.and;
drupadaḥ dru-pada 1n.1 m.pillar, column or a rapid step, Drupada (from: dru – to run, to hasten; pada – foot);
ca av.and;
mahā-rathaḥ mahā-ratha 1n.1 m.; BV: yasya ratho mahān asti saḥwho has a great chariot (from: mah – to magnify, mahant – great; ratha – chariot);

******

dhṛṣṭa-ketuḥ dhṛṣṭa-ketu 1n.1 m.bold leader, Dhṛṣṭaketu (from: dhṛṣ – to be courageous, PP dhṛṣṭa – bold; ketu – flag, leader, brightness);
cekitānaḥ cekitāna 1n.1 m.highly intelligent, Cekitāna (from: cit – to think, Intens.x cekitāna – intelligent);
kāśi-rājaḥ kāśi-rāja 1n.1 m.; TP: kāśyāḥ rājetiking of Kaśi (from: kāśī – modern Benares; raj – to reign, rājan – king);
ca av. and;
vīryavān vīrya-vant 1n.1 m.having strenght, valorous (from: vīrya – manliness, valour, strenght, semen; -mant / -vant – suffix denoting one who possesses);
purujit puru-jit 1n.1 m.conquering widely, Purujit (from: puru – great, abundant; jit – suffix: conqueror);
kunti-bhojaḥ kunti-bhoja 1n.1 m.ruler of the Kunti land (from: kunti – name of the Kunti people; bhuj – to eat, to enjoy, bhoja – enjoying, king, bountiful);
ca av.and;
śaibyaḥ śaibya 1n.1 m.ruler of the Śibi land;
ca av.and;
nara-puṁgavaḥ nara-puṅgava 1n.1 m.; TP: nareṣu puṅgava itibull among men, best of men (from: nṛ man, mankind, nara – a man, a person; puṅ-gava – a bull, a hero);

******

yudhā-manyuḥ yudhā-manyu 1n.1 m.fighting with spirit, Yudhāmanyu (from: yudh – to fight, yudh – fight, instrumental: yudhā – by the fight, yuddha – fight, battle; manyu – spirit, ardour, anger);
ca av.and;
vikrāntaḥ vikrānta (vi-kram – to step beyond, to attack) PP 1n.1 m.courageous;
uttamaujāḥ uttama-ojas 1n.1 m.supreme strenght, Uttamaujās (from: ut-tama – uppermost, highest, superlative of: ud – upwards, above; ojas – strenght, power);
ca av.and;
vīryavān vīrya-vant 1n.1 m.having strenght, valorous (from: vīrya – manliness, valour, strenght, semen; -mant / -vant – suffix denoting one who possesses);
saubhadraḥ saubhadra 1n.1 m. the son of Subhadra Abhimanyu (from: su – prefix: good, excellent, beautiful, virtuous; bhadra –auspiciousness);
draupadeyāḥ draupadeya 1n.3 m.the sons of Draupadī;
ca av.and;
sarve sarva sn. 1n.3 m.all;
eva av.certainly, just, merely;
mahā-rathāḥ mahā-ratha 1n.3 m.; BV: yeṣāṁ rathā mahāntaḥ santi tethose who have great chariots (from: mah – to magnify, mahant – great; ratha – chariot);

 

textual variants


yudhā-manyuś ca vikrānta uttamaujāś ca vīryavān → nakulaḥ sahadevaś ca yudhāma[nyūtta]maujasau (Nakula and Sahadeva, Yudhāmanyu and Uttamaujas);
draupadeyāḥ → draupadīyāḥ (sons of Draupadī);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 1.11

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

atrety ādi | atra asyāṃ camvām | iṣavo bāṇā asyas te kṣipyante ebhir iti iṣāsāḥ dhanūṃṣi | mahānta iṣvāso yeṣāṃ te maheṣvāsāḥ | bhīmārjunau tāvad atrātiprasiddhau yoddhārau | tābhyāṃ samāḥ śūrāḥ śauryeṇa kṣātra-dharmeṇopetāḥ santi | tān eva nāmabhir nirdiśati yuyudhānaḥ sātyakiḥ | kiṃ ca dhṛṣṭaketur iti | vikrānto yudhāmanyur nāmaikaḥ | saubhadro ‚bhimanyur draupadeyāḥ draupadyāṃ pañcabhyo yudhiṣṭhirādibhyo jātāḥ putrāḥ prativindhyādayaḥ pañca | mahārathādīnāṃ lakṣaṇam –

eko daśa sahasrāṇi yodhayed yas tu dhanvinām |
śastra-śāstra-pravīṇaś ca mahāratha iti smṛtaḥ ||
amitān yodhayed yas tu samprokto ‚tirathas tu saḥ |
caikena yo yudhyet tan-nyūno ‚rdha-rathaḥ smṛtaḥ || iti

 

Viśvanātha

atra camvām | mahāntaḥ śatrubhiś chettum aśakyā iṣvāsā dhanūṃṣi yeṣāṃ te | yuyudhānaḥ sātyakiḥ | saubhadro ‚bhimanyuḥ | draupadeyā yudhiṣṭhirādibhyaḥ pañcabhyo jātāḥ prativindhyādayaḥ | mahārathādīnāṃ lakṣaṇam –

eko daśa sahasrāṇi yodhayed yas tu dhanvinām |
śastra-śāstra-pravīṇaś ca mahāratha iti smṛtaḥ ||
amitān yodhayed yas tu samprokto ‚tirathas tu saḥ |
caikena yo yudhyet tan-nyūno ‚rdha-rathaḥ smṛtaḥ || iti

 

Baladeva

nanv ekena dhṛṣṭadyumnenādhiṣṭhitālpikā senāsmadīyenaikenaiva sujeyā syād atas tvaṃ mā trāsīr iti cet tatrāha atreti | atra camvāṃ mahāntaḥ śatrubhiś chettum aśakyā iṣvāsāś cāpā yeṣāṃ te | yuddha-kauśalam āśaṅkyāha bhīmeti | yuyudhānaḥ sātyakiḥ | mahāratha iti yuyudhānīdānāṃ trayāṇām | nara-puṅgava iti purujid-ādīnāṃ trayāṇām | yudyeti vikrānta iti yudhāmanyoḥ | vīryavān ity uttamaujasaś ceti viśeṣaṇam | saubhadro ‚bhimanyuḥ | draupadeyā yudhiṣṭhirādibhyaḥ pañcabhyaḥ kramād draupadyāṃ jātāḥ prativindhya-śrutasena-śrutakīrti-śatānīka-śrutakarmākhyāḥ pañca-putrāḥ | ca-śabdād anye ca ghaṭotkacādayaḥ | pāṇḍavās tv atikhyātatvāt na gaṇitāḥ | ye ete saptadaśa gaṇitāḥ, ye cānye tat-pakṣīyās te sarve mahārathā eva | atirathasyāpy upalakṣaṇam etat | tal-lakṣaṇaṃ coktam –

eko daśa sahasrāṇi yodhayed yas tu dhanvinām |
śastra-śāstra-pravīṇaś ca mahāratha iti smṛtaḥ ||
amitān yodhayed yas tu samprokto ‚tirathas tu saḥ |
caikena yo yudhyet tan-nyūno ‚rdha-rathaḥ smṛtaḥ || iti

 
 



Both comments and pings are currently closed.