
arjuna uvāca
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
idānīm asmi saṃvṛttaḥ sa-cetāḥ prakṛtiṃ gataḥ
        
                
            
            
                Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.             
         
        
		
arjunaḥ (Arjuna) uvāca (he spoke):
 
he janārdana (O Janārdana!), 
tava (your) idam saumyam (this gentle) mānuṣam rūpam (human form) dṛṣṭvā (after seeing)
idānīm (now) [
aham]
 (I) sa-cetāḥ (with rational mind) saṁvṛttaḥ (being) prakṛtim (in nature) gataḥ (gone) asmi (I am).
 
 
| arjunaḥ | – | arjuna 1n.1 m. – white, clear, Arjuna; | 
| uvāca | – | √vac (to speak) Perf. P 1v.1 – he spoke; | 
| dṛṣṭvā | – | √dṛś (to see) absol. – after seeing; | 
| idam | – | idam 2n.1 n. – this; | 
| mānuṣam | – | mānuṣa 2n.1 n. – human (from: √man – to think, manu – a man, a person); | 
| rūpam | – | rūpa 2n.1 n. – shape, figure, beauty (from: √rūp – to form); | 
| tava | – | yuṣmat sn. 6n.1 – your; | 
| saumyam | – | saumya 2n.1 n. – gentle, mild (from: √su – to extract, soma – juice, nectar, Moon, soma); | 
| janārdana | – | jana-ardana 8n.1 m. – exciting / agitating people, O Janārdana (from: √jan – to be born, to produce, jana – man, people, creature; √ard – to torment, to hurt, ardana – tormenting, destroying); or BV: yo janānām abhadram ardati sa – one who destroys inauspiciousness of people;
 | 
| idānīm | – | av. – now, today; | 
| asmi | – | √as (to be) Praes. P 3v.1 – I am; | 
| saṁvṛttaḥ | – | sam-vṛtta (sam-√vṛt – to become) PP 1n.1 m. – having become; | 
| sa-cetāḥ | – | sa-cetas PP 1n.1 m.; BV: yo cetasā saha vartate saḥ – with the mind, conscious, rational (from: sa – together with, in common, short form of: saha or sama; occurs mostly in compounds, requires instrumental; √cit – to perceive, to think, cetas – mind, thought, heart, consciousness); | 
| prakṛtim | – | prakṛti 2n.1 f. – nature, primary substance, original cause (from: pra-√kṛ – to produce); | 
| gataḥ | – | gata (√gam – to go) PP 1n.3 m. – gone; | 
 
 
dṛṣṭvedaṁ → dṛṣṭvaivaṁ (thus after seeing);
saumyaṁ → saumya (O gentle one!);
 
  
 
		
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ mat-sakhaṃ prasannaṃ tava saumyaṃ janārdana, idānīm, adhunāsmi saṃvṛttaḥ saṃjātaḥ | kiṃ ? sa-cetāḥ prasanna-cittaḥ prakṛtiṃ svabhāvaṃ gataś cāsmi
 
anavadhikātiśayasaundaryasaukumāryalāvaṇyādiyuktaṃ tavaivāsādhāraṇaṃ manuṣyatvasaṃsthānasaṃsthitam atisaumyam idaṃ tava rūpaṃ dṛṣṭvā idānīṃ sacetās saṃvṛtto ‚smi; prakṛtiṃ gataś ca
 
tato nirbhayaḥ sann arjuna uvāca dṛṣṭvedam iti | sa-cetāḥ prasanna-cittaḥ | idānīṃ saṃvṛtto jāto ‚smi | prakṛtiṃ svāsthyaṃ ca prāpto ‚smi | śeṣaṃ spaṣṭam
 
tato nirbhayaḥ san arjuna uvāca dṛṣṭvedam iti | idānīṃ sacetā bhaya-kṛta-vyāmohābhāvenāvyākula-cittaḥ saṃvṛtto ‚smi tathā prakṛtiṃ bhaya-kṛta-vyathā-rāhityena svāsthyaṃ gato ‚smi | spaṣṭam anyat
 
tataś ca mahā-madhura-mūrtiṃ kṛṣṇam ālokyānanda-sindhu-snātaḥ sann āha idānīm evāhaṃ sa-cetāḥ saṃvṛttaḥ sa-ceto abhuvaṃ prakṛtiṃ gataḥ svāsthyaṃ prāpto ‚smi
 
tato nirvyathaḥ prasanna-manāḥ sann arjuna uvāca dṛṣṭvedam iti | he janārdana tavedaṃ saumyaṃ manojñaṃ caturbhujaṃ rūpaṃ dṛṣṭvāham idānīṃ sa-cetāḥ prasanna-cittaḥ prakṛtiṃ vyathādy-abhāvena svāsthyaṃ ca gataḥ saṃvṛtto jāto ‚smi | kīdṛśaṃ rūpam ity āha mānuṣam iti | caitanyānanda-vigrahaḥ kṛṣṇo vakṣyamāṇa-śruti-smṛtibhyaḥ | sa hi yaduṣu | pāṇḍaveṣu dvibhujaḥ kadācic caturbhujaś ca krīḍati | tad-ubhaya-rūpasyāsya mānuṣavat saṃsthānāc ceṣṭitāc ca | mānuṣa-bhāvenaiva vyapadeśa iti prāg abhāṣi