BhG 13.34

kṣetra-kṣetra-jñayor evam antaraṃ jñāna-cakṣuṣā
bhūta-prakṛti-mokṣaṃ ca ye vidur yānti te param

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


evam (thus) kṣetra-kṣetra-jñayoḥ (of the field and the knower of the field) antaram (difference) bhūta-prakṛti-mokṣam ca (and liberation of beings from the nature) jñāna-cakṣuṣā (with the eyes of knowledge) ye (those who) viduḥ (they know),
te (they) param (to the supreme) yānti (they go).
 

grammar

kṣetra-kṣetra-jñayoḥ kṣetra-kṣetra-jña 6n.2 n.; DV: kṣetrasya ca kṣetrajñasya cetiof the field and the knower of the field (from: kṣi – to possess, kṣetra – field; jñā – to know, to understand, -jña – suffix: one who knows);
evam av.thus;
antaram antara 1n.1 n.inside, different;
jñāna-cakṣuṣā jñāna-cakṣuḥ 3n.1 n.; TP: jñānasya cakṣuṣetiwith the eye of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; cakṣ – to see, to look at, cakṣuḥ – sight, look, eye);
bhūta-prakṛti-mokṣam bhūta-prakṛti-mokṣa 2n.1 m.; TP: bhūtānāṁ prakṛteḥ mokṣam itiliberation of beings from the nature (from: bhū – to be, PP bhūta – been, real, world; pra-kṛ – to produce, prakṛti – nature, primary substance, original cause; muc – to liberate, mokṣa – liberation, deliverance, casting away);
ca av.and;
ye yat sn. 1n.3 m.those who;
viduḥ vid (to know, to understand) Perf. P 1v.3they got to know;
yānti (to go, to attain) Praes. P 1v.3they go, they attain;
te tat sn. 1n.3 m.they;
param para 1n.1 n.beyond, ancient, final, the best, the supreme;
av.later, next, future (from: para – beyond, ancient, final, the best, the supreme);

 
 



Śāṃkara


samastādhyāyārthopasaṃhārārtho’yaṃ ślokaḥ—
kṣetra-kṣetrajñayor yathā-vyākhyātayor evaṃ yathā-pradarśita-prakāreṇāntaram itaretara-vailakṣaṇya-viśeṣaṃ jñāna-cakṣuṣā śāstrācārya-prasādopadeśa-janitam ātma-pratyayikaṃ jñānaṃ cakṣuḥ, tena jñāna-cakṣuṣā, bhūta-prakṛti-mokṣaṃ ca, bhūtānāṃ prakṛtir avidyā-lakṣaṇāvyaktākhyā, tasyā bhūta-prakṛter mokṣaṇam abhāva-gamanaṃ ca ye vidur vijānanti, yānti gacchanti te paraṃ paramātma-tattvaṃ brahma, na punar deham ādadate ity arthaḥ
 

Rāmānuja


evam uktena prakāreṇa kṣetrakṣetrajñayor antaraṃ viśeṣaṃ vivekaviṣayajñānākhyena cakṣuṣā ye viduḥ, bhūtaprakṛtimokṣaṃ ca, te paraṃ yānti nirmuktabandham ātmānaṃ prāpnuvanti / mokṣyate ‚neneti mokṣaḥ, amānitvādikaṃ mokṣasādhanam ityarthaḥ; kṣetrakṣetrajñayor vivekaviṣayeṇoktena jñānena tayor vivekaṃ viditvā bhūtākārapariṇataprakṛtimokṣopāyam amānitvādikaṃ cāgamya ya ācaranti, te nirmuktabandhāḥ svena rūpeṇāvasthitam anavacchinnajñānalakṣaṇam ātmānaṃ prāpnuvantītyarthaḥ
 

Śrīdhara


adhyāyārtham upasaṃharati kṣetra-kṣetrajñayor iti | evam ukta-prakāreṇa kṣetra-ksetrajñayor antaraṃ bhedaṃ viveka-jñāna-lakṣaṇena cakṣuṣā ye viduḥ tathā xexam uktā bhūtānāṃ prakṛtis tasyāḥ sakāśān mokṣaṃ mokṣopāyaṃ dhyānādikaṃ ca ye viduḥ te paraṃ padaṃ yānti
 

Madhusūdana


idānīm adhyāyārthaṃ saphalam upasaṃharati kṣetreti | kṣetra-kṣetrajñayor prāg-vyākhyātayor evam uktena prakāreṇāntaram paraspara-vailakṣaṇyaṃ jāḍya-caitanya-vikāritva-nirvikāritvādi-rūpaṃ jñāna-cakṣuṣā śāstrācāryopadeśa-janitātma-jñāna-rūpeṇa cakṣuṣā ye vidur bhūta-prakṛti-mokṣaṃ ca bhūtānāṃ sarveṣāṃ prakṛtir avidyā māyākhyā tasyāḥ paramārthātma-vidyayā mokṣam abhāva-gamanaṃ ca ye vidur jānanti yānti te paraṃ paramārthātma-vastu-svarūpaṃ kaivalyaṃ, na punar dehaṃ ādadata ity arthaḥ | tad evam amānitvādi-sādhana-niṣṭhasya kṣetra-kṣetrajña-viveka-vijñānavataḥ sarvānartha-nivṛttyā parama-puruṣārtha-siddhir iti siddham
 

Viśvanātha


adhyāyam upasaṃharati kṣetreṇa saha kṣetrajñayor jīvātma-paramātmanor antaraṃ bhedaṃ tathā bhūtānāṃ prāṇināṃ prakṛteḥ sakāśān mokṣaṃ mokṣopāyaṃ dhyānādikaṃ ca ye vidus te paraṃ padaṃ yānti
 

Baladeva


adhyāyārtham upasaṃharan taj-jñāna-phalam āha kṣetreti | kṣetreṇa sahitayoḥ kṣetrajñayor jīveśayor evaṃ mad-ukti-vidhayāntaraṃ bhedaṃ jñāna-cakṣuṣā vaidharmya-viṣayaka-prajñā-netreṇa ye vidus tathābhūtānāṃ prakṛteḥ sakāśān mokṣaṃ ca tat-sādhanam amānitvādikaṃ ye vidus te prakṛteḥ paraṃ sarvotkṛṣṭaṃ para-vyomākhyaṃ mat-padaṃ yāntīti
 
 



Both comments and pings are currently closed.