BhG 11.52

śrī-bhagavān uvāca
sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama
devā apy asya rūpasya nityaṃ darśana-kāṅkṣiṇaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke),
[tvam] (you) mama (my) yat idam su-durdarśam rūpam (that form which is very difficult to behold) dṛṣṭavān (one who saw) asi (you are).
devāḥ api (even the divinities) nityam (always) asya rūpasya (of this form) darśana-kāṅkṣiṇaḥ (desiring to see) [santi] (they are).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
sudurdarśam su-dur-darśa 2n.1 n.very difficult to behold (from: su – prefix: good, excellent, beautiful, virtuous; dur / dus – prefix: difficult, bad, hard; dṛś – to see, darśa – view, appearance);
idam idam 2n.1 n.this;
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
dṛṣṭavān dṛṣṭavant (dṛś – to see) PP 1n.1 m.one who saw;
asi as (to be) Praes. P 2v.1you are;
yat yat sn. 2n.1 n.that which;
mama asmat sn. 6n.1my;
devāḥ deva 1n.3 m.the gods, divinities (from: div – to shine, to play);
api av.although, moreover, besides, even;
asya idam sn. 6n.1 n.of this;
rūpasya rūpa 6n.1 n. of shape, of figure (from: rūp – to form);
nityam av.constantly, eternally (from: nitya – continual, eternal);
darśana-kāṅkṣiṇaḥ darśana-kāṅkṣin 1n.3 m.; TP: darśanaṁ kāṅkṣiṇa itidesiring to see (from: dṛś – to see, darśana – seeing, observing, vision; kāṅkṣ – to desire, to expect; kāṅkṣin – desiring);

 

textual variants


sudurdarśam → sudarśanam / durdarśanam (good to see / bad to see);
nityaṁ darśana-kāṅkṣiṇaḥ → nityaṁ vaṁdana-kāṅkṣiṇaḥ / nitya-darśana-kāṅkṣiṇaḥ (always desiring to adore / desiring to see constantly);
 
 



Śāṃkara


sudurdarśaṃ suṣṭhu duḥkhena darśanam asyeti sudurdarśam | idaṃ rūpaṃ dṛṣṭavān asi yan mama, devā apy asya mama rūpasya nityaṃ sarvadā darśana-kāṅkṣiṇaḥ | darśanepsavo’pi na tvam iva dṛṣṭavantaḥ, na drakṣyanti cety abhiprāyaḥ
 

Rāmānuja


mama idaṃ sarvasya praśāsane ‚vasthitaṃ sarvāsrayaṃ sarvakāraṇabhūtaṃ rūpaṃ yad dṛṣṭavān asi, tat sudurdarśaṃ na kenāpi draṣṭuṃ śakyam / asya rūpasya devā api nityaṃ darśanakāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ
 

Śrīdhara


svakṛtasyānugrahasyātidurlabhatvaṃ darśayana bhagavān uvāca sudurdarśam iti | yan mama viśva-rūpaṃ tvaṃ dṛṣṭavān asi | idaṃ sudurdarśam atyantaṃ draṣṭum aśakyam | yato devā apy asya rūpasya nityaṃ sarvadā darśanam icchanti kevalam | na punar idaṃ paśyanti
 

Madhusūdana


sva-kṛtasyānugrahasyātidurlabhatvaṃ darśayan śrī-bhagavān uvāca sudurdarśam iti caturbhiḥ | mama yad rūpam idānīṃ tvaṃ dṛṣṭavān asi, idaṃ viśva-rūpaṃ sudurdarśam atyantaṃ draṣṭum aśakyam | yato devā apy asya rūpasya nityaṃ sarvadā darśana-kāṅkṣiṇo na tu tvam iva pūrvaṃ dṛṣṭavanto na vāgre drakṣyantīty abhiprāyaḥ | darśanākāṅkṣāyā nityatvokteḥ
 

Viśvanātha


darśitasya svarūpasya māhātmyam āha sudurdarśam iti tribhiḥ | devatā api asya darśanākāṅkṣiṇa eva na tu darśanaṃ labhante | tvaṃ tu naivedam api spṛhayasi | man-mūla-svarūpa-narākāra-mahā-mādhurya-nityāsvādine tvac-cakṣuse katham etad coratām ? ataeva mayā divyaṃ dadāmi te cakṣuḥ iti divyaṃ cakṣur dattam | kintu divya-cakṣur iva divyaṃ mano na dattam ataeva divya-cakṣuṣāpi tvayā na samyaktayā rocitaṃ man-mānuṣa-rūpa-mahā-mādhuryaika-grāhi-manaskatvāt | yadi divyaṃ mano ‚pi tubhyam adāsyaṃ tadā deva-loka iva bhavān apy etad viśvarūpa pūruṣa-svarūpam arocayiṣyad eveti bhāvaḥ
 

Baladeva


mayā pradarśitaṃ na veda-yajñādhyayaniḥ ity ādinā ślāghitaṃ ca sahasra-śiraskaṃ mad-rūpaṃ śraddadhāno mat-priya-sakho ‚rjuno manuṣya-bhāva-bhāvite śrī-kṛṣṇe mayi kadācid viślatha-bhāvo mābhūd iti bhāvena svaka-rūpasya parama-puruṣārthatām upadiśati sudurdarśam iti | sahasra-śiraskaṃ mad-rūpaṃ durdarśam eva | idaṃ ca mama kṛṣṇa-rūpaṃ sudurdarśam | nāhaṃ prakāśaḥ sarvasya ity ukteḥ | yat tvaṃ sucirād dṛṣṭavān asi katham evaṃ praty emīti cet tatrāha devā apy asyeti | etac ca daśamādau garbha-stuty-ādinā prasiddham eva
 
 



Both comments and pings are currently closed.