BhG 13.33

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
yathā (as) ekaḥ raviḥ (one Sun) imam kṛtsnam lokam (this whole world) prakāśayati (it illuminates),
tathā (so) kṣetrī (the owner of the field) kṛtsnam kṣetram (whole field) prakāśayati (he illuminates).

 

grammar

yathā av.as (correlative of: tathā);
prakāśayati pra-kāś (to become visible, to shine) Praes. caus. 1v.1it makes visible, it illuminates;
ekaḥ eka sn. 1n.1 m.one, who is alone;
kṛtsnam kṛtsna 2n.1 m.whole;
lokam loka 2n.1 m. world;
imam idam sn. 2n.1 m.this;
raviḥ ravi 1n.1 m.Sun (from: ru – to break or ru – to roar);
kṣetram kṣetra 2n.1 n.field (from: kṣi – to possess);
kṣetrī kṣetrin 1n.1 m.owner of the field (from: kṣi – to possess, kṣetra – field; -in, -min, -vin – sufixes meaning one who possesses);
tathā av.in that manner, so, in like manner;
kṛtsnam kṛtsna 2n.1 n.whole;
prakāśayati pra-kāś (to become visible, to shine) Praes. caus. 1v.1he makes visible, he illuminates;
bhārata bhārata 8n.1 m.O descendant of Bhārata;

 

textual variants


ekaḥ → ekaṃ (one [world]);
 
 



Śāṃkara


kiṃ ca—
yathā prakāśayaty avabhāsayati ekaḥ kṛtsnaṃ lokam imaṃ raviḥ savitā ādityaḥ, tathā tadvat mahā-bhūtādi-dhṛty-antaṃ kṣetram ekaḥ san prakāśayati | kaḥ ? kṣetrī paramātmā ity arthaḥ | ravi-dṛṣṭanto’tra ātmana ubhayārtho’pi bhavati | ravivat sarva-kṣetreṣv eka evātmā, alepakaś ceti
 

Rāmānuja


yathaika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, „mamedaṃ kṣetram īdṛśam” iti kṛtsnam bahirantaś cāpādatalamastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśakādityavad veditṛtvena vedyabhūtād asmāt kṣetrād atyantavilakṣaṇo ‚yam uktalakṣaṇa ātmetyarthaḥ
 

Śrīdhara


asaṅgatvāl lepo nāstīty ākāśa-dṛṣṭāntena darśitam | prakāśakatvāc ca prakāśya-dharmair na yujyata iti ravi-dṛṣṭāntenāha yathā prakāśayatīti | spaṣṭo ‚rthaḥ
 

Madhusūdana


na kevalam asaṅga-svabhāvād ātmā nopalipyate prakāśakatvād api parkāśya-dharmair na lipyate iti sa-dṛṣṭāntam āha yatheti | yathā ravir eka eva kṛtsnaṃ sarvam imaṃ lokaṃ dehendriya-saṃghātaṃ rūpavad vastu-mātram iti yāvat prakāśayati na ca prakāśya-dharmair lipyate na vā prakāśya-bhedād bhidyate tathā kṣetrī kṣetrajña eka eva kṛtsnaṃ kṣetraṃ prakāśayati | he bhārata ! ataeva na prakāśya-dharmair lipyate na vā prakāśya-bhedād bhidyata ity arthaḥ |
sūryo yathā sarva-lokasya cakṣuḥ
na lipyate cākṣuṣair bāhya-doṣaiḥ |
ekas tathā sarva-bhūtāntarātmā
na lipyate loka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ
 

Viśvanātha


prakāśakatvāt prakāśya-dharmair na yujyata iti sa-dṛṣṭāntam āha yatheti | ravir yathā prakāśakaḥ prakāśya-dharmair na yujyate, tathā kṣetrī paramātmā |
sūryo yathā sarva-lokasya cakṣur
na lipyate cākṣuṣair bāhya-doṣaiḥ |
ekas tathā sarva-bhūtāntarātmā
na lipyate śoka-duḥkhena bāhyaḥ || iti [KaṭhU 2.2.11] śruteḥ
 

Baladeva


deha-dharmeṇālipta evātmā sva-dharmeṇa dehaṃ puṣṇātīty āha yatheti | yathaiko ravir imaṃ kṛtsnaṃ lokaṃ prakāśayati prabhayā tathaikaḥ kṣetrī jīvaḥ kṛtsnam āpāda-mastakam idaṃ kṣetraṃ dehaṃ prakāśayati cetayati cetanayety evam āha guṇād vā lokavad [Vs 2.3.26] iti
 
 



Both comments and pings are currently closed.